namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》12. Mārgavarga 道品


蘇錦坤 製表

梵文《法句經》 12. Mārgavarga
梵文《法句經》〈12 道品〉20頌 [0] 《法句經》(T210)〈28 道行品〉28頌 《出曜經》(T212)〈13 道品〉20頌 《法集要頌經》(T213)〈12 正道品〉23頌 巴利《法句經》
SKRT-12-001 當以智慧見到四聖諦的時候,了知此道能破壞三有愛。(1) [12-1] —————— —————— —————— ——————
SKRT-12-002 如灰塵為風所吹,四處飄散,然下雨能令灰塵停息,同樣的,當以慧見聖諦時,諸分別得息滅。(2) [12-2] T210-28-017 遠離諸淵,如風却雲,已滅思想,是為知見。(17) T212-13-002 慧離諸淵,如風却雲,已滅思想,是為慧見。(2) T213-12-002 能見聖諦者,寂靜應觀察,滅除煩惱見,如雨灑微塵。(2) ——————
SKRT-12-003 在此世間,智慧真的是最殊勝,此智能去向厭離,以此智能完全地了知,令生死盡。(3) [12-3] T210-28-018 智為世長,惔樂無為,知受正教,生死得盡。(18) T212-13-003 智為世長,惔樂無為,智受正教,生老死盡。(3) T213-12-005 智為出世長,快樂證無為,知受正教者,永盡生老死。(5) ——————
SKRT-12-004 八支道中勝,四句諦中勝,離欲法中勝,有眼兩足勝。(4) [12-4] T210-28-001 八直最上道,四諦為法迹,不婬行之尊,施燈必得眼。(1)
T212-13-001 八直最正道,四諦為法迹,是道名無為,以錠滅愛冥。(1)
T212-13-004 道為八直妙,聖諦四句上,無欲法之最,明眼二足尊。(4)

T213-12-003 八正最上道,四諦為法迹,是道名無為,智燈照愚暗。(3)
T213-12-004 道為八真妙,聖諦四句上,無欲法之最,明眼善觀察。(4)

PLSu-20-273 八正道是最殊勝的道,四諦是最殊勝的真諦,無欲是最殊勝的法,二足之中的具眼者最殊勝。(273)
SKRT-12-005 一切行無常,以慧觀察時,則能厭離苦,此道能清淨。(5) [12-5] T210-28-004 生死非常苦,能觀見為慧,欲離一切苦,行道一切除。(4) T212-13-005 一切行無常,如慧所觀見,若能覺此苦,行道淨其迹。(5) T213-12-006 一切行無常,如慧所觀察,若能覺此苦,行道淨其迹。(6) PLSu-20-277 當他以智慧見到『諸行無常』時,則他於苦厭離,這就是清淨之道。(277)
SKRT-12-006 一切行是苦,以慧觀察時,則能厭離苦,此道能清淨。(6) [12-6]
T210-28-004 生死非常苦,能觀見為慧,欲離一切苦,行道一切除。(4)
T210-28-020 知眾行苦,是為慧見,罷厭世苦,從是道除。(20)

T212-13-006 一切眾行苦,如慧之所見,若能覺此苦,行道淨其迹。(6) T213-12-007 一切諸行苦,如慧之所見,若能覺此苦,行道淨其迹。(7) PLSu-20-278 當他以智慧見到『諸行是苦』時,則他於苦厭離,這就是清淨之道。(278)
SKRT-12-007 一切行是空,以慧觀察時,則能厭離苦,此道能清淨。(7) [12-7]
T210-28-005 生死非常空,能觀見為慧,欲離一切苦,但當勤行道。(5)
T210-28-019 知眾行空,是為慧見,罷厭世苦,從是道除。(19)

T212-13-007 一切眾行空,如慧之所見,若能覺此苦,行道淨其迹。(7) T213-12-008 一切諸行空,如慧之所見,若能覺此苦,行道淨其迹。(8) ——————
SKRT-12-008 一切法無我,以慧觀察時,則能厭離苦,此道能清淨。(8) [12-8] T210-28-021 眾行非身,是為慧見,罷厭世苦,從是道除。(21) T212-13-008 一切行無我,如慧之所見,若能覺此苦,行道淨其迹。(8) T213-12-009 一切法無我,如慧之所見,若能覺此苦,行道淨其迹。(9) PLSu-20-279 當他以智慧見到『諸法無我』時,則他於苦厭離,這就是清淨之道。(279)
SKRT-12-009 我已對你們說能斷無知箭的道,你們應努力,如來僅僅是說者。(9) [12-9]
T210-28-022 吾語汝法,愛箭為射,宜以自勗,受如來言。(22)
T210-28-003 我已開正道,為大現異明,已聞當自行,行乃解邪縛。(3)

T212-13-009 吾已說道,愛箭為射,宜以自勗,受如來言。(9) T213-12-010 吾已說道迹,愛箭而為射,宜以自勗勵,諦受如來言。(10)
PLSu-20-275 進入此道,你將能到達苦的盡頭(滅盡眾苦),了解如何拔去愛箭,這是我所教導的法。(275)
PLSu-20-276 你們必須自行努力,如來只是教導者,已進入(此道)的禪修者將解脫魔羅的束縛。(276)

SKRT-12-010 吾已說道跡,能斷貪愛箭,汝輩應勗勵,如來唯說者。(10) [12-10] —————— T212-13-010 吾已說道,除愛固刺,宜以自勗,受如來言。(10) T213-12-011 吾已說道迹,拔愛堅固刺,宜以自勗勵,諦受如來言。(11) ——————
梵文《法句經》 12. Mārgavarga
梵文《法句經》〈12 道品〉20頌 [0] 《法句經》(T210)〈28 道行品〉28頌 《出曜經》(T212)〈13 道品〉20頌 《法集要頌經》(T213)〈12 正道品〉23頌 巴利《法句經》
SKRT-12-011 唯有此道沒有其他,能令見清淨,已證果的禪修者,能破壞魔繫縛。(11) [12-11] T210-28-002 是道無復畏,見淨乃度世,此能壞魔兵,力行滅邪苦。(2) T212-13-011 是道無有餘,見諦之所淨,趣向滅眾苦,此能壞魔兵。(11) T213-12-012 此道無別法,見諦之所淨,趣向滅眾苦,能壞魔羅軍。(12) PLSu-20-274 只有此道能達到清淨的知見,別無其他道;你們必需進入此道,此道能困惑魔羅。(274)
SKRT-12-012 於度彼岸中,此道是直路,且是一乘道,如海中雁路。內心平靜之釋迦牟尼已證此,在眾中屢屢說此道。(12) [12-12] —————— T212-13-012 唯是更無過,壹趣如淵流,如能仁入定,在眾數演道。(12) T213-12-014 是道更無過,一趣如淵流,如能仁入定,在眾頻演道。(14) ——————
SKRT-12-013 已見生老邊,具有利益與悲憫眾生的人,說此一乘道。過去聖者,依此道已渡瀑流,已吐三毒,未來佛也將依此道渡流,現在佛也依此道渡瀑流。(13) [12-13] —————— T212-13-013 一入見生死,道為得祐助,此道度當度,截流至彼岸。(13) T213-12-015 一入見生死,得道為祐助,此道度當度,截流至彼岸。(15) ——————
SKRT-12-014 世間解說此道,能到達究竟、調伏、清淨、令輪迴生死盡、通達無量界。(14) [12-14] T210-28-023 吾為都以滅,往來生死盡,非一情以解,所演為道眼。(23) T212-13-014 究竟道清淨,已盡生死本,辯才無數界,佛說是得道。(14) T213-12-016 究竟道清淨,已盡生死源,辯才無邊界,明見宣說道。(16) ——————
SKRT-12-015 如恆河水捨離過失而聚集入於大海,同樣的,善逝所說的道能聚集入於不死。(15) [12-15] T210-28-024 駛流澍于海,翻水漾疾滿,故為智者說,可趣服甘露。(24) T212-13-015 駛流澍于海,翻水羨疾滿,故為智說道,可趣服甘露。(15) T213-12-017 (駛流澍于海,翻水羨疾滿,故為智說道,) 可趣服甘露。(17) [12-15-b] ——————
SKRT-12-016 悲憫一切眾生者,轉前未聞法輪,應恆常禮敬類似如此已渡三有的天人勝士夫。(16) [12-16] T210-28-025 前未聞法輪,轉為哀眾生,於是奉事者,禮之度三有。(25) T212-13-016 前未聞法輪,轉為哀眾生,於是奉事者,禮之度三有。(16) T213-12-018 前未聞法輪,轉為哀眾生。禮拜奉事者,化之度三有。(18) ——————
SKRT-12-017 應常思諸善尋,應常離不善尋,所以將能捨棄尋與伺,如雨澆息動亂的塵土。(17) [12-17] T210-28-026 三念可念善,三亦難不善,從念而有行,滅之為正斷。(26) T212-13-017 三念可念善,三念當離惡,從念而有行,滅之為正斷。(17) T213-12-019 三念可念善,三念當離惡,從念而有行,滅之為正斷。(19) ——————
SKRT-12-018 因為已平息心的尋,他逮得無上覺樂,已修離生無量,以心繫縛於淨定,以三捨三窟,有智正念者能棄眾縛。(18) [12-18] T210-28-027 三定為轉念,棄猗行無量,得三三窟除,解結可應念。(27) T212-13-018 三觀為轉念,逮獲無上道,得三除三窟,無量修念待。(18) T213-12-020 三觀為轉念,逮獲無上道,得三除三窟,無量修念待。(20) ——————
SKRT-12-019 以智為武器,具足禪定力,內心寂靜,樂於禪定,具足念,已覺世間生滅,此覺者解脫一切。(19) [12-19] —————— T212-13-019 能除三有垢,攝定用縛意,智慧禪定力,已定攝外亂。(19) T213-12-021 能除三有垢,攝定用縛意,智慧禪定力,已定攝外亂。(21) ——————
SKRT-12-020 求樂能得樂,正行處處獲名稱,聖八支為直且安穩之路,修習此道能得甘露。(20) [12-20] —————— T212-13-020 積善得善行,處處得名譽,逮賢聖八品,修道甘露果。(20) T213-12-023 積善得善行,讚歎得名譽,逮賢聖八品,修道甘露果。(23) ——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[12-1]
(梵) āryasatyāni catvāri prajñayā paśyate yadā |
eṣamārgaṃ prajānāti bhavatṛṣṇā pradālanam ||

當以智慧觀,得見四聖諦,了知此道跡,能壞三有愛。

[12-2]
(梵) uddhataṃ hi rajo vātair yathā vṛṣṭena śāmyati |
evaṃ śāmyanti saṃkalpāḥ prajñayā paśyate yadā ||

如風吹塵散,雨淋微塵息,以慧見聖諦,諸想得息滅。

[12-3]
(梵) śreṣṭhā hi prajñā loke ’smin yeyaṃ nirvedagāminī |
yayā samyak prajānāti jātimaraṇasaṃkṣayam ||

此世智最勝,此能向厭離,以智能正知,得令生死盡。

[12-4]
(梵) mārgeṣv aṣṭāṅgikaḥ śreṣṭhaś catvāry āryāṇi satyataḥ |
śreṣṭho virāgo dharmāṇāṃ cakṣuṣmān dvipadeṣu ca ||

道為八真妙,聖諦四句上,無欲法之最,明眼善觀察。

[12-5]
(梵) anityān sarvasaṃskārān prajñayā paśyate yadā |
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||

一切行無常,以慧觀察時,則能厭離苦,此道能清淨。

[12-6]
(梵) duḥkhaṃ hi sarvasaṃskārān prajñayā paśyate yadā |
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||

一切行是苦,以慧觀察時,則能厭離苦,此道能清淨。

[12-7]
(梵) śūnyataḥ sarvasaṃskārān prajñayā paśyate yadā |
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||

一切行是空,以慧觀察時,則能厭離苦,此道能清淨。

[12-8]
(梵) sarvadharmā anātmānaḥ prajñayā paśyate yadā |
atha nirvidyate duhkhād eṣa mārgo viśuddhaye ||

一切法無我,以慧觀察時,則能厭離苦,此道能清淨。

[12-9]
(梵) ākhyāto vo mayā mārgas tv ajñāyai śalyakṛntanaḥ |
yuṣmābhir eva karaṇīyaṃ ākhyātāras tathāgatāḥ ||

吾已說道跡,能斷無知箭,汝輩應勗勵,如來唯說者。

[12-10]
(梵) deśito vo mayā mārgas tṛṣṇā śalyanikṛntanaḥ |
yuṣmābhir eva karaṇīyaṃ deṣṭāro hi tathāgatāḥ ||

吾已說道跡,能斷貪愛箭,汝輩應勗勵,如來唯說者。

[12-11]
(梵) eṣo hi mārgo nāsty anyo darśanasya viśuddhaye |
pratipannakāḥ prahāsyanti dhyāyino mārabandhanam ||

此道無有餘,能令見清淨,已證果禪者,能壞魔繫縛。

[12-12]
(梵) eṣo ’ñjaso hy eṣa ca vai parākrame tv ekāyano haṃsapatho yathā hrade |
yam adhyagāt śākyamuniḥ samāhitas tam eva cākhyāti gaṇeṣv abhīkṣṇaśaḥ ||

於度彼岸中,此道是直路,且是一乘道,如海中雁路。
釋迦牟尼尊,心定已證此,眾中屢屢說。

[12-13]
(梵) ekāyanaṃ jātijarāntadarśī mārgaṃ vadaty eṣa hitānukampī |
etena mārgeṇa hi tīrṇavantas tariṣyate ye prataranti caugham ||

已見生老邊,利益悲憫者,說此一乘道,此道已渡吐,將渡正渡瀑。

[12-14]
(梵) atyantaniṣṭhāya damāya śuddhaye saṃsārajātīmaraṇakṣayāya |
anekadhātu pratiṣaṃvidhāya mārgo hy ayaṃ lokavidā prakāśitaḥ ||

究竟伏清淨,輪迴生死盡,通達無量界,此道佛所說。

[12-15]
(梵) gaṅgā gataṃ yadvad apetadoṣaṃ saṃsyandate vāri tu sāgareṇa |
tathaiva mārgaḥ sugatapradeśitaḥ saṃsyandate 'yaṃ hy amṛtasya prāptaye ||

如恆河水捨過失,能聚集入於大海,如是善逝所說道,能聚集入於不死。

[12-15-b]此偈各版藏經僅存「可趣服甘露」一句,依《法句經》與《出曜經》補脫漏的前三句。《法句經》卷2〈28 道行品〉:「駛流澍于海,翻水羨疾滿,故為智說道,可趣服甘露。」(CBETA, T04, no. 210, p. 569, b28-29)。《出曜經》卷14〈13 道品〉:「駛流澍于海,翻水羨疾滿,故為智說道,可趣服甘露。」(CBETA, T04, no. 212, p. 685, a10-11)。 (《法集要頌經》校勘、標點與 Udānavarga 對照表 / 2013年12月12日 星期四 / 〈12正道品〉23頌 / http://yifertw213.blogspot.com/2013/12/1223.html
[12-16]
(梵) yo dharmacakraṃ hy ananuśrutaṃ purā prāvartayat sarvabhūtānukampī |
taṃ tādṛśaṃ devanarāgrasattvaṃ nityaṃ namasyeta bhavasya pāragam ||

若轉前未聞法輪 ,悲憫一切眾生者,如是天人勝士夫,應常禮敬有彼岸。

[12-17]
(梵) sadā vitarkān kuśalān vitarkayet sadā punaś cākuśalān vivarjayet |
tato vitarkāṃś ca vicāritāni ca prahāsyate vṛṣṭir ivoddhataṃ rajaḥ ||

常思諸善尋,常離不善尋,故棄尋與伺,如雨息動塵。

[12-18]
(梵) sa vai vitarkopaśamena cetasā spṛśeta sambodhisukhaṃ hy anuttaram |
śubhaṃ samādhiṃ manasā nibandhayed vivekajaṃ bhāvayitvāpramāṇam |
pradālayitvā tribhir ālayāṃs trīn jahāti bandhān nipakaḥ pratismṛtaḥ ||

已平息心尋,逮無上覺樂,心繫於淨定,修離生無量,以三捨三窟,智正念棄縛。

[12-19]
(梵) prajñāyudho dhyānabalopapetaḥ samāhito dhyānarataḥ smṛtātmā |
lokasya buddhvā hy udayavyayaṃ ca vimucyate vedakaḥ sarvato ’sau ||

智器具禪力,定樂禪有念,已覺世生滅,覺者脫一切。

[12-20]
(梵) sukhaṃ sukhārthī labhate samācaran kīrtiṃ samāpnoti yaśaś ca sarvataḥ |
ya āryam aṣṭāṅgikaṃ āñjasaṃ śivaṃ bhāvayati mārgaṃ hy amṛtasya prāptaye ||

求樂能得樂,正行獲名譽,處處有名稱,若聖八支道,正直且安穩,修之得甘露。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )