namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》15. Smṛtivarga 念品


蘇錦坤 製表

梵文《法句經》 15. Smṛtivarga
梵文《法句經》〈15 念品〉26頌 [0] 《法句經》(T210)〈6 惟念品〉10頌 《出曜經》(T212)〈16 惟念品〉26頌 《法集要頌經》(T213)〈15 憶念品〉27頌 巴利《法句經》
SKRT-15-001 圓滿地善修習入息出息念,依照次第能勝,按如佛所說,他照耀世間,如雲開月現。(1) [15-1] T210-06-001 出息入息念,具滿諦思惟,從初竟通利,安如佛所說,是則炤世間,如雲解月現。(1) [15-1a]
T212-16-001 出息入息念,具滿諦思惟,從初竟通利,按如佛所說。(1)
T212-16-002 是則照世間,如雲解月現,起止學思惟,坐臥不廢忘。(2)

T213-15-001 入息出息念,具滿諦思惟,常依次第行,按如佛所說,是則照世間,如雲開月現。(1) ——————
SKRT-15-002 以安定的身,同樣的以安定的心,不論住、坐、臥,安住於正念的苾芻能得前後勝,已得前後勝,能越死王的視線。(2) [15-2] T210-06-002 起止學思惟,坐臥不廢忘,比丘立是念,前利後則勝,始得終必勝,逝不覩生死。(2) T212-16-003 比丘立是念,前利後則好,始得終必勝,逝不覩生死。(3) T213-15-002 起止覺思惟,坐臥不廢忘,苾蒭立是念,現利未來勝,始得終最勝,逝不覩生死。(2) ——————
SKRT-15-003 常修身至念,隨時守護根律儀,內心安定者因此自己能知涅槃。(3) [15-3] T210-06-003 若見身所住,六更以為最,比丘常一心,便自知泥洹。(3) T212-16-004 若見身所住,六更以為最,息心常一意,便自致泥洹。(4) T213-15-003 若見身所住,六觸以為最,苾芻常一心,便自知圓寂。(3) ——————
SKRT-15-004 若在一切情況下,能常住於身至念,則無有我,無有我所,當無有我,當無有我所。彼漸次而住,依時能越取著。(4) [15-4] T210-06-004 已有是諸念,自身常建行,若其不如是,終不得意行,是隨本行者,如是度愛勞。(4) T212-16-005 以有是諸念,自身常建行,若其不如是,終不得意行,是隨本行者,如是度愛勞。(5) T213-15-004 以有是諸念,自身恒逮行,若其不如是,終不得意行,是隨本行者,如是度愛勞。(4) ——————
SKRT-15-005 若有正念、正知、內心安定、內心喜悅、清淨、以時觀察法的人,能覺醒,他能超越生老與憂。(5) [15-5] T210-06-005 若能悟意念,知解一心樂,應時等行法,是度老死惱。(5) T212-16-006 若能寤意念,解脫一心樂,應時等行法,是度老死地。(6) T213-15-005 若能寤意念,解脫一心樂,應時等法行,得度生死地。(5) ——————
SKRT-15-006 因此,若有勤、有念、不放逸者應常醒寤,在這個世界上,捨結、生、死後,彼能令苦盡。(6) [15-6] T210-06-006 比丘悟意行,當令應是念,諸念生死棄,為能作苦際。(6) T212-16-007 比丘寤意念,當令應是念,都合生死棄,為能作苦際。(7) T213-15-006 苾芻寤意念,當令念相應,生死煩惱斷,獲得圓寂果。(6) ——————
SKRT-15-007 覺寤者你們應聽我所說的法,睡眠者你們應清醒,覺寤勝於睡,覺寤者無怖畏。 [15-7] T210-06-007 常當聽微妙,自覺悟其意,能覺者為賢,終始無所會。(7) T212-16-008 常當聽微妙,自覺寤其意,能覺之為賢,終始無所畏。(8) T213-15-007 常當聽妙法,自覺寤其意,能覺之為賢,終始無怖畏。(7) ——————
SKRT-15-008 相應於覺寤,晝夜隨學者,勝解甘露者,諸漏得滅盡。(8) [15-8]
T210-06-009 以覺意能應,日夜務學行,當解甘露要,令諸漏得盡。〈6 惟念品〉(9)
T210-25-007 意常覺悟,明暮勤學,漏盡意解,可致泥洹。〈25 忿怒品〉(7)

T212-16-009 以覺意得應,日夜慕學行,當解甘露要,令諸漏得盡。〈16 惟念品〉(9)
T212-07-007 意常覺寤,晝夜力學,漏盡意解,可致泥洹。〈7 戒品〉(7)

T213-15-008 以覺意得應,晝夜慕習學,解脫甘露要,決定得無漏。〈15 憶念品〉(8)
T213-06-009 意常生覺悟,晝夜精勤學,漏盡心明解,可致圓寂道。〈6 持戒品〉(9)

PLSu-17-226 總是維持警寤、日夜勤奮學習、致力於修證涅槃的人,他們能漏盡解脫。(226)
SKRT-15-009 彼人能得利,若人歸依佛,若人晝與夜,恆常憶念佛。(9) [15-9] T210-06-009 夫人得善利,乃來自歸佛,是故當晝夜,常念佛法眾。(9) T212-16-010 夫人得善利,乃來自歸佛,是故當晝夜,一心當念佛。(10) T213-15-009 若人得善利,而來自歸佛,是故當晝夜,一心常念佛。(9) ——————
SKRT-15-010 彼人能得利,若人歸依法,若人晝與夜,恆常憶念法。(10) [15-10] T210-06-009 (9) T212-16-011 夫人得善利,乃來自歸法,是故當晝夜,一心當念法。(11) T213-15-010 若人得善利,而來自歸法,是故當晝夜,一心常念法。(10) ——————
梵文《法句經》 15. Smṛtivarga
梵文《法句經》〈15 念品〉26頌 [0] 《法句經》(T210)〈6 惟念品〉10頌 《出曜經》(T212)〈16 惟念品〉26頌 《法集要頌經》(T213)〈15 憶念品〉27頌 巴利《法句經》
SKRT-15-011 彼人能得利,若人歸依僧,若人晝與夜,恆常憶念僧。(11) [15-11] T210-06-009 夫人得善利,乃來自歸佛,是故當晝夜,常念佛法眾。(9) T212-16-012 夫人得善利,乃來自歸眾,是故當晝夜,一心當念眾。(12) T213-15-011 若人得善利,而來自歸僧,是故當晝夜,一心常念僧。(11) ——————
SKRT-15-012 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念佛。(12) [15-12]
T210-06-011 己知自覺意,是為佛弟子,常當晝夜念,佛與法及僧。(11)
T210-29-008 為佛弟子,常寤自覺,晝夜念佛,惟法思眾。〈29 廣衍品〉(8)

T212-16-013 能知自覺者,是瞿曇弟子,晝夜當念是,一心歸命佛。(13) T213-15-012 善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念佛。(12) PLSu-21-296 喬達摩聲聞弟子常自覺醒,不論晝夜,總是具念導向佛。(296)
SKRT-15-013 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念法。(13) [15-13] T210-06-011 (11) T212-16-014 善覺自覺者,是瞿曇弟子,晝夜當念是,一心念於法。(14) T213-15-013 善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念法。(13) PLSu-21-297 喬達摩聲聞弟子常自覺醒,不論晝夜,總是具念導向法。(297)
SKRT-15-014 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念僧。(14) [15-14] T210-06-011 (11) T212-16-015 善覺自覺者,是瞿曇弟子,晝夜當念是,一心念於眾。(15) T213-15-014 善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念僧。(14) PLSu-21-298 喬達摩聲聞弟子常自覺醒,不論晝夜,總是具念導向僧。(298)
SKRT-15-015 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念身。(15) [15-15]
SKRT-15-015A 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念定。(15a)

T210-06-012 念身念非常,念戒布施德,空不願無相,晝夜當念是。(12) T212-16-016 念身念非常,念戒布施德,念天安般死,晝夜當念是。(16) T213-15-018 善知自覺者,是能仁弟子,應當於晝夜,一心恒念身。(18) PLSu-21-299 喬達摩聲聞弟子常自覺醒,不論晝夜,總是具念導向於身念。(299)
SKRT-15-016 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念戒。(16) [15-16]
SKRT-15-016A 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念施。(16A)
SKRT-15-016B 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念天。(16B)

T210-06-012 念身念非常,念戒布施德,空不願無相,晝夜當念是。(12)




T210-06-012(12)




T210-06-012(12)

—————— [15-16-a]
T213-15-015 善知自覺者,是能仁弟子,應當於晝夜,一心恒念戒。(15)
T213-15-016 善知自覺者,是能仁弟子,應當於晝夜,一心恒念施。(16)
T213-15-017 善知自覺者,是能仁弟子,應當於晝夜,一心恒念天。(17)

——————
SKRT-15-017 能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂不殺。(17) [15-17] —————— T212-16-017 善覺自覺者,是瞿曇弟子,晝夜當念是,一心念不害。(17) T213-15-020 善知自覺者,是能仁弟子,應當於晝夜,一心念不殺。(20) PLSu-21-300 喬達摩聲聞弟子常自覺醒,不論晝夜,他的心總是專注於無害。(300)
SKRT-15-018 能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂不瞋。(18) [15-18] —————— T212-16-018 晝夜當念是,不起瞋恚也。(18) [15-18-a] —————— ——————
SKRT-15-019 能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂出離。(19) [15-19] —————— T212-16-019 晝夜當念是,常念欲出家。(19) [15-19-a] T213-15-025 善知自覺者,是能仁弟子,應當於晝夜,一心念出世。(25) ——————
SKRT-15-020 能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂於禪。(20) [15-20] T210-29-009 為佛弟子,常寤自覺,日暮思禪,樂觀一心。〈29 廣衍品〉(9) T212-16-020 善覺自覺者,是瞿曇弟子,晝夜當念是,坐禪一意定。(20) T213-15-019 善知自覺者,是能仁弟子,應當於晝夜,一心念靜慮。(19) —————— [15-20-a]
梵文《法句經》 15. Smṛtivarga
梵文《法句經》〈15 念品〉26頌 [0] 《法句經》(T210)〈6 惟念品〉10頌 《出曜經》(T212)〈16 惟念品〉26頌 《法集要頌經》(T213)〈15 憶念品〉27頌 巴利《法句經》
SKRT-15-021 能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂遠離。(21) [15-21] —————— T212-16-021 晝夜當念是,念持不受塵。(21) [15-21-a] —————— ——————
SKRT-15-022 能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂空性。(22) [15-22] —————— T212-16-022 善覺自覺者,是瞿曇弟子,晝夜當念是,空不願無相。(22) T213-15-022 善知自覺者,是能仁弟子,應當於晝夜,一心常念空。(22) ——————
SKRT-15-023 能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂無相。(23) [15-23] —————— T212-16-022 (22) T213-15-023 善知自覺者,是能仁弟子,應當於晝夜,一心念無相。(23) ——————
SKRT-15-024 能覺善所覺,瞿曇聲聞眾,若於晝與夜,心樂無所有。(24) [15-24] —————— T212-16-022 (22) T213-15-024 善知自覺者,是能仁弟子,應當於晝夜,一心念無願。(24) ——————
SKRT-15-025 能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂修習。(25) [15-25] —————— T212-16-020 善覺自覺者,是瞿曇弟子,晝夜當念是,常念欲出家。(20) T213-15-025 善知自覺者,是能仁弟子,應當於晝夜,一心念出世。(25) ——————
SKRT-15-026 能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂涅槃。(26) [15-26] —————— T212-16-026 善覺自覺者,是瞿曇弟子,晝夜當念是,意樂泥洹樂。(26)
T213-15-026 善知自覺者,是能仁弟子,應當於晝夜,一心念意樂。(26)
T213-15-027 善知自覺者,是能仁弟子,應當於晝夜,一心念圓寂。(27)

301 [15-26-a]



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2, 3)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[15-1]
(梵) ānāpānasmṛtir yasya paripūrṇā subhāvitā |
anupūrvaṃ parijitā yathā buddhena deśitā |
sa imaṃ bhāsate lokam abhramukta iva candramāḥ ||

若入出息念,圓滿善修習,依次第能勝,按如佛所說,是則照世間,如雲開月現。

[15-1a]

「從初竟通利」,元、明版藏經及《磧砂藏》作「從初竟適利」,梵文《法句經》作六句。

1. 出息入息念,具滿諦思惟,從初竟通利,安如佛所說。
2. 是則照世間,如雲解月現,起止學思惟,坐臥不廢忘。

[15-2]
(梵) sthitena kāyena tathaiva cetasā sthito niṣaṇṇo ’py athavā śayānaḥ |
nityaṃ smṛto bhikṣur adhiṣṭhamāno labheta pūrvāparato viśeṣam |
labdhvā ca pūrvāparato viśeṣam adarśanaṃ mṛtyu rājasya gacchet ||

以身心安住,不論住坐臥,住正念苾芻,能得前後勝,已得前後勝,能越死王見。

[15-3]
(梵) smṛtiḥ kāyagatā nityaṃ saṃvaraś cendriyaiḥ sadā |
samāhitaḥ sa jānīyāt tena nirvāṇaṃ ātmanaḥ ||

常具身至念,常護根律儀,內心安定者,便自知涅槃。

[15-4]
(梵) yasya syāt sarvataḥ smṛtiḥ satataṃ kāyagatā hy upasthitā |
no ca syān no ca me syān na bhaviṣyati na ca me bhaviṣyati |
anupūrvavihāravān asau kālenottarate viṣaktikām ||

若於一切時,常住身至念,無有無我所,當無無我所,彼漸次而住,依時越取著。

[15-5]
(梵) yo jāgaret smṛtimān samprajānaḥ samāhito mudito viprasannaḥ |
kālena dharmān mīmāṃsamānaḥ so ’tikramej jāti jarāṃ saśokām ||

若能醒有念,知定喜淨,以時觀察法,彼越生老憂。

[15-6]
(梵) tasmāt sadā jāgarikāṃ bhajeta yo vīryavān smṛtimān apramattaḥ |
samyojanaṃ jāti jarāṃ ca hitvehaiva duḥkhasya karoti so ’ntam ||

故常親醒寤,若勤念不逸者,已捨結生死,彼能令苦盡。

[15-7]
(梵) jāgarantaḥ śṛṇudhvaṃ me suptāś ca pratibudhyata |
supteṣu jāgaraṃ śreyā na hi jāgarato bhayam ||

覺寤應聽法,睡者應覺寤,覺寤勝於睡,覺寤無怖畏。

[15-8]
(梵) jāgaryam anuyuktānām ahorātrānuśikṣiṇām |
amṛtaṃ cādhimuktānām astaṃ gacchanti āsravāḥ ||

相應於覺寤,晝夜隨學者,勝解甘露者,諸漏得滅盡。

[15-9]
(梵) lābhas teṣāṃ manuṣyāṇāṃ ye buddhaṃ śaraṇaṃ gatāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ buddhagatā smṛtiḥ ||

彼人能得利,若人歸依佛,若人晝與夜,恆常憶念佛。

[15-10]
(梵) lābhas teṣāṃ manuṣyāṇāṃ ye dharmaṃ śaraṇaṃ gatāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ dharmagatā smṛtiḥ ||

彼人能得利,若人歸依法,若人晝與夜,恆常憶念法。

[15-11]
(梵) lābhas teṣāṃ manuṣyāṇāṃ ye saṃghaṃ śaraṇaṃ gatāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ saṃghagatā smṛtiḥ ||

彼人能得利,若人歸依僧,若人晝與夜,恆常憶念僧。

[15-12]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ buddhagatā smṛtiḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念佛。

[15-13]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ dharmagatā smṛtiḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念法。

[15-14]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ saṃghagatā smṛtiḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念僧。

[15-15]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ kāyagatā smṛtiḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念身。


15A. suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ samādhayaḥ smṛtāḥ ||

15A. 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念定。

[15-16]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ śīlagatā smṛtiḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念戒。


16A. suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ tyāgagatā smṛtiḥ ||

16A. 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念施。


16B. suprabuddhaṃ prabudhyante ime gautamarāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ devagatā smṛtiḥ ||

16B. 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念天。

[15-16-a]

念身念非常,念戒布施德,念天安般死,晝夜當念是。《出曜經》〈16 惟念品〉(16)

卷17〈16 惟念品〉(CBETA, T04, no. 212, p. 698, b6-p. 702, b6) / 點讀《出曜經》/ http://yifertw212.blogspot.com/2013/11/1716-cbeta-t04-no-212-p-698-b6-p-702-b6.html

[15-17]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau caivāhiṃsāyāṃ rataṃ manaḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂不殺。

[15-18]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau caivāvyāpāde rataṃ manaḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂不瞋。

[15-18-a]

《出曜經》卷17〈16 惟念品〉:「晝夜當念是,不起瞋恚也。」(CBETA 2021.Q4, T04, no. 212, p. 702a4-5) (https://cbetaonline.dila.edu.tw/zh/T04n0212_p0702a04)

【18. 一心念不瞋】

 善覺自覺者,  是瞿曇弟子,

 晝夜當念是,  一心念不瞋。

「晝夜當念是,不起瞋恚者」,夫人瞋恚多起亂想,心如劍戟難制難持,生恚者不獲其果,是故說「晝夜當念是,不起瞋恚」也。 [2013年11月13日 星期三 / 卷17〈16 惟念品〉(CBETA, T04, no. 212, p. 698, b6-p. 702, b6) / 點讀《出曜經》/ 蘇錦坤 / http://yifertw212.blogspot.com/2013/11/1716-cbeta-t04-no-212-p-698-b6-p-702-b6.html ]

[15-19]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca naiṣkramyābhirataṃ manaḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂出離。

[15-19-a]

《出曜經》卷17〈16 惟念品〉:「晝夜當念是,常念欲出家」(CBETA 2021.Q4, T04, no. 212, p. 702a7-8) (https://cbetaonline.dila.edu.tw/zh/T04n0212_p0702a07)

【19. 常念欲出家】

 善覺自覺者,  是瞿曇弟子,

 晝夜當念是,  常念欲出家。

「晝夜當念是,願欲出家」,不樂在家貪著五欲。彼修行人雖在家,內觀欲如火,意常厭患,晝夜思惟,夢想出家,是故說「晝夜當念是,常念欲出家」也。 [2013年11月13日 星期三 / 卷17〈16 惟念品〉(CBETA, T04, no. 212, p. 698, b6-p. 702, b6) / 點讀《出曜經》/ 蘇錦坤 / http://yifertw212.blogspot.com/2013/11/1716-cbeta-t04-no-212-p-698-b6-p-702-b6.html ]

[15-20]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ dhyānarataṃ manaḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂於禪。

[15-20-a](1, 2) PLSu-21-301 喬達摩聲聞弟子常自覺醒,不論晝夜,他的心總是專注於禪修。(301)
[15-21]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca vivekābhirataṃ manaḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂遠離。

[15-21-a]

《出曜經》卷17〈16 惟念品〉:「晝夜當念是,念持不受塵」(CBETA 2021.Q4, T04, no. 212, p. 702a11) (https://cbetaonline.dila.edu.tw/zh/T04n0212_p0702a11)

【21. 念持不受塵】

 善覺自覺者,  是瞿曇弟子,

 晝夜當念是,  念持不受塵。

「晝夜當念是,念持不受塵」,常樂寂靜不處人間,麤衣惡食不著文飾,趣自支形,自足修道,是故說「晝夜當念是,念持不受塵」也。 [2013年11月13日 星期三 / 卷17〈16 惟念品〉(CBETA, T04, no. 212, p. 698, b6-p. 702, b6) / 點讀《出曜經》/ 蘇錦坤 / http://yifertw212.blogspot.com/2013/11/1716-cbeta-t04-no-212-p-698-b6-p-702-b6.html ]

[15-22]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca śūnyatāyāṃ rataṃ manaḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂空性。

[15-23]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau caivānimitte rataṃ manaḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂無相。

[15-24]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca ākiṃcanye rataṃ manaḥ ||

能覺善所覺,瞿曇聲聞眾,若於晝與夜,心樂無所有。

[15-25]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca bhāvanāyāṃ rataṃ manaḥ ||

[梵文分析]

suprabuddhaṃ prabudhyante ime gautama-śrāvakāḥ |
善覺 能覺 此 瞿曇 聲聞
yeṣāṃ divā ca rātrau ca bhāvanāyāṃ rataṃ manaḥ ||
若 晝 與 夜 與 修習 樂 心

能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂修習。

[15-26]
(梵) suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nirvāṇābhirataṃ manaḥ |

能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂涅槃。

[15-26-a]誤植;刪除。參 [15-20-a]

巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )