namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》31. Cittavarga 心品


蘇錦坤 製表

梵文《法句經》 31. Cittavarga
梵文《法句經》〈31 心品〉60頌 [0] 《法句經》(T210)〈11 心意品〉12頌 《出曜經》(T212)〈32 心意品〉46頌 《法集要頌經》(T213)〈31 護心品〉45頌 巴利《法句經》
SKRT-31-001 此心隨欲轉,輕躁難捉摸。善哉心調伏,心調得安樂。(1) [31-1] T210-11-002 輕躁難持,唯欲是從,制意為善,自調則寧。(2) T212-32-001 輕難護持,為欲所居,降心為善,以降便安。(1) T213-31-001 心輕難調伏,為欲所居懷,降心則為善,以降便輕安。(1) PLSu-03-035 難以調御、善變、隨欲游移的心,能調御此心極佳,調御此心能帶來快樂幸福。(035)
SKRT-31-002 如魚離水棲,投於陸地上,以此戰慄心,擺脫魔境界。(2) [31-2] —————— T212-32-002 如魚在旱地,以離於深淵,心識極惶懅,魔眾而奔馳。(2) T213-31-002 如魚在旱地,以離於深淵,心識極惶懼,魔眾而奔馳。(2) PLSu-03-034 就像從水中被丟擲到乾燥陸地的魚不斷顫動(以求生)一樣,心也顫動著以求脫離魔羅的領域。(034)
SKRT-31-003 心走非一處,猶如日光明,智者能制彼,如鉤止大象。(3) [31-3] —————— T212-32-003 心走非一處,猶如日光明,智者所能制,如鉤止惡象。(3) T213-31-003 心走非一處,猶如日光明,智者所能制,如鉤止惡象。(3) ——————
SKRT-31-004 此心童蒙境,無堅不可見,我常訓誨此:慎莫行無益。(4) [31-4]
——————




T210-11-003 意微難見,隨欲而行,慧常自護,能守即安。(3)

T212-32-004 我今論此心,無牢不可見,我今欲訓誨,慎莫生瑕隙。(4) T213-31-004 今我論此心,無堅不可見,我今欲訓誨,慎莫生瑕隟。(4)
——————




PLSu-03-036 微細、難見、隨欲游移的心,智者!你們應護衛此心,調御此心能帶來快樂幸福。(036)

SKRT-31-005 此心昔遊行,隨所欲隨愛,如其所希求,我今如理攝,如象師以鉤,制御泌液象。(5) [31-5] T210-31-007 本意為純行,及常行所安,悉捨降伏結,如鉤制象調。〈31 象喻品〉(7) T212-32-005 汝心莫遊行,恣意而放逸,我今還攝汝,如御暴逸象。(5) T213-31-005 汝心莫遊行,恣意而放逸,我今還攝汝,如御暴逸象。(5) PLSu-23-326 此心過去隨意願地、隨欲望地、隨其所樂地到處遊走,今天我將從根本地調御此心,就像馴象師調御發情期的大象。(326)
SKRT-31-006 生死無有量,數數再奔馳,你求造屋者,苦為數數生。(6) [31-6] T210-19-008 生死無聊,往來艱難,意猗貪身,生苦無端。〈19 老耗品〉(8) T212-32-006 生死無有量,往來無端緒,求於屋舍者,數數受胞胎。(6) T213-31-006 生死無有量,往來無端緒,求於屋舍者,數數受胞胎。(6) PLSu-11-153 經歷了多次生死輪迴,我尋找造屋者,卻未找到,生死輪迴極為痛苦。(153)
SKRT-31-007 造屋者!已見你,你不能再造屋。你之所有椽已壞,屋桷亦已毀。心在於無為,於此世我已證滅盡。(7) [31-7] T210-19-009 慧以見苦,是故棄身,滅意斷行,愛盡無生。〈19 老耗品〉(9) T212-32-007 以觀此屋,更不造舍,梁棧已壞,臺閣摧折。(7) T213-31-007 以觀此居屋,更不造諸舍,梁棧看已壞,臺閣則摧折。(7) PLSu-11-154 造屋者,你被看到了!你將無法再造屋舍了,屋頂支架已斷裂,屋頂已壞損,我心趨向涅槃,我已經達到貪欲的終點。(154)
SKRT-31-008 心動搖輕躁,難護難調伏,智者能自正,如匠以火搦。(8) [31-8] T210-11-001 意使作笱,難護難禁,慧正其本,其明乃大。(1) T212-32-009 智者能自正,猶匠搦箭直,有恚則知恚,有恚知有恚。(9) T213-31-009 智者能自正,如匠搦箭直,有恚則知恚,有恚知有恚。(9) PLSu-03-033 智者調直顫抖、不穩定、難護、難調御(難禁)的心,像製箭者調直他的箭一樣。(033)
SKRT-31-008a 遠行與獨行,無形隱深窟,若能調伏心,解脫大怖畏。(8a) [31-8] T210-11-004 獨行遠逝,覆藏無形,損意近道,魔繫乃解。(4) T212-32-008 心已離行,中間已滅,心為輕躁,難持難護。(8) [31-8a-a] T213-31-008 心已離諸行,中間是己心,心多為輕躁,難持難調護。(8) [31-8a-b] PLSu-03-037 心遠逝、獨行、無形體、住於洞窟,將調御此心的人,他們能解脫魔羅的繫縛。(037)
SKRT-31-009 仇敵害仇敵,怨家對怨家,若心向邪行,由己害自己。(9) [31-9] —————— —————— —————— PLSu-03-042 仇敵對仇敵、冤家對冤家所作的事,向於邪惡的心對他所做的(傷害)比那更嚴重。(042)
SKRT-31-010 非父母作彼,亦非他眷屬,若心向正行,應作己利益。(10) [31-10] T210-11-011 是意自造,非父母為,可勉向正,為福勿回。(11) T212-32-010 是意自造,非父母為,除邪就定,為福勿迴。(10) T213-31-010 是意皆自造,非干父母為,除邪就正定,為福勿洄澓。(10) PLSu-03-043 導向正(法)的心所能替他作的(事)更為佳善,不是父母或其他親戚能替他作的事所能相比。(043)
梵文《法句經》 31. Cittavarga
梵文《法句經》〈31 心品〉60頌 [0] 《法句經》(T210)〈11 心意品〉12頌 《出曜經》(T212)〈32 心意品〉46頌 《法集要頌經》(T213)〈31 護心品〉45頌 巴利《法句經》
SKRT-31-011 如蓋屋不密,必為雨漏浸,如是不修心,貪欲必漏人。(11) [31-11] T210-09-013 蓋屋不密,天雨則漏,意不惟行,淫泆為穿。〈9 雙要品〉(13) T212-32-011 蓋屋不密,天雨則漏,人不惟行,漏婬怒癡。(11) T213-31-011 蓋屋若不密,天雨則常漏,人不思惟行,恒歷婬怒癡。(11) PLSu-01-013 如同雨水滲漏蓋得不善密的屋舍,欲貪滲漏未修習的心。(013)
SKRT-31-012 如蓋屋不密,必為雨漏浸,如是不修心,瞋恚必漏人。(12) [31-12] —————— —————— —————— ——————
SKRT-31-013 如蓋屋不密,必為雨漏浸,如是不修心,愚癡必漏人。(13) [31-13] —————— —————— —————— ——————
SKRT-31-014 如蓋屋不密,必為雨漏浸,如是不修心,我慢必漏人。(14) [31-14] —————— —————— —————— ——————
SKRT-31-015 如蓋屋不密,必為雨漏浸,如是不修心,貪愛必漏人。(15) [31-15] —————— —————— —————— ——————
SKRT-31-016 如蓋屋不密,必為雨漏浸,如是不修心,愛欲必漏人。(16) [31-16] —————— —————— —————— ——————
SKRT-31-017 如善密蓋屋,不為雨漏浸,如是善修心,貪欲不漏人。(17) [31-17] T210-09-014 蓋屋善密,雨則不漏,攝意惟行,淫泆不生。〈9 雙要品〉(14) T212-32-012 蓋屋緻密,天雨不漏,人自惟行,無婬怒癡。(12) T213-29-012 蓋屋若善密,天雨則不漏,人自思惟行,永無婬怒癡。(12) [31-17-a] PLSu-01-014 如同雨水不滲漏蓋得善密的屋舍,欲貪不能滲漏善修習的心。(014)
SKRT-31-018 如善密蓋屋,不為雨漏浸,如是善修心,瞋恚不漏人。(18) [31-18] —————— —————— —————— ——————
SKRT-31-019 如善密蓋屋,不為雨漏浸,如是善修心,愚癡不漏人。(19) [31-19] —————— —————— —————— ——————
SKRT-31-020 如善密蓋屋,不為雨漏浸,如是善修心,我慢不漏人。(20) [31-20] —————— —————— —————— ——————
梵文《法句經》 31. Cittavarga
梵文《法句經》〈31 心品〉60頌 [0] 《法句經》(T210)〈11 心意品〉12頌 《出曜經》(T212)〈32 心意品〉46頌 《法集要頌經》(T213)〈31 護心品〉45頌 巴利《法句經》
SKRT-31-021 如善密蓋屋,不為雨漏浸,如是善修心,貪愛不漏人。(21) [31-21] —————— —————— —————— ——————
SKRT-31-022 如善密蓋屋,不為雨漏浸,如是善修心,愛欲不漏人。(22) [31-22] —————— —————— —————— ——————
SKRT-31-023 諸法意先導,意主意迅速,若以染污意,或言或造作,是則苦隨彼,如輪隨獸足。(23) [31-23] T210-09-001 心為法本,心尊心使,中心念惡,即言即行,罪苦自追,車轢于轍。〈9 雙要品〉(1) T212-32-013 心為法本,心尊心使,中心念惡,即言即行,罪苦自追,車轢于轍。(13) T213-31-013 心為諸法本,心尊是心使,心若念惡行,即言即惡行,罪苦自追隨,車轢終于轍。(13) PLSu-01-001 諸法是意前導的、意為首領的、意所造的;如果有人以汙染的意而言行,痛苦就會跟著他,像車輪跟著(拉車的)牛足。(001)
SKRT-31-024 諸法意先導,意主意迅速。若以清淨意,或語或行業,是則樂隨彼,如影隨身行。(24) [31-24] T210-09-002 心為法本,心尊心使,中心念善,即言即行,福樂自追,如影隨形。〈9 雙要品〉(2) T212-32-014 心為法本,心尊心使,中心念善,即言即行,福樂自追,如影隨形。(14) T213-31-014 心為諸法本,心尊是心使,心若念善行,即言即善行,福慶自追隨,如影隨其形。(14) PLSu-01-002 諸法是意所前導的、心意為首領的、意所造的;如果有人以清淨的意而言行,幸福快樂就會跟隨著他,像永不離開的影子(跟隨著他)。(002)
SKRT-28-006 若得無漏心,亦得無結心,福惡已永捨,無有惡趣怖。〈28 惡行品〉(6) T210-11-006 念無適止,不絕無邊,福能遏惡,覺者為賢。(6)
T212-29-006 人不損其心,亦毀意以善永滅惡,不憂墮道。(6)
T212-32-015 念無適止,不絕無邊,福能遏惡,覺者為賢。〈32 心意品〉(15)

T213-28-006 人不損其心,亦不毀其意,以善永滅惡,不憂隨惡道。〈28 罪障品〉(6) PLSu-03-039 心無貪欲的人,心無困惑的人,已捨棄「罪與福」的人,保持醒悟的人,這樣的人沒有怖畏恐懼。(039)
SKRT-31-025 不以不淨意,或染污瞋怒,或充滿諍論,能夠了知法。(25) [31-25] T210-09-003 隨亂意行,拘愚入冥,自大無法,何解善言?〈9 雙要品〉(3) T212-32-016 不以不淨意,亦及瞋怒人,欲得知法者,三耶三佛說,(16) T213-31-015 不以不淨意,亦及瞋怒人,欲得知法者,正等覺所說。(15) ——————
SKRT-31-026 然若伏諍論,及無淨信心,已壞怨害意,能知善所說。(26) [31-26] T210-09-004 隨正意行,開解清明,不為妬嫉,敏達善言。〈9 雙要品〉(4) T212-32-017 諸有除貢高,心意極清淨,能捨傷害懷,乃得聞正法。(17) T213-31-016 諸有除貢高,心意極清淨,能捨傷害懷,乃得聞正法。(16) ——————
SKRT-31-027 不以敵對力,或以染污心,或充滿諍論,能解善所說。(27) [31-27] —————— —————— —————— ——————
SKRT-31-028 心若不安定,又不了正法,信心不堅者,智慧不成就。(28) [31-28] T210-11-005 心無住息,亦不知法,迷於世事,無有正智。(5) T212-32-018 心無住息,亦不知法,迷於世事,無有正智。(18) T213-31-017 心不住止息,亦不知善法,迷於出世事,無有正知見。(17) PLSu-03-038 心無住息的人、不了解正法的人、信心不堅定的人,他們無法成就圓滿的智慧。(038)
SKRT-31-029 若三十六流,并及心意漏,依於欲思惟,帶走邪見者。(29) [31-29] T210-32-010 貪意為常流,習與憍慢并,思想猗婬欲,自覆無所見。〈愛欲品 32 〉(10) (?) T212-32-019 三十六駃流,并及心意漏,敷數有邪見,依於欲想結。(19) T213-31-018 三十六使流,并及心意漏,數數有邪見,依於欲想結。(18) PLSu-24-339 流向可意事物者的三十六流非常浩大;繫著於貪愛的主導思惟(將他)帶向惡見。(339)
SKRT-31-030 若人隨樂流,隨根門而行,隨意而迴轉,則捨彼名譽,猶如鳥捨棄,果實已落樹。(30) [31-30] —————— T212-32-20 捨意放其根,人隨意迴轉,為少滅名稱,如鳥捨空林。(20) T213-31-19 捨意放其根,人隨意迴轉,為少滅名稱,如鳥捨空林。(19) ——————
梵文《法句經》 31. Cittavarga
梵文《法句經》〈31 心品〉60頌 [0] 《法句經》(T210)〈11 心意品〉12頌 《出曜經》(T212)〈32 心意品〉46頌 《法集要頌經》(T213)〈31 護心品〉45頌 巴利《法句經》
SKRT-31-031 精勤不逸住,莫令欲壞心!莫吞熱鐵丸,嚎哭受其報!(31) [31-31] T210-34-011 禪無放逸,莫為欲亂,不吞洋銅,自惱燋形。〈34 沙門品〉(11)
T212-33-019 禪無放逸,莫為欲亂,無吞洋銅,自惱燋形。〈33 沙門品〉(19)
T212-32-021 在靜自修學,慎勿逐欲跡,莫吞熱鐵丸,號哭受其報。〈32 心意品〉(21)

T213-31-020 在靜自修學,慎勿逐欲跡,莫吞熱鐵丸,嘷哭受其報。(20) [31-31-a] PLSu-25-371 比丘!勤修禪定,慎勿放逸!不要讓你的心遊蕩於五欲,你不要不小心地吞下鐵球,被燃燒時而痛哭「這真痛苦!」(371)
SKRT-31-032 當努力時不努力,年雖少壯陷怠惰,消沈又為惡尋所害,懈怠者不能得智道。(32) [31-32] —————— [31-32-a] T212-32-022 應起而不起,恃力不精懃,自陷人形卑,懈怠不解慧。(22) T213-31-021 應修而不修,恃力不精勤,自陷人形卑,懈怠不解慧。(21) PLSu-20-280 怠惰的人在該精勤努力時不努力,在年輕力壯時怠惰,意志消沉而懶散,他將無法以智慧找到正道。(280)
SKRT-31-033 粗尋或細尋,已生心暴流,常思惟諸尋,亂心處處漂。(33) [31-33] —————— T212-32-023 亂觀及正觀,皆由意所生,能覺知心觀,愚心數數亂。(23) T213-31-022 亂觀及正觀,皆由意所生,能覺知心觀,愚心數數亂。(22) ——————
SKRT-31-034 有勤、有戒、有念、有定、樂於禪修的智者,能捨心中所明了的諸尋,不受後有。(34) [31-34] —————— T212-32-024 智者如是觀,念者專為行,咄嗟意無著,唯佛能滅此。(24) T213-31-023 智者如是觀,念者專為行,咄嗟意無著,惟佛能滅此。(23) ——————
SKRT-31-035 知身如陶器,住心似城廓,慧劍擊魔羅,守勝無所住。(35) [31-35] T210-11-012 藏六如龜,防意如城,慧與魔戰,勝則無患。(12) T212-32-025 觀身如空瓶,安心如立城,以叡與魔戰,守勝勿復失。(25) T213-31-024 觀身如空瓶,安心如丘城,以慧與魔戰,守勝勿復失。(24) PLSu-03-040 已知此身如陶甕,已建立心如(守)城,你們應以智慧與魔羅作戰,你應善護戰勝(魔羅)的成果,你應成為毫無繫著。(040)
SKRT-31-036 知身如聚沫,住心似城廓,慧劍擊魔羅,守勝無所住。(36) [31-36] —————— T212-32-026 觀身如聚沫,解知焰野馬,以叡與魔戰,守勝勿復失。(26) T213-31-025 觀身如聚沫,如陽焰野馬,以慧與魔戰,守勝勿復失。(25) ——————
SKRT-31-037 知世如陶器,住心似城廓,慧劍擊魔羅,守勝無所住。(37) [31-37] —————— —————— —————— ——————
SKRT-31-038 知世如聚沫,住心似城廓,慧劍擊魔羅,守勝無所住。(38) [31-38] —————— —————— —————— ——————
SKRT-31-039 若於諸覺支,正心而修習。已捨離諸取,已依於無取,漏盡已離過,此世證涅槃。(39) [31-39] T210-14-017 學取正智,意惟正道,一心受諦,不起為樂,漏盡習除,是得度世。〈14 明哲品〉(17) T212-32-027 心念七覺意,等意不差違,當捨愚惑意,樂於不起忍,盡漏無有穢,於世取滅度。(27) T213-31-026 心念七覺意,等意不差違,當捨愚惑意,樂於不起忍,盡漏無有漏,於世取滅度。(26) PLSu-06-089 心已於(七)覺支正確地修習的人,那些無繫著、樂於漏盡、光輝、處於解脫執著的人,他們於此世究竟涅槃。(089)
SKRT-31-040 當隨護自心,如犛牛護尾,慈悲於有情,不退失其樂。(40) [31-40] —————— T212-32-028 當自護其意,若氂牛護尾,有施於一切,終不離其樂。(28) T213-31-027 當自護其意,若氂牛護尾,有施於一切,終不離其樂。(27) ——————
梵文《法句經》 31. Cittavarga
梵文《法句經》〈31 心品〉60頌 [0] 《法句經》(T210)〈11 心意品〉12頌 《出曜經》(T212)〈32 心意品〉46頌 《法集要頌經》(T213)〈31 護心品〉45頌 巴利《法句經》
SKRT-31-041 象王牙如柱,與佛龍象心,心心自平等,獨樂於曠野。(41) [31-41] —————— T212-32-029 一象出眾龍,象中六牙者,心心自平等,獨樂於曠野。(29) [31-41-a] T213-31-028 一龍出眾龍,龍中六牙者,心心自平等,獨樂於曠野。(28) ——————
SKRT-31-042 若以無瞋心,悲憫諸眾生,彼慈諸眾生,彼無有怨恨。(42) [31-42] T210-07-009 普憂賢友,哀加眾生,常行慈心,所適者安。〈7 慈仁品〉(9) T212-32-030 不以無害心,盡為一切人,慈心為眾生,彼無有怨恨。(30) T213-31-029 不以能害心,盡為一切人,慈心為眾生,彼無有怨恨。(29) ——————
SKRT-31-043 縱使以無惡心於一人起慈心,此實為善,然心悲憫一切眾生的聖者能令福廣大。(43) [31-43] ——————
T212-32-031 慈心愍一人,便獲諸善本,盡當為一切,賢聖稱福上。(31)
T212-32-032 普慈於一切,愍念眾生類,修行於慈心,後受無極樂。(32)

T213-31-030 慈心愍一人,便獲諸善本,盡當為一切,賢聖稱福上。(30)
T213-31-031 普慈於一切,愍念眾生類,修行於慈心,後受無極樂。(31)

——————
SKRT-31-044 若以踊躍意,恆常不懈怠,修習諸善法,獲致安隱處。(44) [31-44] —————— T212-32-033 若以踊躍意,歡喜不懈怠,修於諸善法,獲致安隱處。(33) [31-44-a] T213-31-032 若以踊躍意,歡喜不懈怠,修於諸善法,獲致安隱處。(32) ——————
SKRT-31-045 以正智解脫,寂靜之苾芻,此人心寂靜,身口亦寂靜。(45) [31-45] T210-15-007 心已休息,言行亦止,從正解脫,寂然歸滅。〈15 羅漢品〉(7) T212-32-034 息則致歡喜,身口意相應,以得等解脫,比丘息意快,一切諸結盡,無復有塵勞。(34) T213-31-033 自則致歡喜,身口意相應,以得等解脫,苾芻息意快,一切諸結盡,無復有塵勞。(33) PLSu-07-096 這樣的依正智而解脫者、寂止者,他的身口意都已寂靜。(096)
SKRT-31-046 正使五音樂,不能悅人意,若心於一境,能觀平等法。(46) [31-46] —————— T212-32-035 正使五樂音,不能悅人意,不如一正心,向於平等法。(35) T213-31-034 正使五樂音,不能悅人意,不如一正心,向於平等法。(34) ——————
SKRT-31-047 牟尼得善眠,亦不計有我,諸有心樂禪,不樂於欲意。(47) [31-47] —————— T212-32-036 最勝得善眠,亦不計有我,諸有心樂禪,不樂於欲意。(36) T213-31-035 最勝得善眠,亦不計有我,諸有心樂禪,不樂於欲意。(35) [31-47-a] ——————
SKRT-31-048 牟尼歡喜樂,亦不計有我,諸有心樂禪,不樂於欲意。(48) [31-48] —————— T212-32-037 最勝踊躍意,亦不見有我,諸有心樂禪,不樂於欲意。(37) T213-31-036 最勝踊躍意,亦不見有我,諸有心樂禪,不樂於欲意。(36) ——————
SKRT-31-049 若心如山岩,安住不隨動,離染無所染,於恚不起恚,若如是修心,苦焉能至彼。(49) [31-49] —————— T212-32-038 諸結永已盡,如山不可動,於染無所染,於恚不起恚,諸有如此心,焉知苦蹤跡。(38) [31-49-a] T213-31-037 諸結永已盡,如山不可動,於染無所染,於恚不起恚,諸有如此心,焉知苦蹤跡。(37) ——————
SKRT-31-050 不誹與不害,嚴持於戒律,飲食知節量,遠處而獨居,勤修增上定,是為諸佛教。(50) [31-50] T210-22-010 不嬈亦不惱,如戒一切持,少食捨身貪,有行幽隱處,意諦以有黠,是能奉佛教。〈22 述佛品〉(10) T212-32-039 無害無所染,具足於戒律,於食知止足,及諸床臥具,修意求方便,是謂諸佛教。(39) T213-31-038 無害無所染,具足於戒律,於食知止足,及諸床臥具,修意求方便,是謂諸佛教。(38) PLSu-14-185 不非難,不傷害,善防護戒律,飲食知量,獨坐臥於僻靜處,勤修禪定,此為諸佛的教導。(185)
梵文《法句經》 31. Cittavarga
梵文《法句經》〈31 心品〉60頌 [0] 《法句經》(T210)〈11 心意品〉12頌 《出曜經》(T212)〈32 心意品〉46頌 《法集要頌經》(T213)〈31 護心品〉45頌 巴利《法句經》
SKRT-31-051 精通於心相,能知遠離味,禪定有智念,知無求喜樂。(51) [31-51] —————— T212-32-040 行人觀心相,分別念待意,以得入禪定,便獲喜安樂。(40) T213-31-039 行人觀心相,分別念待意,以得入禪定,便獲喜安樂。(39) ——————
SKRT-31-052 若知諦、住諦的智者常專注守護意、所說、身行,則彼遭憂不患苦。(52) [31-52] —————— T212-32-041 護意自莊嚴,嫉彼而營己,遭憂不患苦,智者審諦住。(41) T213-31-040 護意自莊嚴,嫉彼而營己,遭憂不患苦,智者審諦住。(40) ——————
SKRT-31-053 人不守護心,為邪見所害,為睡眠所伏,斯等就死徑。(53) [31-53] —————— T212-32-042 人不守護心,為邪見所害,兼懷調戲意,斯等就死徑。(42) T213-31-041 人不守護心,為邪見所害,兼懷掉戲意,斯等就死徑。(41) ——————
SKRT-31-054 是故當護心,正思惟行境,正見恒在前,已知起滅法。苾芻降睡眠,能捨諸惡趣。(54) [31-54] —————— T212-32-043 是故當護心,等修清淨行,正見恒在前,分別起滅法。(43) T213-31-042 是故當護心,等修清淨行,正見恒在前,分別起滅法。苾芻降睡眠,盡苦更不造。(42) ——————
SKRT-31-055 調伏心是樂,護心勿放逸,有情心所騙,盡受地獄苦。(55) [31-55] —————— T212-32-044 比丘除睡眠,盡苦更不造,降心服於樂,護心勿復掉。(44) [31-55-a] T213-31-045 降心復於樂,護心勿復調,有情心所誤,盡受地獄苦。(45) ——————
SKRT-31-056 調伏心是樂,護心勿放逸,有情心所騙,盡受畜生苦。(56) [31-56] —————— T212-32-045 眾生心所誤,盡受地獄苦,降心則致樂,護心勿復掉。(45) [31-56-a] T213-31-046 降心則致樂,護心勿復調,(有情心所誤,盡受畜生苦)。(44) ——————
SKRT-31-057 調伏心是樂,護心勿放逸,有情心所騙,盡受鬼趣苦。(57) [31-57] —————— —————— —————— ——————
SKRT-31-058 調伏心是樂,護心勿放逸,有情善護心,盡受人趣樂。(58) [31-58] —————— —————— —————— ——————
SKRT-31-059 調伏心是樂,護心勿放逸,有情善護心,盡受天趣樂。(59) [31-59] —————— —————— —————— ——————
SKRT-31-060 調伏心是樂,護心勿放逸,有情善護心,能得於涅槃。(60) [31-60] —————— T212-32-046 護心勿復調,心為眾妙門,護而不漏失,便在泥洹門。(46) T213-31-045 護心勿復調,心為眾妙門,護而不漏失,便在圓寂道。(45) ——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2, 3, 4, 5, 6)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[31-1]
(梵) durnigrahasya laghuno yatrakāmanipātinaḥ |
cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham ||

此心隨欲轉,輕躁難捉摸。善哉心調伏,心調得安樂。

[31-2]
(梵) vārijo vā sthale kṣipta okād oghāt samuddhṛtaḥ |
parispandati vai cittaṃ māradheyaṃ prahātavai ||

如魚離水棲,投於陸地上,以此戰慄心,擺脫魔境界。

[31-3]
(梵) pṛthag vidhāvate cittaṃ sūryasyeva hi raśmayaḥ |
tat paṇḍito vārayati hy aṅkuśenaiva kuñjaram ||

心走非一處,猶如日光明,智者能制彼,如鉤止大象。

[31-4]

sadāinam anuśāsāmi mā mānarthāya niścaret || |

此心童蒙境,無堅不可見,我常訓誨此:慎莫行無益。

[31-5]
(梵) idaṃ purā cittam acāri cārikāṃ yenecchakaṃ yena kāmaṃ yatheṣṭam |
tat samnigṛhṇāmi hi yoniśas tv idaṃ nāgaṃ prabhinnaṃ hi yathāṅkuśena ||

此心昔遊行,隨所欲隨愛,如其所希求,我今如理攝,如象師以鉤,制御泌液象。

[31-6]
(梵) anekaṃ jātisaṃsāraṃ saṃdhāvitvā punaḥ punaḥ |
gṛhakārakaiṣamāṇas tvaṃ duḥkhā jātiḥ punaḥ punaḥ ||

生死無有量,數數再奔馳,你求造屋者,苦為數數生。

[31-7]
(梵) gṛhakāra kadṛṣṭo ’si na punar gehaṃ kariṣyasi |
sarve te pārśukā bhagnā gṛhakūṭaṃ visaṃskṛtam |
visaṃskāragate citte ihaiva kṣayam adhyagāḥ ||

已見造屋者!不能再造屋,所有椽已壞,屋桷亦已毀。心在於無為,此世已證滅。

[31-8](1, 2)
(梵) spandanaṃ capalaṃ cittaṃ durakṣyaṃ durnivāraṇam |
ṛjuṃ karoti medhāvī iṣukāra iva tejasā ||

8A. dūraṃ gamam ekacaram aśarīraṃ guhāśayam |
ye cittaṃ damayiṣyanti vimokṣyante mahābhayāt |

心動搖輕躁,難護難調伏,智者能自正,如匠以火搦。
8A. 遠行與獨行,無形隱深窟,若能調伏心,解脫大怖畏。

[31-8a-a]參:《出曜經》(T212) 〈34 梵志品〉【56. 遠逝獨遊】 遠逝獨遊,隱藏無形,難降能降,是謂梵志。 http://yifertw212.blogspot.com/2013/11/3034-cbeta-t04-no-212-p-770-c13-p-776.htmlhttps://cbetaonline.dila.edu.tw/zh/T04n0212_p0774a24
[31-8a-b]參:《法集要頌經》(T213) 〈33 梵志品〉 55. 遠逝獨遊行,隱藏無形影,難降能自調,是名為梵志。 http://yifertw213.blogspot.com/2013/12/33-72.htmlhttps://cbetaonline.dila.edu.tw/zh/T04n0213_p0799a26
[31-9]
(梵) na dveṣī dveṣiṇaḥ kuryād vairī vā vairiṇo hitam |
mithyā praṇihitaṃ cittaṃ yat kuryād ātmanātmanaḥ ||

仇敵害仇敵,怨家對怨家,若心向邪行,由己害自己。

[31-10]
(梵) na taṃ mātā pitā vāpi kuryāj jñātis tathāparaḥ |
samyak praṇihitaṃ cittaṃ yat kuryādd hitaṃ ātmanaḥ ||

非父母作彼,亦非他眷屬,若心向正行,應作己利益。

[31-11]
(梵) yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ rāgaḥ samatibhindati ||

如蓋屋不密,必為雨漏浸,如是不修心,貪欲必漏人。

[31-12]
(梵) yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ dveṣaḥ samatibhindati ||

如蓋屋不密,必為雨漏浸,如是不修心,瞋恚必漏人。

[31-13]
(梵) yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ mohaḥ samatibhindati ||

如蓋屋不密,必為雨漏浸,如是不修心,愚癡必漏人。

[31-14]
(梵) yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ mānaḥ samatibhindati ||

如蓋屋不密,必為雨漏浸,如是不修心,我慢必漏人。

[31-15]
(梵) yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ lobhaḥ samatibhindati ||

如蓋屋不密,必為雨漏浸,如是不修心,貪愛必漏人。

[31-16]
(梵) yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ tṛṣṇā samatibhindati ||

如蓋屋不密,必為雨漏浸,如是不修心,愛欲必漏人。

[31-17]
(梵) yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ rāgo na vyatibhindati ||

如善密蓋屋,不為雨漏浸,如是善修心,貪欲不漏人。

[31-17-a]

12. 蓋屋若善密,天雨則不漏,人自思惟行,永無婬怒癡。[3]

[3] 「蓋屋若善密,天雨則不漏」,《大正藏》、《趙城金藏》與《磧砂藏》作「蓋屋若不密,天雨則常漏」,這是抄寫訛誤,依據《出曜經》與《法句經》校改。《出曜經》卷28〈32 心意品〉:「蓋屋不密,天雨則漏,人不惟行,漏婬怒癡。…蓋屋緻密,天雨不漏,人自惟行,無婬怒癡。」(CBETA, T04, no. 212, p. 759, c26-p. 760, a6)。《法句經》卷1〈9 雙要品〉:「蓋屋不密,天雨則漏,意不惟行,淫泆為穿。蓋屋善密,雨則不漏,攝意惟行,淫泆不生。」(CBETA, T04, no. 210, p. 562, b2-5)。 (《法集要頌經》校勘、標點與 Udānavarga 對照表 / 2013年12月19日 星期四 / 〈31 護心品〉45頌 / http://yifertw213.blogspot.com/2013/12/31-45.html

[31-18]
(梵) yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ dveṣo na vyatibhindati ||

如善密蓋屋,不為雨漏浸,如是善修心,瞋恚不漏人。

[31-19]
(梵) yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ moho na vyatibhindati ||

如善密蓋屋,不為雨漏浸,如是善修心,愚癡不漏人。

[31-20]
(梵) yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ māno na vyatibhindati ||

如善密蓋屋,不為雨漏浸,如是善修心,我慢不漏人。

[31-21]
(梵) yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ lobho na vyatibhindati ||

如善密蓋屋,不為雨漏浸,如是善修心,貪愛不漏人。

[31-22]
(梵) yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ tṛṣṇā na vyatibhindati ||

如善密蓋屋,不為雨漏浸,如是善修心,愛欲不漏人。

[31-23]
(梵) manaḥ pūrvaṃgamā dharmā manaḥśreṣṭhā manojavāḥ |
manasā hi praduṣṭena bhāṣate vā karoti vā |
tatas taṃ duḥkham anveti cakraṃ vā vahataḥ padam ||

諸法意先導,意主意迅速,若以染污意,或言或造作,是則苦隨彼,如輪隨獸足。

[31-24]
(梵) manaḥ pūrvaṃgamā dharmā manaḥśreṣṭhā manojavāḥ |
manasā hi prasannena bhāṣate vā karoti vā |
tatas taṃ sukham anveti chāyā vā hy anugāminī ||

諸法意先導,意主意迅速。若以清淨意,或語或行業,是則樂隨彼,如影隨身行。

[31-25]
(梵) nāprasannena cittena duṣṭena kṣubhitena vā |
dharmo hi śakyaṃ ājñātuṃ saṃrambhabahulena vā ||

不以不淨意,或染污瞋怒,或充滿諍論,能夠了知法。

[31-26]
(梵) vinīya yas tu saṃrambham aprasādaṃ ca cetasā |
āghātaṃ caiva niḥsṛjya prajānīyāt subhāṣitam ||

然若伏諍論,及無淨信心,已壞怨害意,能知善所說。

[31-27]
(梵) na pratyanīkasāreṇa suvijñeyaṃ subhāṣitam |
upakliṣṭena cittena saṃrambhabahulena vā ||

不以敵對力,或以染污心,或充滿諍論,能解善所說。

[31-28]
(梵) anavasthitacittasya saddharmam avijānataḥ |
pāriplavaprasādasya prajñā na paripūryate ||

心若不安定,又不了正法,信心不堅者,智慧不成就。

[31-29]
(梵) srotāṃsi yasya ṣaṭtriṃśan manaḥprasravaṇāni hi |
vahanti nityaṃ durdṛṣṭeḥ saṃkalpair gredhaniḥśritaiḥ ||

若三十六流,并及心意漏,依於欲思惟,帶走邪見者。

[31-30]
(梵) ratim anusṛtam indriyānugaṃ puruṣaṃ cittavaśānuvartakam |
yaśa iha hi jahāti sarvadā drumam iva śīrṇaphalaṃ yathāṇḍajaḥ ||

若人隨樂流,隨根門而行,隨意而迴轉,則捨彼名譽,猶如鳥捨棄,果實已落樹。

[31-31]
(梵) ātāpī vihara tvam apramatto mā te kāmaguṇo matheta cittam |
mā lohaguḍāṃ gileḥ pramattaḥ krandan vai narakeṣu pacyamānaḥ ||

精勤不逸住,莫令欲壞心!莫吞熱鐵丸,嚎哭受其報!

[31-31-a]另可參:〈32 苾芻品〉 18. 禪行無放逸,莫為欲亂心,無吞洋銅汁自惱燋形軀。(《法集要頌經》校勘、標點與 Udānavarga 對照表 / 2013年12月21日 星期六 / 〈32 苾芻品〉64頌 / 卷4〈32 苾芻品〉64頌(CBETA, T04, no. 213, p. 796, b16-p. 797, c28)http://yifertw213.blogspot.com/2013/12/32-64.html )
[31-32]
(梵) utthānakāleṣu nihīnavīryo vācā balī tv ālasiko nirāśaḥ |
sadaiva saṃkalpahataḥ kusīdo jñānasya mārgaṃ satataṃ na vetti ||

當努力時不努力,年雖少壯陷怠惰,消沈又為惡尋所害,懈怠者不能得智道。

[31-32-a]

?? 可參:《法句經》〈28 道行品〉 6. 起時當即起,莫如愚覆淵,與墮無瞻聚,計疲不進道。[7]

[7] 「與墮無瞻聚」,《大正藏》作「與墮與瞻聚」,「甘肅博物館藏001法句經寫本」、《趙城金藏》與《磧砂藏》作「與墮無瞻聚」。「計疲不進道」,《大正藏》與《趙城金藏》作「計罷不進道」,宋、元、明藏經與《磧砂藏》作「計疲不進道」。 (《法句經》校勘與標點 / 2013年12月2日 星期一 / 〈28 道行品〉 / 卷2〈28 道行品〉二十有八章(CBETA, T04, no. 210, p. 569, a17-c8) / https://yifert210.blogspot.com/2013/12/28.html

[31-33]
(梵) sthūlān vitarkān atha vāpi sūkṣmān samudgatān mānasamplavārtham |
vitarkayan vai satataṃ vitarkān etāṃ sadā dhāvati bhrāntacittaḥ ||

粗尋或細尋,已生心暴流,常思惟諸尋,亂心處處漂。

cf. ud.4.1
Khuddā vitakkā sukhumā vitakkā, Anuggatā manaso uppilāvā,
Ete avidvā manaso vitakke, Hurāhuraṁ Hurāhuraṁ, dhāvati bhantacitto.
小尋與細尋,與心中未生的掉舉,若不知心中諸尋,不安穩的心處處漂蕩。

[31-34]
(梵) etāṃs tu vidyān manaso vitarkān ātāpavān saṃvaravān smṛtātmā |
jahāty aśeṣān apunar bhavāya samāhito dhyānarataḥ sumedhāḥ ||

勤戒念有定,樂禪修智者,心所明諸尋,能捨無後有。

cf. ud.4.1
Ete ca vidvā manaso vitakke, Ātāpiyo saṁvaratī satīmā.
Anuggate manaso uppilāve -Asesam-ete pajahāsi Buddho” ti.
已知心中諸尋、心中未生的掉舉,精進、律儀、正念的佛陀已捨彼無餘。

[31-35]
(梵) kumbhopamaṃ kāyam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñāyuddhena jitaṃ ca rakṣed aniveśanaḥ syāt ||

知身如陶器,住心似城廓,慧劍擊魔羅,守勝無所住。

[31-36]
(梵) phenopamaṃ kāyam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñāyuddhena jitaṃ ca rakṣed aniveśanaḥ syāt ||

知身如聚沫,住心似城廓,慧劍擊魔羅,守勝無所住。

[31-37]
(梵) kumbhopamaṃ lokam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñāyuddhena jitaṃ ca rakṣed aniveśanaḥ syāt ||

知世如陶器,住心似城廓,慧劍擊魔羅,守勝無所住。

[31-38]
(梵) phenopamaṃ lokam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñāyuddhena jitaṃ ca rakṣed aniveśanaḥ syāt ||

知世如聚沫,住心似城廓,慧劍擊魔羅,守勝無所住。

[31-39]
(梵) sambhodhyaṅgeṣu yeṣāṃs tu samyak cittaṃ subhāvitam |
ādānaṃ pratiniḥsṛjya cānupādāyaṃ āśritāḥ |
kṣīṇāsravā vāntadoṣās te loke parinirvṛtāḥ ||

若於諸覺支,正心而修習。已捨離諸取,已依於無取,漏盡已離過,此世證涅槃。

[31-40]
(梵) svacittam anurakṣaṃ vai svavālaṃ camarī yathā |
bhūteṣu ca dayāpannaḥ sukhān na parihīyate ||

當隨護自心,如犛牛護尾,慈悲於有情,不退失其樂。

[31-41]
(梵) etaṃ nāgasya nāgena tv īṣādantasya hastinaḥ |
sameti cittaṃ cittena yad eko ramate vane ||

象王牙如柱,與佛龍象心,心心自平等,獨樂於曠野。

[31-41-a]

【29. 一象出眾象】  一龍出眾龍,龍中六牙者,心心自平等,獨樂於曠野。

昔拘深比丘好喜鬪訟,未曾歡樂,不樂山野閑靜之處。爾時世尊數往呵諫,不受如來言教,如來數與說法,不肯承受,便捨而去。去彼不遠,見有一象獨在空山閑靜無為,象自念言:「我在大眾中時,為眾象所嬈,逐群食草則得弊惡草食,飲水得濁,今日在此不為眾象所嬈,何乃快哉?」爾時世尊便說斯偈:

「一龍出眾龍,  龍中六牙者,  心心自平等,  獨樂於曠野。」

如來說此偈已,便捨而去。( 《出曜經》校勘與標點 / 2013年11月22日 星期五 / 卷28〈32 心意品〉(CBETA, T04, no. 212, p. 758, c12-p. 764, c5) / 點讀《出曜經》 / http://yifertw212.blogspot.com/2013/11/2832-cbeta-t04-no-212-p-758-c12-p-764-c5.html

《出曜經》卷28〈32 心意品〉:「一[10]象出眾[*]象,  [*]象中六牙者,心心自平等,  獨樂於曠野。」(CBETA 2022.Q1, T04, no. 212, p. 762c1-2)[10]:象【CB】【明】*,龍【大】*(cf. T04n0212_p0698a19)[*]:象【CB】【明】*,龍【大】*(cf. T04n0212_p0698a19)[*]:象【CB】【明】*,龍【大】*(cf. T04n0212_p0698a19) https://cbetaonline.dila.edu.tw/zh/T04n0212_p0762c01

[31-42]
(梵) avyāpannena cittena yo bhūtāny anukampate |
maitraḥ sa sarvasattveṣu vairaṃ tasya na kenacit ||

A. avyāpannena cittena yo bhūtāny anukampate |
maitraḥ sa sarvaprāṇeṣu vairaṃ tasya na kenacit ||

B. avyāpannena cittena yo bhūtāny anukampate |
maitraḥ sa sarvabhūteṣu vairaṃ tasya na kenacit ||

若以無瞋心,悲憫諸眾生,彼慈諸眾生,彼無有怨恨。

[31-43]
(梵) ekam api cet prāṇam aduṣṭacitto maitrāyate kuśalaṃ tena hi syāt |
sarvāṃs tu sattvān manasā-anukampayan prabhūtaṃ āryaḥ prakaroti puṇyam ||

若於一有情,無惡心起慈,以此實為善,心憫諸眾生,聖作廣大福。

[31-44]
(梵) yo hy udagreṇa cittena tv adīnena sadā naraḥ |
bhāvayet kuśalān dharmān yogakṣemasya prāptaye ||

若以踊躍意,恆常不懈怠,修習諸善法,獲致安隱處。

[31-44-a]

《出曜經》卷28〈32 心意品〉:「若以踊躍意, 歡喜不懈怠, 脩於諸善法, 獲致安隱處。」(CBETA 2022.Q1, T04, no. 212, p. 763a12-13) https://cbetaonline.dila.edu.tw/zh/T04n0212_p0763a12

脩ㄒㄧㄡ

動 研習。

《史記·卷六三·老子韓非傳》:「老子脩道德。」

通「修」。 (萌典 https://www.moedict.tw/%E8%84%A9

[31-45]
(梵) śāntam asya mano bhavati śāntā vāk kāyakarma ca |
samyagājñāvimuktasya hy upaśāntasya bhikṣuṇaḥ ||

以正智解脫,寂靜之苾芻,此人心寂靜,身口亦寂靜。

[31-46]
(梵) pañcāṅgikena tūryeṇa na ratir bhavati tādṛśī |
yādṛśy ekāgracittasya samyagdharmān vipaśyataḥ ||

正使五音樂,不能悅人意,若心於一境,能觀平等法。

[31-47]
(梵) sukhaṃ svapanti munayo na te śocanti māmikām |
yeṣāṃ dhyānarataṃ cittaṃ kāmas teṣāṃ na vidyate ||

牟尼得善眠,亦不計有我,諸有心樂禪,不樂於欲意。

[31-47-a]

35. 最勝得善眠,亦不計有我,諸有心樂禪,不樂於欲意。[4]

[4] 「最勝得善眠」,《大正藏》、《趙城金藏》與《磧砂藏》作「最勝得善眼」,《出曜經》作「最勝得善眠」。《出曜經》卷28〈32 心意品〉:「最勝得善眠,亦不計有我,諸有心樂禪,不樂於欲意。」(CBETA, T04, no. 212, p. 763, b10-11),依據梵文《法句經》31.47偈,應作「最勝得善眠」。(《法集要頌經》校勘、標點與 Udānavarga 對照表 / 2013年12月19日 星期四 / 〈31 護心品〉45頌 / 卷4〈31 護心品〉45頌(CBETA, T04, no. 213, p. 795, b6-p. 796, b14) / http://yifertw213.blogspot.com/2013/12/31-45.html

[31-48]
(梵) sukhaṃ modanti munayo na te śocanti māmikām |
yeṣāṃ dhyānarataṃ cittaṃ vartmas teṣāṃ na vidyate ||

牟尼歡喜樂,亦不計有我,諸有心樂禪,不樂於欲意。

[31-49]
(梵) yasya śailopamaṃ cittaṃ sthitaṃ nānuprakampate |
viraktaṃ rajanīyebhyaḥ kopanīye na kupyate |
yasyaivaṃ bhāvitaṃ cittaṃ kutas taṃ duḥkham eṣyati ||

若心如山岩,安住不隨動,離染無所染,於恚不起恚,若如是修心,苦焉能至彼。

[31-49-a]

【38. 諸結永已盡】   諸結永已盡,  如山不可動, 於染無所染,  於恚不起恚, 諸有如此心,  焉知苦蹤跡?[6]

[6] 細讀文意,「諸有如此心,焉知苦蹤跡?」(CBETA, T04, no. 212, p. 763, c4-5)應與「諸結永已盡,如山不可動,於染無所染,於恚不起恚。」(CBETA, T04, no. 212, p. 763, b25-26)為同一首偈頌,今連同註解移到上四句之後。如此,「無害無所染,具足於戒律,於食自知足,及諸床臥具,脩意求方便,是謂諸佛教。」(CBETA, T04, no. 212, p. 763, c5-7),此六句偈頌就與巴利《法句經》185頌完全吻合。(《出曜經》校勘與標點 / 2013年11月22日 星期五 / 卷28〈32 心意品〉(CBETA, T04, no. 212, p. 758, c12-p. 764, c5) / 點讀《出曜經》 / http://yifertw212.blogspot.com/2013/11/2832-cbeta-t04-no-212-p-758-c12-p-764-c5.html

《出曜經》卷28〈32 心意品〉:「諸結永[*]以盡,  如山不可動,於染無所染,  於恚不起恚。」(CBETA 2022.Q1, T04, no. 212, p. 763b25-27)[*]:以【大】*,已【元】【明】* ( https://cbetaonline.dila.edu.tw/zh/T04n0212_p0763b25 )

[31-50]
(梵) nopavādī nopaghātī prātimokṣe ca saṃvaraḥ |
mātrajñatā ca bhakteṣu prāntaṃ ca śayanāsanam |
adhicitte samāyoga etad buddhasya śāsanam ||

不誹與不害,嚴持於戒律,飲食知節量,遠處而獨居,勤修增上定,是為諸佛教。

[31-51]
(梵) cittanimittasya kovidaḥ pravivekasya rasaṃ prajānakaḥ |
dhyāyī nipakaḥ pratismṛto vetti prītisukhaṃ nirāmiṣam ||

精通於心相,能知遠離味,禪定有智念,知無求喜樂。

[31-52]
(梵) manaś ca yo rakṣati bhāṣitaṃ ca ceṣṭe ca kāyasya sadaiva yuktaḥ |
sa prāpya śokaṃ hi na duḥkhitaḥ syāt satyasthitaḥ satyavidaḥ sumedhāḥ ||

守護意所說,常專注身行,遭憂不患苦,智者審諦住。

[31-53]
(梵) arakṣitena cittena mithyādṛṣṭihatena ca |
stīnamiddhābhibhūtena vaśaṃ mṛtyor nigacchati ||

人不守護心,為邪見所害,為睡眠所伏,斯等就死徑。

cf. ud.4.2
Arakkhitena kāyena, micchādiṭṭhigatena ca,
Thīnamiddhābhibhūtena vasaṁ Mārassa gacchati.
因不守護身,與為邪見至,為睡眠所伏,斯等就死徑。

[31-54]
(梵) tasmād rakṣitacittaḥ syāt samyaksaṃkalpagocaraḥ |
samyagdṛṣṭipuraskāro jñātvā caivodayavyayam |
stīnamiddhābhibhūr bhikṣuḥ sarvadurgatayo jahet ||

是故當護心,正思惟行境,正見恒在前,已知起滅法。苾芻降睡眠,能捨諸惡趣。

cf. ud.4.2
Tasmā rakkhitacittassa, sammāsaṅkappagocaro,
Sammādiṭṭhipurekkhāro, ñatvāna udayabbayaṁ.
Thīnamiddhābhibhū bhikkhu sabbā duggatiyo jahe” ti.
是故當護心,正思惟行境,正見恒在前,已知起滅法。苾芻降睡眠,能捨諸惡趣。

[31-55]
(梵) cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
cittena hi vañcitā prajā hy ekatyā narakeṣu pacyate ||

調伏心是樂,護心勿放逸,有情心所騙,盡受地獄苦。

[31-55-a]

【44. 比丘除睡眠】  比丘除睡眠,盡苦更不造,降心服於樂,護心勿復掉。(《出曜經》校勘與標點 / 2013年11月22日 星期五 / 卷28〈32 心意品〉(CBETA, T04, no. 212, p. 758, c12-p. 764, c5) / 點讀《出曜經》 / http://yifertw212.blogspot.com/2013/11/2832-cbeta-t04-no-212-p-758-c12-p-764-c5.html

《出曜經》卷28〈32 心意品〉:「比丘除睡眠,  盡苦更不造,降心服於[9]藥,  護心勿復[*]調。」(CBETA 2022.Q1, T04, no. 212, p. 764b12-14) [9]:藥【大】*,樂【宋】*【元】*【明】*[*]:調【大】*,掉【元】【明】* https://cbetaonline.dila.edu.tw/zh/T04n0212_p0764b12

[31-56]
(梵) cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
cittena hi vañcitā prajā hy ekatyā tīryakṣu pacyate ||

[ tiryakṣu ]

調伏心是樂,護心勿放逸,有情心所騙,盡受畜生苦。

[31-56-a]

【45. 眾生心所誤】  眾生心所誤,盡受地獄苦,降心則致樂,護心勿復掉。(《出曜經》校勘與標點 / 2013年11月22日 星期五 / 卷28〈32 心意品〉(CBETA, T04, no. 212, p. 758, c12-p. 764, c5) / 點讀《出曜經》 / http://yifertw212.blogspot.com/2013/11/2832-cbeta-t04-no-212-p-758-c12-p-764-c5.html

《出曜經》卷28〈32 心意品〉:「眾生心所誤,  盡受地獄苦,降心則致樂,  護心勿復[*]調。」(CBETA 2022.Q1, T04, no. 212, p. 764b21-22) [*]:調【大】*,掉【元】【明】* https://cbetaonline.dila.edu.tw/zh/T04n0212_p0764b21

[31-57]
(梵) cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
cittena hi vañcitā prajā hy ekatyā preteṣu pacyate ||

調伏心是樂,護心勿放逸,有情心所騙,盡受鬼趣苦。

[31-58]
(梵) cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
citte tu surakṣite prajā hy ekatyā manujeṣu modate ||

調伏心是樂,護心勿放逸,有情善護心,盡受人趣樂。

[31-59]
(梵) cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
citte tu surakṣite prajā hy ekatyā svargeṣu modate ||

調伏心是樂,護心勿放逸,有情善護心,盡受天趣樂。

[31-60]
(梵) cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
citte tu surakṣite prajā hy ekatyā nirvāṇaṃ āpnute ||

調伏心是樂,護心勿放逸,有情善護心,能得於涅槃。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )