namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》23. Ātmavarga 我品


蘇錦坤 製表

梵文《法句經》 23. Ātmavarga
梵文《法句經》〈23 我品〉25頌 [0] 《法句經》(T210)〈20 愛身品〉13頌 《出曜經》(T212)〈24 我品〉27頌 《法集要頌經》(T213)〈23 己身品〉22頌 巴利《法句經》
SKRT-23-001 應學善所說,當親近沙門,獨一靜處坐,心能得平息。(1) [23-1] —————— T212-24-001 當學善言,沙門坐起,一坐所樂,求欲息心。(1) T213-23-001 常習善語言,沙門思坐起,一坐而所樂,欲求於息心。 (1) ——————
SKRT-23-002 一坐而一臥,獨步而無倦,應樂自獨處,常獨居山林。(2) [23-2] T210-29-014 一坐一處臥,一行無放恣,守一以正身,心樂居樹間。〈29 廣衍品〉(14) T212-24-002 一坐一臥,獨步無伴,當自降伏,隻樂山林。(2) T213-23-002 一坐而一臥,獨步而無伴,當自降伏心,自樂居山林。(2) PLSu-21-305 獨坐、獨臥、獨行而不怠惰、單獨自我調御的人,樂於居住森林邊緣。(305)
SKRT-23-003 若於戰爭中,能戰勝成千上萬的敵人,與若能戰勝自己,彼於戰爭中實難勝。(3) [23-3] T210-16-004 千千為敵,一夫勝之,未若自勝,為戰中上。〈16 述千品〉(4) T212-24-003 千千為敵,一夫勝之,莫若自伏,為戰中勝。(3) T213-23-003 千千而為敵,一夫能勝之,莫若自伏心,便為戰中勝。(3) PLSu-08-103 雖然有人能於戰鬥當中戰勝千萬個敵人,但是能戰勝單個自己的人才算是戰鬥中的最高勝利者。(103)
SKRT-23-004 能戰勝自己,過於勝他人,調伏自己者,恆常律儀行。(4) [23-4] T210-16-005 自勝最賢,故曰人雄,護意調身,自損至終。〈16 述千品〉(5) T212-24-004 自勝為上,如彼眾生,自降之士,眾行具足。(4) T213-23-004 自勝而為上,如彼眾生心,自降為大士,眾行則具足。(4) PLSu-08-104 戰勝自己強過戰勝他人(,不是天,不是犍達婆,不是魔羅和梵天,能戰勝這樣)調伏自己的,總是自我調御的人。(104)
SKRT-23-005 非天、香神,亦非魔與梵,能令所得到的勝利轉敗,同樣的也不能令有智的苾芻轉敗。(5) [23-5] T210-16-006 雖曰尊天,神魔梵釋,皆莫能勝,自勝之人。〈16 述千品〉(6) T212-24-005 非天犍沓和,非魔及梵天,棄勝最為上,如智慧比丘。(5) T213-23-005 非天彥達嚩,非魔及梵天,棄勝最為上,如智慧苾芻。(5) PLSu-08-105 戰勝自己強過戰勝他人,不是天,不是犍達婆,不是魔羅和梵天,能戰勝這樣調伏自己的,總是自我調御的人。(105)
SKRT-23-006 先自而正己,然後正他人,若自而正者,乃謂之上士。(6) [23-6] —————— T212-24-008 當自剋修,隨其教訓,己不被訓,焉能訓彼。(8) T213-23-008 當自而修剋,隨其教訓之,己不被教訓,焉能教訓他? (8) ——————
SKRT-23-007 首先將自己,安置於正道,然後教他人,智者方無苦。(7) [23-7] T210-20-002 身為第一,常自勉學,利乃誨人,不惓則智。(2) T212-24-007 先自正己,然後正人,夫自正者,不侵智者。(7) T213-23-007 先自而正己,然後正他人,若自而正者,不侵名真智。(7) PLSu-12-158 自己應先正確地建立自己,然後才能去教導他人,智者不應汙染自己。(158)
SKRT-23-008 猶如自己教他人,自己也應如是作,啊!常調伏自己,自己極難調。(8) [23-8] T210-20-003 學先自正,然後正人,調身入慧,必遷為上。(3) T212-24-006 先自正己,然後正人,夫自正者,乃謂為上。(6) T213-23-006 先自而正己,然後正他人,若自而正者,乃謂之上士。(6) PLSu-12-159 自己所教誨他人的,自己應同樣遵行,善於調御自己的人才能令他人自我調御,調御自己最困難。(159)
SKRT-23-009 自應如是作,如自教他人,常善調伏己,伏己實智者。(9) [23-9] ——————
——————



T212-24-009 念自剋修,使彼信解,我己意專,智者所習。(9)

——————



T213-23-009 念自修而剋,使彼而信解,我己意專心,智者所習學。(9)

——————
SKRT-23-010 不因他人的目標很重要,而放棄自己的目標,知道自己的目標是最重要的,應該以自己的目標為上。(10) [23-10] T210-20-010 自利利人,益而不費,欲知利身,戒聞為最。(10) T212-24-010 為己或為彼,多有不成就,其有覺此者,正己乃訓彼。(10) T213-23-010 為己或為彼,多有不成就,其有學此者,自正兼訓彼。(10) PLSu-12-166 (即使)別人有重大義利,不應因這而令自己放棄自己的義利,徹底理解了自己的義利,他應專注於自己的義利。(166)
梵文《法句經》 23. Ātmavarga
梵文《法句經》〈23 我品〉25頌 [0] 《法句經》(T210)〈20 愛身品〉13頌 《出曜經》(T212)〈24 我品〉27頌 《法集要頌經》(T213)〈23 己身品〉22頌 巴利《法句經》
SKRT-23-011 在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,得為自己的守護者。(11) [23-11] T210-20-004 身不能利,安能利人?心調體正,何願不至?(4) —————— T213-23-020 自己心為師,不依他師,自己為者長作真智師。(20) PLSu-12-160 自己是自己的救護者,他人怎麼能當你的救護者?能夠自我調御的人,就成為自己最難得的救護者。(160)
SKRT-23-012 自為自守護,他何為守護?善調伏自己,智者得利益。(12) [23-12] —————— T212-24-011 身全得存道,爾時豈容彼?己以被降伏,智者演其義。(11) T213-23-011 身全得存道,爾時豈容彼?己以被降伏,智者演其義。(11) ——————
SKRT-23-013 自為自守護,他何為守護?善調伏自己,智者得其法。(13) [23-13] —————— T212-24-012 身全得存道,爾時豈容彼?己以被降伏,智者獲其法。(12) T213-23-012 自己心為師,不隨他為師,自己為師者,獲真智人法。(12) ——————
SKRT-23-014 自為自守護,他何為守護?善調伏自己,智者得名稱。(14) [23-14] —————— —————— —————— ——————
SKRT-23-015 自為自守護,他何為守護?善調伏自己,智者得名譽。(15) [23-15] —————— T212-24-015 身全得存道,爾時豈容彼?己以被降伏,智者聞其名。(15) —————— ——————
SKRT-23-016 自為自守護,他何為守護?善調伏自己,智者得其樂。(16) [23-16] —————— T212-24-014 身全得存道,爾時豈容彼?己以被降伏,智者被歎譽。(14) T213-23-013 自己心為師,不依他為師,自己為師者,得譽獲利樂。(13) ——————
SKRT-23-017 自為自守護,他何為守護?善調伏自己,智者得天趣。(17) [23-17] —————— T212-24-020 身全得存道,爾時豈容彼?己以被降伏,處天久遊觀。(20) T213-23-014 自己心為師,不依他為師,自己為師者,獲智為天人。(14) ——————
SKRT-23-018 自為自守護,他何為守護?善調伏自己,久住於天上。(18) [23-18] —————— T212-24-021 身全得存道,爾時豈容彼?己以被降伏,處天久受福。(21) T213-23-015 自己心為師,不依他為師,自己為師者,久受生天樂。(15) ——————
SKRT-23-019 自為自守護,他何為守護?善調伏自己,智者得其智。(19) [23-19] —————— T212-24-017 身全得存道,爾時豈容彼?己以被降伏,智者獲其慧。(17) —————— ——————
SKRT-23-020 自為自守護,他何為守護?善調伏自己,照耀於親屬。(20) [23-20] —————— T212-24-022 身全得存道,爾時豈容彼?己以被降伏,親族中最勝。(22) T213-23-016 自己心為師,不依他為師,自己為師者,親族中最勝。(16) ——————
梵文《法句經》 23. Ātmavarga
梵文《法句經》〈23 我品〉25頌 [0] 《法句經》(T210)〈20 愛身品〉13頌 《出曜經》(T212)〈24 我品〉27頌 《法集要頌經》(T213)〈23 己身品〉22頌 巴利《法句經》
SKRT-23-021 自為自守護,他何為守護?善調伏自己,煩惱中無憂。(21) [23-21] —————— T212-24-024 身全得存道,爾時豈容彼?己以被降伏,煩惱中無憂。(24) T213-23-017 自己心為師,不依他為師,自己為師者,煩惱中無憂。(17) ——————
SKRT-23-022 自為自守護,他何為守護?善調伏自己,斷除一切縛。(22) [23-22] —————— T212-24-023 身全得存道,爾時豈容彼?己以被降伏,斷除一切縛。(23) T213-23-018 自己心為師,不依他為師,自己為師者,斷除一切縛。(18) ——————
SKRT-23-023 自為自守護,他何為守護?善調伏自己,能捨諸惡趣。(23) [23-23] —————— T212-24-025 身全得存道,爾時豈容彼?己以被降伏,滅一切惡趣。(25) T213-23-019 自己心為師,不依他為師,自己為師者,能破諸惡趣。(19) ——————
SKRT-23-024 自為自守護,他何為守護?善調伏自己,解脫一切苦。(24) [23-24] —————— T212-24-026 身全得存道,爾時豈容彼?己以被降伏,脫一切苦惱。(26) T213-23-021 自己心為師,不依他為師,自己為師者,解脫一切苦。(21) ——————
SKRT-23-025 自為自守護,他何為守護?善調伏自己,解脫一切苦,實近於涅槃。(25) [23-25] —————— T212-24-027 身全得存道,爾時豈容彼?己以被降伏,速證泥洹果。(27) T213-23-022 自己心為師,不依他為師,自己為師者,速證圓寂果。(22) ——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2, 3)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[23-1]
(梵) subhāṣitasya śikṣeta śramaṇopāsanasya ca |
ekāsanasya ca rahaś cittavyupaśamasya ca ||

應學善所說,當親近沙門,獨一靜處坐,心能得平息。

[23-2]
(梵) ekāsanaṃ tv ekaśayyām ekacaryām atandritaḥ |
ramayec caikaṃ ātmānaṃ vaneṣv ekaḥ sadā vaset ||

一坐而一臥,獨步而無倦,應樂自獨處,常獨居山林。

[23-3]
(梵) yaḥ sahasraṃ sahasrāṇāṃ saṃgrāme dviṣatāṃ jayet |
yaś cātmānaṃ jayed ekaṃ saṃgrāmo durjayaḥ sa vai ||

若於戰爭中,能勝千千敵,若能勝自己,戰中彼難勝。

[23-4]
(梵) ātmā hy asya jitaḥ śreyān yac ca_iyam itarāḥ prajāḥ |
ātmadāntasya puruṣasya nityaṃ saṃvṛtacāriṇaḥ ||

能戰勝自己,過於勝他人,調伏自己者,恆常律儀行。

[23-5]
(梵) na devā nāpi gandharvā na māro brāhmaṇā saha |
jitasyāpajitaṃ kuryus tathā prājñasya bhikṣuṇaḥ ||

非天乾闥婆,亦非魔與梵,能令勝者敗,如是智苾芻。

[23-6]
(梵) ātmānam eva prathamaṃ pratirūpe niveśayet |
tato ’nyam anuśāsīta ... yathā hy ...aḥ ||

先自而正己,然後正他人,若自而正者,乃謂之上士。

[23-7]
(梵) ātmānam eva prathamaṃ pratirūpe niveśayet |
tato ’nyam anuśāsīta na kliśyeta hi paṇḍitaḥ ||

首先將自己,安置於正道,然後教他人,智者方無苦。

[23-8]
(梵) ātmānaṃ hi tathā kuryāt śāsītānyaṃ yathā svayam |
sudānto bata me nityaṃ ātmā sa hi sudurdamaḥ ||

自應如是作,如自教他人,常善調伏己,自實極難調。

[23-9]
(梵) ātmānaṃ hi tathā kuryāt śāsītānyaṃ yathā svayam |
ātmā dānto mayā nityaṃ ātmadānto hi paṇḍitaḥ ||

自應如是作,如自教他人,常善調伏己,伏己實智者。

[23-10]
(梵) ātmano ’rthaṃ parārthena bahunāpi na hāpayet |
ātmārthaṃ paramaṃ jñātvā svakārthaparamo bhavet ||

不以他義多,放棄自己義,已知自義上,以己義為上。

[23-11]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena nāthaṃ labhati paṇḍitaḥ ||

自為自守護,他何為守護?善調伏自己,智者得守護。

[23-12]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntenārthaṃ labhati paṇḍitaḥ ||

自為自守護,他何為守護?善調伏自己,智者得利益。

[23-13]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena dharmaṃ labhati paṇḍitaḥ ||

自為自守護,他何為守護?善調伏自己,智者得其法。

[23-14]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena yaśo labhati paṇḍitaḥ ||

自為自守護,他何為守護?善調伏自己,智者得名稱。

[23-15]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena kīrtiṃ labhati paṇḍitaḥ ||

自為自守護,他何為守護?善調伏自己,智者得名譽。

[23-16]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sukhāṃ labhati paṇḍitaḥ ||

自為自守護,他何為守護?善調伏自己,智者得其樂。

[23-17]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena svargaṃ labhati paṇḍitaḥ ||

自為自守護,他何為守護?善調伏自己,智者得天趣。

[23-18]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena ciraṃ svarge pratiṣṭhati ||

自為自守護,他何為守護?善調伏自己,久住於天上。

[23-19]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena prajñāṃ labhati paṇḍitaḥ ||

自為自守護,他何為守護?善調伏自己,智者得其智。

[23-20]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena jñātimadhye virocate ||

自為自守護,他何為守護?善調伏自己,照耀於親屬。

[23-21]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena śokamadhye na śocati ||

自為自守護,他何為守護?善調伏自己,煩惱中無憂。

[23-22]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvaṃ chindati bandhanam ||

自為自守護,他何為守護?善調伏自己,斷除一切縛。

[23-23]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvās tyajati durgatīḥ ||

自為自守護,他何為守護?善調伏自己,能捨諸惡趣。

[23-24]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvaduḥkhāt pramucyate ||

自為自守護,他何為守護?善調伏自己,解脫一切苦。

[23-25]
(梵) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena nirvāṇasyaiva so ’ntike ||

自為自守護,他何為守護?善調伏自己,解脫一切苦,實近於涅槃。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )