namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》4. Apramādavarga 不放逸品


蘇錦坤 製表

梵文《法句經》 4. Apramādavarga
梵文《法句經》〈4. 不放逸品〉38 頌 [0] 《法句經》(T210)〈10 放逸品〉 20 頌 《出曜經》(T212)〈4 無放逸品〉 16 頌,〈5 放逸品〉 24 頌 《法集要頌經》(T213)〈4 放逸品〉 40 頌 巴利《法句經》
SKRT-04-001 不放逸是甘露道,放逸是死徑,不放逸者不死,那些放逸者常死。(1) [4-1] T210-10-001 戒為甘露道,放逸為死徑,不貪則不死,失道為自喪。(1) T212-04-001 戒為甘露道,放逸死徑不貪則不死,失道 為自喪。(1) T213-04-001 戒為甘露道,放逸死徑,不貪則死失道乃自喪。(1) PLSu-02-021 不放逸是不死路,放逸是死路,不放逸者不死,放逸者就像死了一樣。(21)
SKRT-04-002 不放逸的智者已知此差異,應樂於不放逸,聖者常樂於自境。(2) [4-2] T210-10-002 慧智守道勝,終不為放逸,不貪致歡喜,從是得道樂。(2) T212-04-002 慧智守道勝,終不為放逸,不貪致歡喜,從是得道樂。(2) T213-04-002 智者守道勝,終不為迷醉,不貪致喜樂,從是得聖道。(2) PLSu-02-022 如是,智者已經清晰地知道了不放逸,他們在不放逸的境界歡樂,在聖者的境界歡樂。(22)
SKRT-04-003 不放逸者不屈不撓,常堅固勇猛修善法,智者觸證無上安穩的涅槃。(3) [4-3] T210-10-003 常當惟念道,自強守正行,健者得度世,吉祥無有上。(3) T212-04-003 常當惟念道,自強守正行,健者得度世,吉祥無有上。(3) T213-04-003 恒思修善法,自守常堅固,智者求寂靜,吉祥無有上。(3) PLSu-02-023 他們是禪修者、努力不懈者與永遠的精進者,(這樣的)智者獲得無上離繫的涅槃。(23)
SKRT-04-004 當智者以不放逸驅逐放逸時,已昇智慧堂,無憂觀有憂眾生,智者觀愚人,譬如立於山上的人向下觀察地面上的人。(4) [4-4] T210-10-008 放逸如自禁,能却之為賢,已昇智慧閣,去危為即安,明智觀於愚,譬如山與地。(8) T212-04-004 放逸如自禁,能却之為賢,已昇智慧堂,去危而即安,明智觀於愚,譬如山與地。(4) T213-04-004 迷醉如自禁,能去之為賢,已昇智慧堂,去危乃獲安,智者觀愚人,譬如山與地。(4) PLSu-02-028 智者精進而不放逸,他已登上智慧的高峰而無憂,他觀察這些憂傷的群眾,如同站在高山上觀看地面的愚人。(28)
SKRT-04-005 智者應藉著奮發、不放逸、約己、調伏等方法,為自己造作洲嶼,瀑流不能破壞。(5) [4-5] T210-10-005 發行不放逸,約以自調心,慧能作錠明,不返冥淵中。(5) T212-04-006 發行不放逸,約己自調心,慧能作錠明,不反入冥淵。(6) T213-04-006 發行不放逸,約己調伏心,能善作智燈,黑闇自破壞。(6) PLSu-02-025 藉由勤奮、不放逸、節制與調御自己,智者作為自己不被洪水淹沒的島。(25)
SKRT-04-006 奮發、正念、淨心、觀察已而行、自制、依法而活、不放逸者的名稱增長。(6) [4-6] T210-10-004 正念常興起,行淨惡易滅,自制以法壽,不犯善名增。(4) T212-04-007 正念常興起,行淨惡易滅,自制以法壽,不犯善名增。(7)
T213-04-007 正念常興起,意靜易滅除,自制以法命,不犯善名稱。(4.7)
T213-02-010 正念常興起,寂靜欲易除,自制以法戒不犯善增長。 (2.10)

PLSu-02-024 勤奮的、具念的、行為純淨的、行為審慎的、調御而依法謀生的、不放逸的人,他的名譽大增。(24)
SKRT-04-007 於增上心莫放逸,應常學牟尼戒,如來常無憂,寂靜有正念。(7) [4-7] T210-02-003 思而不放逸,為仁學仁迹,從是無有憂,常念自滅意。 〈2 教學品〉 (3) T212-04-008 專意莫放逸,習意能仁戒,終無愁憂苦,亂念得休息。 (8) T213-04-008 專意莫放逸,習意牟尼戒,(終無愁憂苦,亂念得休息。) (8) ——————
SKRT-04-008 不應親近卑劣法,不應以放逸而住,不應樂邪見,不增長世界。(8) [4-8] T210-02-005 莫學小道,以信邪見,莫習放蕩,令增欲意。〈2 教學品〉 (5) T212-04-009 不親卑漏法,與放逸會種邪見根,不於世長惡。(9) T213-04-009 不親卑漏法,不與放逸會,不種邪見根,不於世增惡。(9) PLSu-13-167 不應親近卑劣的教法,不應住於放逸,不應親近邪見,不應增長對世間的繫著。 (167)
SKRT-04-009 若有世間上品正見者,縱使經歷千生, 終不墮地獄。(9) [4-9] T210-02-004 正見學務增,是為世間明所生福千倍,終不墮惡道。〈2 教學品〉 (4) T212-04-010 正見增上道,世俗智所察更於百千生,終不墮惡道。(10) T213-04-010 正見增上道,世俗智所察。歷於百千生,終不墮地獄。 (10) ——————
SKRT-04-010 愚癡無智的眾生隨行放逸,然而,智者隨行不放逸,如財主護財。(10) [4-10] T210-10-006 愚人意難解,貪亂好諍訟,上智常重慎,護斯為寶尊。(6) T212-04-011 修習放逸人,愚人所狎習,定則不放逸,如財主守藏。(11) T213-04-011 止觀不散亂,如財主守藏,莫貪樂鬪諍,亦勿嗜欲樂。(11) PLSu-02-026 無知的愚人沉溺於放逸,智者保護不放逸如同他最珍貴的財寶。(26)
梵文《法句經》 4. Apramādavarga
梵文《法句經》〈4. 不放逸品〉38 頌 [0] 《法句經》(T210)〈10 放逸品〉 20 頌 《出曜經》(T212)〈4 無放逸品〉 16 頌,〈5 放逸品〉 24 頌 《法集要頌經》(T213)〈4 放逸品〉 40 頌 巴利《法句經》
SKRT-04-011 愚癡無智的眾生隨行放逸,靜慮者常行不放逸,實能獲漏盡。(11) [4-11] —————— T212-04-012 修習放逸人,愚人所狎習,定則無放逸,便能盡有漏。(12) —————— ——————
SKRT-04-012 不應從事於放逸,不應親近欲樂,靜慮者常行不放逸,實能獲不動樂。(12) [4-12] T210-10-007 莫貪莫好諍,亦莫嗜欲樂,思心不放逸,可以獲大安。(7) T212-04-013 莫貪莫好爭,亦莫嗜欲樂,思念不放逸,可以獲大安。(13) T213-04-012 莫貪樂鬪諍,亦勿嗜欲樂,思念不放逸,可以獲大安。(12) PLSu-02-027 你們不要沉溺於放逸,不要追求感官欲樂,不放逸的禪修者獲得最大的安樂。(27)
SKRT-04-013 當未得漏盡的時候,不是放逸時,魔隨逐放逸人,猶如師子逐鹿。(13) [4-13] T210-10-011 不為時自恣,能制漏得盡自恣魔得便,如師子搏鹿。(11) T212-04-014 不為時自恣,能制漏得盡自恣魔得便,如師子搏鹿。 (14) T213-04-013 不為時自恣,能制漏得盡。放逸魔得便,如師子搏鹿。 (13) ——————
SKRT-04-014 若犯他人婦的放逸者違犯四事:無福、睡不安樂、第三毀謗、第四地獄。(14) [4-14] T210-30-004 放逸有四事:好犯他人婦,臥險非福利,毀三淫泆四。〈30 地獄品〉(4) T212-04-015 放逸有四事,好犯他人婦,危嶮非福利,毀三婬妷四。(15) T213-04-014 放逸有四事,好犯他人婦,初獄二尠福,毀三睡眠四。(14)  
SKRT-04-015 當見到無福利、可怕的惡趣、因怖畏而少樂、毀謗、國王的處罰等過失時,應棄除冒犯他人妻。
(應觀:無福利、怖畏的惡趣、因畏而少樂,王法加重罪,身死入地獄。) (15) [4-15]

T210-30-005 不福利墮惡,畏惡畏樂寡,王法重罰加,身死入地獄。〈30 地獄品〉(5) T212-04-016 不福利墮惡,畏而畏樂寡,王法重罪加,制意離他妻。(16) T213-04-015 無福利墮惡,畏而畏樂寡,王法加重罪,身死入地獄。(15) PLSu-22-310 遭遇惡報與墮入惡趣,(這樣的)男女處於恐懼,他們所得的樂趣其實很少,而且王法處以重刑,因此不應侵犯他人的妻子。(310)
SKRT-04-016 知道自己利益的人,應努力地實踐自己的目標,堅定者不應以車夫的多所顧慮的方式,慢慢地前進。(16) [4-16] —————— T212-05-001 本性不自造,情知為不慮邪徑路,愚者念力求。(5.1) T213-04-016 本情不自造,知為,不慮邪徑路愚者念力求。 (16) ——————
SKRT-04-017 如車夫捨棄平路與大道,進入不平路後, 車軸斷了,那時將生起極大的憂愁。(17) [4-17] T210-21-001 如車行道,捨平大途從邪徑敗,生折軸憂。〈21 世俗品〉 (1) T212-05-002 如車行道,捨平大塗從邪徑敗,生折軸憂。 (5.2) —————— ——————
SKRT-04-018 如是從法退失,且隨順非法而轉,愚者落入魔自在,如斷軸而憂愁。(18) [4-18] T210-21-002 離法如是,從非增愚守至死,亦有折患。〈21 世俗品〉 (2) T212-05-003 離法如是,從非增愚守至死,亦有折患。 (5.3) —————— ——————
SKRT-04-019 若捨棄應作,卻屢作不應作之事,對於那些生起放逸的人而言,諸漏增長,諸漏會在這些人身上增長,他們實遠離漏盡。(19) [4-19] T210-29-003 已為多事,非事亦造,伎樂放逸,惡習日增。 〈29 廣衍品〉(3) T212-05-004 行亦應正,非事莫豫,邪徑增垢,諸漏興盛,漏已熾盛,除邪漏盡。(5.4) —————— PLSu-21-292 拒絕所有應作的事,從事所有不該作的事,那些傲慢者的、放逸者的漏增長。(292)
SKRT-04-020 然而,恆常善勇猛於身至念,不應作的事不可作,於應作的事應常作,具有念、正知者的漏滅盡。(20) [4-20] T210-29-004 精進惟行,習是捨非,修身自覺,是為正習。〈29 廣衍品〉 (4) T212-05-005 諸有倚權慧,常念於身患,非事亦不為,應為而不捨,有念思智慧,永無有諸漏。(5.5) —————— PLSu-21-293 那些善精進者,那些持續修身念處者,他們不斷地作該作的事,不親近不該作的事,正知正念者的漏止息。(293)
梵文《法句經》 4. Apramādavarga
梵文《法句經》〈4. 不放逸品〉38 頌 [0] 《法句經》(T210)〈10 放逸品〉 20 頌 《出曜經》(T212)〈4 無放逸品〉 16 頌,〈5 放逸品〉 24 頌 《法集要頌經》(T213)〈4 放逸品〉 40 頌 巴利《法句經》
SKRT-04-021 不是因為會誦習許多經典,就是持法者,然而,縱使所聞很少,卻能親身觸證法。若於法不放逸,他才是持法者。(21) [4-21] T210-27-004 奉持法者,不以多言,雖素少聞,身依法行,守道不忘,可謂奉法。〈27 奉持品〉 (4) T212-05-006 所謂持法者,不必多誦習,若少有所聞,具足法身行,是謂持法人,以法自將養。(5.6) T213-04-021 所謂持法者,不必多誦習,若少有所聞,具足法身行。(21) PLSu-19-259 僅僅講很多話,他不會成為持法者,即使只聽聞少法,而直接見法的人,於法(精勤)而不放逸的人,他確實是一位持法者。(259)
SKRT-04-022 雖然能背誦許多經文,卻不去實行,此人是放逸者,如同牧童算數他人的牛群,不能享用沙門的利益。(22) [4-22] T210-09-021 巧言多求,放蕩無戒,懷婬怒癡,不惟止觀,聚如群牛,非佛弟子。〈9 雙要品〉(21) T212-05-007 雖多誦習義,放逸不從正,如牧數他牛,不獲沙門正。(5.7) T213-04-022 雖誦習多義,放逸不從正,如牧數他牛,難獲沙門果。(22) PLSu-01-019即使他誦讀許多經典,放逸的人不依此實行,他如同牧牛者計數他人的牛,不能算是沙門的一份子。(19)
SKRT-04-023 如果背誦的經文很少,卻能法隨法行,已消除貪瞋癡,能享用沙門的利益。(23) [4-23] T210-09-022 時言少求,行道如法,除婬怒癡,覺正意解,見對不起,是佛弟子。 〈9 雙要品〉(22) T212-05-008 說法雖微少,一意專聽受,此名護法人,除去婬怒癡,眾結永盡者,故名為沙門。(5.8) T213-04-023 若聞惡而忍,說行人讚嘆,消除貪瞋癡彼獲沙門性。(23) PLSu-01-020 即使只誦習少許經典,他是一位法次法行者,斷除了貪、瞋、癡,具正知且善解脫,他於此、於彼都不執著,他是沙門的一份子。(20)
SKRT-04-024 不放逸受到讚歎,放逸人常常被毀罵,以不放逸的緣故,帝釋天成為三十三天的主。(24) [4-24] —————— T212-05-009 不放而得稱,放逸致毀謗,不逸摩竭人,緣淨得生天。(5.9) T213-04-024 讚歎不放逸,毀 彼放逸 人,恒獲天報最上為殊勝。(24) PLSu-02-030 摩伽婆(因陀羅)以不放逸而成為諸天之首,不放逸被人讚揚,放逸被人訶責。(30)
SKRT-04-025 智者於所應作事中,恆常讚歎不放逸,智者因為不放逸,所以能得現世與來世二利。(25) [4-25] —————— T212-05-010 不欲致名譽,智者分別義,無逸義豐饒,智者所承受。 (5.10) —————— ——————
SKRT-04-026 一個是現法的利益,另為當來的利益,因為現觀二種利益,於應作事中不放逸堅定者,可稱為智者。(26) [4-26] —————— T212-05-011 現在所存義,亦及後世緣,勇士能演說,是謂明智士。(5.11) —————— ——————
SKRT-04-027 樂於不放逸且於放逸中見到怖畏的苾芻,將自己從難越的苦海拔出,如陷入淤泥中的大象靠自己出離。(27) [4-27] T210-31-008 樂道不放逸,能常自護心,是為拔身苦,如象出于塪。〈31 象喻品〉 (8) T212-05-012 比丘謹慎樂,放逸多憂愆,能免深海難,如象拔淤泥。(5.12) T213-04-027 苾芻懷謹慎,放逸多憂愆,如象拔淤泥,難救深海苦。(27) PLSu-23-327 你們要致力於不放逸,守護自心,你們要像陷在泥淖的大象,從困境從解救自己。(327)
SKRT-04-028 樂於不放逸且於放逸中見到怖畏的苾芻,抖擻諸惡法,如風飄落葉。(28) [4-28] —————— T212-05-013 比丘謹慎樂,放逸多憂愆,散灑諸惡法,如風飄落葉。(5.13) T213-04-028 苾芻懷謹慎,放逸多憂愆,抖擻諸罪塵,如風飄落葉。 (28) ——————
SKRT-04-029 樂於不放逸且於放逸中見到怖畏的苾芻,焚燒諸細結,如火焚枯薪。(29) [4-29] T210-10-013 比丘謹慎樂,放逸多憂愆,變諍小致大,積惡入火焰。 (13)
T212-05-014 比丘謹慎樂,放逸多憂愆,結使所纏裹,為火燒已盡。 (5.14)
T212-05-017 比丘謹慎樂,放逸多憂愆,變諍小致大,積惡入火焚。 (5.17)

T213-04-029 苾芻懷謹慎,放逸多憂愆,結使深纏縛,如火焚枯薪。 (29) PLSu-02-031 致力於不放逸、畏懼放逸的比丘,他如熊熊烈火前進,燒去大、小結縛。(31)
SKRT-04-030 樂於不放逸且於放逸中見到怖畏的苾芻,依次第能觸證涅槃,令一切結滅盡。(30) [4-30] —————— T212-05-015 比丘謹慎樂,放逸多憂愆各以次第,得盡諸結使。 (5.15) T213-04-030 苾芻懷謹慎,放逸多憂愆,各順次第得盡諸結使。 (30) ——————
梵文《法句經》 4. Apramādavarga
梵文《法句經》〈4. 不放逸品〉38 頌 [0] 《法句經》(T210)〈10 放逸品〉 20 頌 《出曜經》(T212)〈4 無放逸品〉 16 頌,〈5 放逸品〉 24 頌 《法集要頌經》(T213)〈4 放逸品〉 40 頌 巴利《法句經》
SKRT-04-031 樂於不放逸且於放逸中見到怖畏的苾芻,能通達寂靜跡,在輪迴中,寂滅為樂。(31) [4-31] —————— T212-05-016 比丘謹慎樂,放逸多憂愆義解分別句,行息永安寧。 (5.16) T213-04-031 苾芻懷謹慎,放逸多憂愆,義解分別句寂靜永安寧。 (31) ——————
SKRT-04-032 樂於不放逸且於放逸中見到怖畏的苾芻,不可能退失,彼實近涅槃。(32) [4-32] —————— —————— T213-04-032 苾芻懷謹慎,放逸多憂愆,煩惱若消除,能得涅槃樂。 (32) PLSu-02-032 比丘致力於不放逸、畏懼放逸,他已臨近涅槃,必定不會退墮。(32)
SKRT-04-033 為了寂靜涅槃,你們應奮起、勇悍、堅固地學習。無正念、放逸、不勤、不調伏。(33) [4-33] —————— T212-05-019 晝夜當精勤,牢持於禁戒,為善友所敬,惡友所不念。(5.19) —————— ——————
SKRT-04-034 睡覺、懶墮、不努力,這些都是學習的障礙。你們應知這部份,莫令正念消失。(34) [4-34] —————— T212-05-020 無念及放逸,亦不習所修,睡眠不求寤,是謂入深淵。 (5.20) T213-04-036 放逸不憶念,亦不習威儀,耽睡不相應,此是戒障礙。 (36) ——————
SKRT-04-035 應奮起,不應放逸,應行善所行的法,依法而行者睡的很安穩,於此世界與他處皆如此。(35) [4-35] —————— T212-05-021當求除前愆,使不失其念,隨時不興慢,快習於善法,善法善安寐,今世亦後世。(5.21) T213-04-038苾芻懷謹慎,持戒勿破壞,善守護自心,今世及後世。(38) ——————
SKRT-04-036 諸苾芻!你們應樂於不放逸,應善持戒,已令內心的思惟分別專注,應隨護自心。(36) [4-36] —————— T212-05-022思惟不放逸,為仁學仁跡,從是無有憂,當念自滅意。(5.22) —————— ——————
SKRT-04-037 你們應勤、出離、應修佛的教法,抖擻死神軍,如象出蘆聚。(37) [4-37] —————— T212-05-023善求出要,順從佛法,當滅死眾,象出華室。(5.23) T213-04-039苾芻勿放逸,捨家順佛教,抖擻無常軍,如象出蓮池。(39) ——————
SKRT-04-038 若於此法律,常懷不放逸,已捨生輪迴,彼將趣苦邊。(38) [4-38] T210-10-014守戒福致善,犯戒有懼心,能斷三界漏,此乃近泥洹。(14) T212-05-024若於此正法,不懷放逸意,斷生老病死,越苦渡彼岸。(5.24) T213-04-040依此毘尼法,不懷放逸行,消除生死輪,永得盡苦惱。(40) ——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2, 3, 4)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[4-1]
(梵) apramādo hy amṛtapadam pramādo mṛtyunaḥ padam /
apramattā na mriyante ye pramattāḥ sadā mṛtāḥ //

不逸甘露道,放逸是死徑,不放逸不死,放逸者常死。

[4-2]
(梵) etām viśeṣatām jñātvā hy apramādasya paṇḍitaḥ /
apramādam pramudyeta nityam āryaḥ svagocaram //

已知此差異,不放逸智者,應樂不放逸,聖者樂自境。

[4-3]
(梵) apramattāḥ sātatikā nityam dṛḍhaparākramāḥ /
spṛśanti dhīrā nirvāṇam yogakṣemam anuttaram //

不逸不屈撓,常堅固勇猛,智者證涅槃,安穩且無上。

[4-4]
(梵) pramādam apramādena yadā nudati paṇḍitaḥ /
prajñāprāsādam āruhya tv aśokaḥ śokinīm prajām /
parvatasthā eva bhūmisthān dhīro bālān avekṣate //

智者不放逸,驅逐放逸時,已昇智慧堂,無憂觀有憂,智者觀愚人,譬如山與地。

[4-5]
(梵) utthānena apramādena saṃyamena damena ca /
dvīpaṃ karoti medhāvī tam ogho na abhimardati //

以奮發、不放逸,約己與調伏,智者應作洲,瀑流不能壞。

[4-6]
(梵) utthānavataḥ smṛtātmanaḥ śubhacittasya niśāmya cāriṇaḥ /
saṃyatasya hi dharmajīvino hy apramattasya yaśo abhivardhate //

奮發、念、淨心,觀察已而行,自制、依法活,不逸名增長。

[4-7]
(梵) adhicetasi mā pramadyata pratatam mauna padeṣu śikṣata /
śokā na bhavanti tāyino hy upaśāntasya sadā smṛtātmanaḥ //

於定莫放逸,常學牟尼戒,如來常無憂,寂靜有正念。

[4-8]
(梵) hīnān dharmān na seveta pramādena na saṃvaset /
mithyādṛṣṭiṃ na roceta na bhavel lokavardhanaḥ //

不親近劣法,不依放逸住,不樂於邪見 ,不增長世界。

[4-9]
(梵) samyagdṛṣṭir adhimātrā laukikī yasya vidyate /
api jāti sahasrāṇi na asau gacchati durgatim //

世間正見增上者,縱使彼經歷千生, 終不墮地獄。

[4-10]
(梵) pramādam anuvartante bālā durmedhaso janāḥ /
apramādam tu medhāvī dhanam śreṣṭhī iva rakṣati //

愚無智眾生,隨行於放逸,智者行不逸,如財主護財。

[4-11]
(梵) pramādam anuvartante bālā durmedhaso janāḥ /
apramattaḥ sadā dhyāyī prāpnute hy āsravakṣayam //

愚無智眾生,隨行於放逸,靜慮行不逸,實能獲漏盡。

[4-12]
(梵) pramādaṃ na anuyujyeta na kāmaratisaṃstavam /
apramattaḥ sadā dhyāyī prāpnute hy acalaṃ sukham //

不事於放逸,不親近欲樂,靜慮行不逸,能獲不動樂。

[4-13]
(梵) na ayaṃ pramādakālaḥ syād aprāpte hy āsravakṣaye /
māraḥ pramattam anveti siṃhaṃ vā mṛgamātṛkā //

若未得漏盡,不是放逸時,魔隨逐放逸人,如師子逐鹿。

[4-14]
(梵) sthānāni catvāri naraḥ pramatta āpadyate yaḥ paradārasevī /
apuṇyalābham hy anikāmaśayyām nindām tṛtīyam narakam caturtham //

若犯他人婦,放逸犯四事,無福、睡不安,三謗四地獄。

[4-15]
(梵) A. apuṇyalābhaṃ ca gatiṃ ca pāpikāṃ bhītasya bhītābhir atha alpikāṃ ratim/
nindāṃ ca paśyan nṛpateś ca daṇḍaṃ parasya dārāṇi vivarjayeta //

B. apuṇyalābhaś ca gatiś ca pāpikā bhītasya bhītābhir atha alpikā ratiḥ /
rājā ca daṇḍaṃ gurukaṃ dadāti kāyasya bhedād narakeṣu paśyate //

A. 無福、怖惡趣,因怖而少樂,毀謗與王罰,應棄犯他妻。
當見到無福利、可怕的惡趣、因怖畏而少樂、毀謗、國王的處罰等過失時,應棄除冒犯他人妻。

B. 無福、怖惡趣,因畏而少樂,王法加重罪,身死入地獄。
應觀:無福利、怖畏的惡趣、因畏而少樂,王法加重罪,身死入地獄。

[4-16]
(梵) pratiyatyeva tat kuryād yaj jāneddhitam ātmanaḥ /
na śākaṭikacintābhir mandaṃ dhīraḥ parākramet //

若知己利益,應努力實踐,不以車夫慮,堅定者慢進。

[4-17]
(梵) yathā śākaṭiko mārgaṃ samaṃ hitvā mahāpatham /
viṣamaṃ mārgam āgamya chinnākṣaḥ śocate bhṛśam //

如車夫捨棄,平路與大道,已入不平路, 斷軸極憂愁。

[4-18]
(梵) evaṃ dharmād apakramya hy adharmam anuvartya ca /
bālo mṛtyuvaśaṃ prāptaś chinnākṣa iva śocate //

如是從法退,且隨非法轉,愚為魔自在,如斷軸而憂。

[4-19]
(梵) yat kṛtyaṃ tad apaviddham akṛtyam kriyate punaḥ /
uddhatānāṃ pramattānāṃ teṣāṃ vardhanti āsravāḥ /
āsravās teṣu vardhante ārāt te hy āsravakṣayāt //

若捨棄應作,屢作不應作,生起放逸者,彼諸漏增長,漏於彼增長,彼遠離漏盡。

[4-20]
(梵) yeṣāṃ tu susamārabdhā nityaṃ kāyagatā smṛtiḥ /
akṛtyaṃ te na kurvanti kṛtye sātatyakāriṇaḥ /
smṛtānāṃ samprajānānām astaṃgacchanti āsravāḥ //

勇猛於身念,不應作不作,所應作常作,念正知漏盡。

[4-21]
(梵) na tāvatā dharmadharo yāvatā bahu bhāṣate /
yas tv ihālpam api śrutvā dharmaṃ kāyena vai spṛśet /
sa vai dharmadharo bhavati yo dharme na pramādyate //

所謂持法者,不必多誦習,若少有所聞,以身觸證法,於法不放逸,彼實持法者。

[4-22]
(梵) subahv apīha sahitaṃ bhāṣamāṇo na tat karo bhavati naraḥ pramattaḥ /
gopaiva gāḥ saṃgaṇayan pareṣāṃ na bhāgavān śrāmaṇyārthasya bhavati //

雖誦習多義,不作放逸人,如牧數他牛,不得沙門利。

[4-23]
(梵) alpam api cet sahitaṃ bhāṣamāṇo dharmasya bhavati hy anudharmacārī /
rāgaṃ ca doṣaṃ ca tathaiva mohaṃ prahāya bhāgī śrāmaṇyārthasya bhavati //

雖誦習少義,能法隨法行,消除貪瞋癡,彼得沙門利。

[4-24]
(梵) apramādaṃ praśaṃsanti pramādo garhitaḥ sadā /
apramādena maghavān devānāṃ śreṣṭhatāṃ gataḥ //

讚歎不放逸,常毀放逸人,以不放逸故,帝釋天中尊。

[4-25]
(梵) apramādaṃ praśaṃsanti sadā kṛtyeṣu paṇḍitāḥ /
apramatto hy ubhāv arthāv atigṛhṇāti paṇḍitaḥ //

智者於所作,常歎不放逸,不放逸二利,智者皆能得。

[4-26]
(梵) dṛṣṭadhārmika eko 'rthas tathānyaḥ sāmparāyikaḥ /
arthābhisamayād dhīraḥ paṇḍito hi nirucyate //

一為現法利,另為當來利,觀利堅定者,可稱為智者。

[4-27]
(梵) apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
durgād uddharate ātmānaṃ paṅkasanna iva kuñjaraḥ //

樂不逸苾芻,見放逸怖畏,拔自出難越,如象拔淤泥。

[4-28]

dhunāti pāpakāṃ dharmāṃ pattrāṇīva hi mārutaḥ //

樂不逸苾芻,見放逸怖畏,抖擻諸惡法,如風飄落葉。

[4-29]
(梵) apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
samyojanam aṇu sthūlaṃ dahann agnir iva gacchati //

樂不逸苾芻,見放逸怖畏,焚燒諸細結,如火焚枯薪。

[4-30]
(梵) apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
spṛśati hy anupūrveṇa sarvasamyojanakṣayam //

樂不逸苾芻,見放逸怖畏,依次能觸證,令一切結盡。

[4-31]
(梵) apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
pratividhyate padaṃ śāntaṃ saṃskāra upaśamaṃ sukham //

樂不逸苾芻,見放逸怖畏,通達寂靜跡,輪迴寂滅樂。

[4-32]
(梵) apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
abhavyaḥ parihāṇāya nirvāṇasyaiva so 'ntike //

樂不逸苾芻,見放逸怖畏,不可能退失,彼實近涅槃。

[4-33]
(梵) uttiṣṭhata vyāyamata dṛḍhaṃ śikṣata śāntaye /
asmṛtiś ca pramādaś caivānutthānam asaṃyamaḥ //

奮起勇堅固,學習為寂靜。無念與放逸,不勤不調伏。

[4-34]
(梵) nidrā tandrīr anāyoga ete śikṣāntarāyikāḥ /
tad aṅgaṃ paribudhyadhvaṃ smṛtir māntaradhīyata //

睡懶不努力,彼為學障礙,彼分汝應知這,莫令念消失。

[4-35]
(梵) uttiṣṭhen na pramādyeta dharmaṃ sucaritaṃ caret /
dharmacārī sukhaṃ śete hy asmiṃl loke paratra ca /

奮起不放逸,應行善行法,法行安樂眠,此世與他處。

[4-36]
(梵) apramādaratā bhavata suśīlā bhavata bhikṣavaḥ /
susamāhitasaṃkalpāḥ svacittam anurakṣata //

樂於不放逸,苾芻善持戒,分別已專注,應隨護自心。

[4-37]
(梵) ārabhadhvaṃ niṣkramadhvaṃ yujyadhvaṃ buddhaśāsane /
dhunidhvaṃ mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //

應勤求出離,修習於佛教,抖擻死神軍,如象出蘆聚。

[4-38]
(梵) yo hy asmin dharmavinaye tv apramatto bhaviṣyati /
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ sa yāsyati //

若於此法律,常懷不放逸,已捨生輪迴,彼將趣苦邊。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )