namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》8. Vācavarga 言語品


蘇錦坤 製表

梵文《法句經》 8. Vācavarga
梵文《法句經》〈8 言語品〉15頌 [0] 《法句經》(T210)〈8 言語品〉12頌 《出曜經》(T212)〈9 誹謗品〉15頌 《法集要頌經》(T213)〈8 語言品〉17頌 巴利《法句經》
SKRT-08-001 說妄語者入地獄,造作他業:「已作卻說我沒作。」也如此。造作劣法的這二人是相同的,當死後到來世的結果是一樣。(或:這二人死後可說是相同的,於來世,皆是具有低劣特性的人。)(1) [8-1] T210-30-001 妄語地獄近,作之言不作,二罪後俱受,是行自牽往。〈30 地獄品〉(1) T212-09-001 妄語地獄近,作之言不作,二罪後俱受,是行自牽往。(1) T213-08-001 妄語入地獄,作之言不作,二罪後俱受,是行自牽去。(1) PLSu-22-306 說妄語的人和已作而聲稱未作的人會下地獄,此兩種低劣行為的人死後在他世都一樣(墮入地獄)。(306)
SKRT-08-002 對於已出生為人而言,斧頭生在口中,當他說惡言時,猶如以此斧頭砍自己一樣。(2) [8-2] T210-08-003 夫士之生,斧在口中,所以斬身,由其惡言。(3) T212-09-002 夫士之生,斧在口中,所以斬身,由其惡言。(2) T213-08-002 恒懷暴惡人,斧在口中出,所以自傷身,由其出惡言。(2) ——————
SKRT-08-003 稱讚應責備的人,及責備那些應稱讚的人,他用口來積聚罪,因為這個罪,他不得樂。(3) [8-3] T210-08-005 譽惡惡所譽,是二俱為惡,好以口儈鬪,是後皆無安。(5) T212-09-003 譽惡惡所譽,是二俱為惡,好以口會鬪,是後皆無安。(3) T213-08-004 譽惡惡還譽,是二俱為惡,好以口快鬪,彼後皆無安。(4) ——————
SKRT-08-004 若因骰子賭博而失去錢財,此罪算微小,若對諸善逝內心懷恨,此罪失極大。(4) [8-4] T210-08-004 諍為少利,如掩失財,從彼致諍,令意向惡。(4) T212-09-004 諍為少利,如掩失財,從彼致諍,令意向惡。(4) T213-08-005 爭為微少利,如掩失財寶,從彼致鬪諍,合意向惡道。(5) ——————
SKRT-08-005 發出惡口與惡意來誹謗賢聖的人將入百千冰寒地獄,及四十一瘡皰地獄。(5) [8-5] —————— T212-09-005 百千尼羅浮,三十六五獄,誹謗賢聖者,依口發願惡。(5) T213-08-006 百千尼羅浮,三十六五獄,誹謗賢聖者,口意發惡願。(6) ——————
SKRT-08-006 惡心說不真實的話的人,增長地獄導致傷害自己,已捨離心的染污,無過力能忍彼。(6) [8-6] T210-08-006 無道墮惡道,自增地獄苦,遠愚修忍意,念諦則無犯。(6) T212-09-006 無道墮惡道,自增地獄苦,遠愚修忍意,念諦則無犯。(6) T213-08-007 無道墮惡道,自增地獄苦,遠愚修忍意,念諦則無犯。(7) ——————
SKRT-08-007 若惡慧人依於惡見,輕蔑阿羅漢、聖者、依法而活者的教法,彼傷害自己,如竹子開花,自取滅亡。(7) [8-7] —————— T212-09-007 若倚內藏,依賢聖活,愚者墮惡,猶願邪見。(7)
T213-08-008 若倚內寶藏,依賢聖活命,愚者墮惡道,猶願邪見作。(8)
T213-08-009 以失今良會,更立誓願求,終不見聖諦,況欲見究竟?(9)

——————
SKRT-08-008 應當說與善有關的言語,不應說與惡有關的言語,已說善者勝於說惡者。(8) [8-8] —————— T212-09-008 竹蘆生節,還害其軀,吐言當善,不演惡教。(8) T213-08-010 竹蘆生實乾,還害其自軀,若吐言當善,不演惡法教。(10) ——————
SKRT-08-009 當說的時候,為所說的話束縛,就不應該說這種話,聖者不會說這種話,然而愚者會說惡的話。(9) [8-9] T210-08-007 從善得解脫,為惡不得解,善解者為賢,是為脫惡惱。(7) T212-09-009 從善得解脫,為惡不得解,善解者為賢,是為脫惡惱,賢聖解不然,如彼愚得解。(9) T213-08-011 從善得解脫,為惡不得解,善解者為賢,是為脫惡趣,聖賢解不然,如彼愚得解。(11) ——————
SKRT-08-010 苾芻調伏口,言緩不自傲,言說義與法,所說言悅耳。(10) [8-10]
T210-08-008 解自抱損意,不躁言得中,義說如法說,是言柔軟甘。〈8 言語品〉(8)
T210-34-003學當守口,寡言安徐,法義為定,言必柔軟。〈34 沙門品〉(3)

T212-09-010 比丘抱損意,不躁言得中,義說如法說,是言柔軟甘。(10) T213-08-012 苾芻挹損意,不躁言得忠。義說如法說,所語言柔軟。(12) PLSu-25-363 善於調御自己語言、說話善巧、不傲慢自負、能法說義說的比丘,他的話是甜蜜的。(363)
梵文《法句經》 8. Vācavarga
梵文《法句經》〈8 言語品〉15頌 [0] 《法句經》(T210)〈8 言語品〉12頌 《出曜經》(T212)〈9 誹謗品〉15頌 《法集要頌經》(T213)〈8 語言品〉17頌 巴利《法句經》
SKRT-08-011 聖說:善說為第一;應說法,不說非法為第二;應說令人歡喜的話,不說不令人歡喜的話為第三;說真實語,不說虛妄語為第四。(11) [8-11] T210-38-014 美說正為上,法說為第二,愛說可彼三,誠說不欺四。〈38 道利品〉(14) T212-09-011 善說賢聖教,法說如法二,念說如念三,諦說如諦四。(11) T213-08-013 善說賢聖教,法說如法二,念說如念三,諦說如諦四。(13) ——————
SKRT-08-012 應該說那種不會折磨自己,亦不會傷害有情的話,這種言語實善說。(12) [8-12] T210-08-009 是以言語者,必使己無患,亦不尅眾人,是為能善言。(9) T212-09-012 是以言語者,必使己無患,亦不尅眾人,是為能善言。(12) T213-08-014 是以言語者,必使心無患,亦不尅有情,是為能善言。(14) ——————
SKRT-08-013 應該說可喜的言語,因為這種言語令人歡喜,因這種言語不會帶來罪惡,說的時候,常令人歡喜。(13) [8-13] T210-08-010 言使投意可,亦令得歡喜,不使至惡意,出言眾悉可。(10) T212-09-013 言使投意可,亦令得歡喜,不使至惡意,出言眾悉可。(13) T213-08-015 言使投意可,亦令得歡喜,不使至惡意,出言眾悉可。(15) ——————
SKRT-08-014 真實是甘露語,真實語真的無有上,住於義與法的人,應當說真實語。(14) [8-14] T210-08-011 至誠甘露說,如法而無過,諦如義如法,是為近道立。(11) T212-09-014 至誠甘露說,說法無有上,諦說義如法,是為立道根。(14) T213-08-016 至誠甘露說,說法無有上,諦說義如法,是為立道本。(16) ——————
SKRT-08-015 佛陀說的話令人安穩,得涅槃,與苦盡相應,此語善所說。(15) [8-15] T210-08-012 說如佛言者,是吉得滅度,為能作苦際,是謂言中上。 (12) T212-09-015 說如佛言者,是吉得滅度,為能斷苦際,是謂言中上。(15) T213-08-017 如說佛言者,是吉得滅度,為能斷苦際,是謂言中上。(17) ——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[8-1]
(梵) abhūtavādī narakān upaiti yaś cānyad apy ācaratīha karma |
ubhau hi tau pretyasamau niruktau nihīnadharmau manujau paratra ||

➀妄語入地獄,於此行他業,二人劣法同,死後至他處。
➁妄語入地獄,於此行他業,二人死後同,他處劣法人。

[8-2]
(梵) puruṣasya hi jātasya kuṭhārī jāyate mukhe |
yayā chinatti hātmānaṃ vācā durbhāṣitaṃ vadan ||

已出生為人,斧頭生於口,當言說惡語,以彼言傷己。

[8-3]
(梵) yo nindiyāṃ praśaṃsati tān api nindati ye praśaṃsiyāḥ |
sa cinoti mukhena taṃ kaliṃ kalinā tena sukhaṃ na vindati ||

若讚應責備,若責應稱讚,彼以口聚罪,以罪不得樂。

[8-4]
(梵) alpamātro hy ayaṃ kalir ya ihākṣeṇa dhanaṃ parājayet |
ayam atra mahattaraḥ kalir yaḥ sugateṣu manaḥ pradūṣayet ||

此罪實微小,若以骰失財,若心瞋如來,此罪失極大。

[8-5]
(梵) śataṃ sahasrāṇi nirarbudāni ṣaṭ triṃśatiṃ pañca tathārbudāni |
yān āryagarhī narakān upaiti vācaṃ manaś ca praṇidhāya pāpakam ||

若百千冰寒,三十六五皰,誹謗聖將入,發惡口與意。

[8-6]
(梵) asataṃ hi vadanti pāpacittā narakaṃ vardhayate vadhāya nityam |
anavadyabalas titikṣate tāṃ manaso hy āvilatāṃ vivarjayitvā ||

惡心說虛語,自增地獄苦,已捨心染污,無過力能忍。

[8-7]
(梵) yaḥ śāsanaṃ hy arhatāṃ āryāṇāṃ dharmajīvinām |
pratikrośati durmedhā dṛṣṭiṃ niḥśritya pāpikām
phalaṃ kaṇṭakaveṇur vā phalaty ātmavadhāya saḥ ||

若蔑羅漢教,聖者依法活,惡慧依惡見,如竹子開花,彼自取滅亡。

[8-8]
(梵) kalyāṇikāṃ vimuñceta naiva muñceta pāpikām |
muktā kalyāṇikī śreyo muktā tapati pāpikā ||

應當吐善言,不當說惡言,已說善者言,勝於說惡者。

[8-9]
(梵) na ca mukte pramuñcet tāṃ muñcamāno hi bādhyate |
naivaṃ āryāḥ pramuñcanti muktā bālair hi pāpikā ||

所說不應說,說時彼所縛,聖者不如是,愚者所說惡。

[8-10]
(梵) mukhena samyato bhikṣur mandabhāṣī hy anuddhataḥ |
arthaṃ dharmaṃ ca deśayati madhuraṃ tasya bhāṣitam ||

苾芻調伏口,言緩不自傲,言說義與法,所說言悅耳。

[8-11]
(梵) subhāṣitaṃ hy uttamaṃ āhur āryā dharmaṃ vaden nādharmaṃ tad dvitīyam |
priyaṃ vaden nāpriyaṃ tat tṛtīyaṃ satyaṃ vaden nāsatyaṃ tac caturtham ||

聖者說:善說為第一,法說為第二,喜說為第三,諦說為第四。

[8-12]
(梵) tām eva vācaṃ bhāṣeta yayātmānaṃ na tāpayet |
parāṃś ca na vihiṃseta sā hi vāk sādhu bhāṣitā ||

[梵文分析]

tām eva vācaṃ bhāṣeta yayā ātmānaṃ na tāpayet |
此 實 語 應說 若 自己 不 應折磨
parāṃś ca na vihiṃseta sā hi vāk sādhu bhāṣitā ||

他人 與 不 傷害 此實 語 善 所說

唯應說此語,以彼不惱己,亦不害有情,此語實善說。

[8-13]
(梵) priyodyam eva bhāṣeta yā hi vācābhinanditā |
nādadāti yayā pāpaṃ bhāṣamāṇaḥ sadā priyam ||

應說可喜語,彼語令人喜,因彼不取惡,說時常有喜。

[8-14]
(梵) satyā syād amṛtā vācā satyavācā hy anuttarā |
satyam arthe ca dharme ca vācaṃ āhuḥ pratiṣṭhitām ||

諦是甘露語,諦語實無上,立於義與法,人當說諦語。

[8-15]
(梵) yāṃ buddho bhāṣate vācaṃ kṣemāṃ nirvāṇaprāptaye |
duḥkhasyāntakriyāyuktāṃ sā hi vāk sādhu bhāṣitā ||

若佛所說語,得安穩涅槃,與苦盡相應,此語善所說。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )