namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》 1. Anityavarga 無常品


Namo tassa bhagavato arahato sammāsambuddhassa

禮敬世尊、阿羅漢、圓滿自覺者


蘇錦坤 製表

梵文《法句經》 1: Anityavarga
梵文《法句經》〈1 無常品〉42頌 [0] 《法句經》(T210) 〈1 無常品〉21頌 《出曜經》(T212) 〈1 無常品〉45頌 《法集要頌經》(T213) 〈1有為品〉40 頌 巴利《法句經》
SKRT-01-001 已遣除惛沈與睡眠,已令心歡喜之後,你們應該專心聽我將說的法,此法為佛所宣說的自說頌。(1) [1-1] T210-01-001 睡眠解寤,宜歡喜思,聽我所說,撰記佛言。(1.1) T212-01-001 睡眠解寤,宜歡喜思,聽我所說,撰記出曜。(1) T213-01-001 能覺悟煩惱,宜發歡喜心,今聽我所集,佛所宣法頌。(1) ——————
SKRT-01-002 世尊、一切智、怙主、具有悲憫的仙人、此身為最後者,如是說下面的法語。(2) [1-2] —————— T212-01-002 如世尊說,一切通達,仙人慈哀,一身無餘。(2) T213-01-002 如是佛世尊,一切智中師,慈悲為有情,廣說真實語。(2) ——————
SKRT-01-003 啊!諸行是無常的,諸行具有生滅的特性,因為生起之後,必定會消失,令諸行滅盡,不再生起是快樂的。(3) [1-3] T210-01-002 所行非常,謂興衰法,夫生輙死,此滅為樂。(2) T212-01-003 所行非常,謂興衰法,夫生輙死,此滅為樂。(3) T213-01-003 一切行非常,皆是興衰法,夫生輒還終,寂滅最安樂。(3) ——————
SKRT-01-004 當你為煩惱所燃燒時,有什麼可嘻笑呢?有什麼可歡喜呢?為無明黑闇所蒙蔽的人,為何你們不求燈?(4) [1-4] T210-19-001 何喜何笑?命常熾然,深蔽幽冥,如不求錠。〈19 老耗品〉(1) T212-01-004 何憙何笑,念常熾然,深蔽幽冥,而不求錠?(4) T213-01-004 如燭熾焰時,擲物在暗處,不使智燈尋,恒為煩惱覆。(4) PLSu-11-146 生命總是在熾然中,(在這樣的情況下),為什麼會有歡笑?為什麼會有喜樂? 146
SKRT-01-005 這些骨頭已經被捨棄,散落在各處,骨頭的顏色如同鴿子的顏色,已經見到這樣的情況,對於這個身體,有何可樂?(5) [1-5] —————— T212-01-005 諸有形器,散在諸方,骨色如鴿,斯有何樂?(5) T213-01-005 人身有形器,棄散在諸方,骸骨如鴿色,觀斯有何樂?(5) PLSu-11-149 那些鴿色的骨頭,被丟棄如同秋天的葫蘆,見到這些,有何可愛戀的對象? 149
SKRT-01-006 若於初夜,彼識安住於母胎中,時刻不停留、捨離而去,消逝之後,就不再回。(6) [1-6] —————— T212-01-006 若如初夜,識降母胎,日涉遷變,逝而不還。(6) T213-01-006 譬如人初夜,識託住母胎,日涉多遷變,逝而定不還。(6) (Jāt. iv 494)
SKRT-01-007 有些人在早上可看見,在晚上就看不到。有些人在昨晚可看見,今早就看不到。(7) [1-7] —————— T212-01-007 晨所覩見,夜則不現,昨所瞻者,今夕則無。(7) T213-01-007 晨朝覩好事,夜至則不現,昨所瞻視者,今夕則或無。(7) ——————
SKRT-01-008 自稱我尚年輕的人,在此生活中,有何可依靠?因為,無數的男與女,縱使年輕力壯也會死。(8) [1-8] —————— T212-01-008 我今少壯,無所恃怙,少者亦死,男女無數。 (8) T213-01-008 (榮富焰熾盛,無常無時節,不揀擇貴賤,常被死王降。)(8) ——————
SKRT-01-009 有些在母胎內就壞死,有些剛出生不久就死掉,有些在會爬時死,有些在會跑時歿。(9) [1-9] —————— T212-01-009 在胎自敗,初出亦殤,既生子壞,孩抱而喪。(9) T213-01-009 或有在胎殞,或初誕亦亡,盛壯不免死,老耄甘心受。(9) ——————
SKRT-01-010 有人在年老,有人在年少,有人在中年,都會漸漸離去,猶如成熟的果實離蒂而落。(10) [1-10] —————— T212-01-010 諸老少壯,及中間人,漸漸以次,如菓待熟。(10) T213-01-010 若老或少年,及與中年者,恒被死來侵,云何不懷怖?(10) ——————
梵文《法句經》 1: Anityavarga
梵文 《法句經》(T210) 〈1 無常品〉21頌 《出曜經》(T212) 〈1 無常品〉45頌 《法集要頌經》(T213) 〈1有為品〉40 頌 巴利《法句經》
SKRT-01-011 猶如成熟的果實,常會怖畏掉落,同樣的,已出生的人,常會怖畏死亡。(11) [1-11] T210-37-001 命如菓待熟,常恐會零落。已生皆有苦,孰能致不死?〈37 生死品〉(1) T212-01-011 命如菓待熟,常恐會零落,已生皆有苦,孰能致不死?(11) T213-01-011 命如菓自熟,常恐會零落,生已必有終,誰能免斯者?(11) ——————
SKRT-01-012 譬如陶匠所製作的瓦器,一切終將破壞,人命也如是。(12) [1-12] T210-01-003 譬如陶家,埏埴作器,一切要壞;人命亦然。(3) T212-01-012 譬如陶家,埏埴作器,一切要壞;人命亦然。 (12) T213-01-012 譬如陶家師,埏埴作坯器,諸有悉破壞,人命亦如是。(12) ——————
SKRT-01-013 猶如織布機上覆蓋的絲縷,隨著所發出的聲音而織,所織的絲縷漸盡,人命也如是。(13) [1-13] —————— T212-01-013 猶如張綜,以杼投織,漸盡其縷,人命如是。 (13) T213-01-013 (如人彈琴瑟,具足眾妙音,絃斷無少聲,人命亦如是。)(13) ——————
SKRT-01-014 猶如死囚,送至斷頭處,每走一步就向死亡接近一步,人命也如是。(14) [1-14] —————— T212-01-014 猶如死囚,將詣都市,動向死道,人命如是。(14) T213-01-014 如囚被繫縛,拘牽詣都市,動則向死路,壽命亦如是。(14) ——————
SKRT-01-015 猶如從山上流下的河水,往而不反,人命也如是,過去就不再回來。(15) [1-15] T210-01-004 如河駛流,往而不返;人命如是,逝者不還。(4)
T212-01-031 人命如日夜,或住或周行,猶如駛流河,往而不復反。(31)
T212-01-015 如河駛流,往而不反;人命如是,逝者不還。(15)

T213-01-015 如河急駛流,往而悉不還,人生亦如是,逝者皆不迴。(15) ——————
SKRT-01-016 生命中快樂甚微少,且常常夾雜著苦,如以杖在水中畫線,水紋迅速消失。(16) [1-16] —————— T212-01-016 所造功勞,永世乃獲,如杖擊水,離則還合。(16) T213-01-017 所造成功勞,永世獲安樂,如杖擊急水,暫開還却合。(17) ——————
SKRT-01-017 如牧童以木杖,將牛群驅趕至牧場,同樣的,老死以病杖,驅逐人命。(17) [1-17] T210-01-005 譬人操杖,行牧食牛;老死猶然,亦養命去。(5) T212-01-017 譬人操杖,行牧食牛,老死猶然,亦養命去。(17) T213-01-018 如人操杖行,牧牛飲飼者,人命亦如是,亦即養命去。(18) PLSu-10-135 如同牧人執棒,驅趕牛隻至牛欄;如是衰老和死亡驅趕眾生的生命。 135
SKRT-01-018 人命日夜流逝,最後停歇,人壽會滅盡,猶如小河中的水。(18) [1-18] T210-01-007 生者日夜,命自攻削,壽之消盡,如瀅瀞水。(7) —————— —————— ——————
SKRT-01-019 對於睡不著的人而言,夜很長,對於疲惓的人而言,路很長,對於不知正法的愚者而言,輪迴很長。(19) [1-19] T210-13-001 不寐夜長,疲惓道長,愚生死長,莫知正法。〈13 愚闇品〉(1) T212-01-019 不寐夜長,疲惓道長,愚生死長,莫知正法。(19) T213-01-020 不寐覺夜長,疲倦道路長,愚迷生死長,希聞於妙法。(20) PLSu-05-060 醒寤者的夜晚漫長,疲倦者的「由旬」漫長,不知正法的愚者,他的生死輪迴漫長。 60
SKRT-01-020 我有兒子,我有錢財,愚人常為此所苦,我尚且不屬於我的,更何況兒子與錢財?(20) [1-20] T210-13-004 有子有財,愚惟汲汲,我且非我,何憂子財?〈13 愚闇品〉(4) T212-01-038 有子有財,愚惟汲汲,命非我有,何有子財?(38) T213-01-021 有子兼有財,慳惜遇散壞,愚夫不自觀,何恃有財子?(21) T213-01-023 有子兼有財,慳惜遇散壞,愚夫不自觀,何恃有財子? PLSu-05-062 愚者常憂慮:「我有子女,我有財富。」 我且無有,何況子女財產? 62
梵文《法句經》 1: Anityavarga
梵文 《法句經》(T210) 〈1 無常品〉21頌 《出曜經》(T212) 〈1 無常品〉45頌 《法集要頌經》(T213) 〈1有為品〉40 頌 巴利《法句經》
SKRT-01-021 男或女雖積聚百千許多錢財,最後此人還是落入死神的掌握。(21) [1-21] T210-01-006 千百非一,族姓男女,貯聚財產,無不衰喪。(6) T212-01-021 千百非一,族姓男女,貯聚財產,無不衰喪。(21) T213-01-022 百千非算數,族姓富男女,積聚多財產,無不皆衰滅。(22) ——————
SKRT-01-022 一切聚集最後是滅盡,崇高最後是墜落,合會最後是分離,生已最後是死去。(22) [1-22] T210-01-008 常者皆盡,高者亦墮,合會有離,生者有死。(8) T212-01-022 常者皆盡,高者亦墮,合會有離,生者有死。(22) T213-01-024 聚集還散壞,崇高必墜落,生者皆盡終,有情亦如是。(24) ——————
SKRT-01-023 一切有情將來都會死,因為,生已最後是死,猶如將要作的業,福惡果跟隨業而來。(23) [1-23] T210-01-009 眾生相剋,以喪其命,隨行所墮,自受殃福。(9) T212-01-023 眾生相剋,以喪其命隨行所墮,自受殃福。 (23) —————— ——————
SKRT-01-024 造行惡業將入地獄,已作善業則將生善趣,然而其他人修道,於此世無漏將入涅槃。(24) [1-24] T210-17-020 有識墮胞胎,惡者入地獄,行善上昇天,無為得泥洹。〈17 惡行品〉(20) T212-01-024 惡行入地獄,修善則生天,若修善道者,無漏入泥洹。(24) T213-01-025 行惡入地獄,修善則生天,若能修善者,漏盡得涅槃。(25) PLSu-09-126 有些人出生於母胎,作惡的人出生於地獄,行善的人去到天界,漏盡者涅槃。 126
SKRT-01-025 不管是在空中,在海中,或躲入山窟內,沒有任何地方,死神找不到。(25) [1-25] T210-01-019 非空非海中,非入山石間,無有地方所,脫之不受死。(19) T212-01-025 非空非海中,非入山石間,無有地方所,脫之不受死。(25) T213-01-027 非空非海中,非入山窟間,無有地方所,脫止不受死。(27) PLSu-09-128 不論在空中、海中,或進入山洞裡,世上沒有一處地方能逃脫惡報。 128
SKRT-01-026 於此世界,所有已存在或將存在,所有眾生都將捨身後離去。已知一切都將捨離,安住於法的善人,應該實踐梵行。(26) [1-26] —————— ——————
T213-01-028 若住現在世,過去及未來,一切有為事,終歸於盡壞;
T213-01-029 智者能離繫,恒正念觀察,常思無漏道,是名真智者。(28, 29)

——————
SKRT-01-027 於此世界中,已見老與病,已見死之後,心捨離而去,彼智者捨離家的束縛,然而,世間人卻不能斷諸欲。(27) [1-27] T210-01-010 老見苦痛,死則意去,樂家縛獄,貪世不斷。(10) T212-01-026 老見苦痛,死則意去,樂家縛獄,貪世不斷。(26) T213-01-031 色變為老耄,戀家如在獄,不覺死來侵,愚夫不能知。(31) ——————
SKRT-01-028 連裝飾的很漂亮的王車也會敗壞,此身也會老去。然,善人的法不會老,善人會對善人教導此法。(28) [1-28] T210-19-006 老則形變,喻如故車,法能除苦,宜以仂學。〈19 老耗品〉(6) T212-01-027 老則形變,喻如故車法能除苦,宜以力學。 (27) T213-01-030 (如囚被繫縛,所欲無能益,亦如朽故車,不久見破壞。) (30) PLSu-11-151 華麗的王車會朽壞,身體也會變得衰老,但是,善人所教的法不會腐朽,(這是)善人互相教導(的法)。 151
SKRT-01-029 你多麼可憐啊!當你在老的村莊中,變醜,同樣的,可愛的身體會被老所敗壞。(29) [1-29] T210-01-011 咄嗟老至,色變作耄,少時如意,老見蹈藉。 (11) T212-01-028 咄嗟老至,色變作耄,少時如意,老見蹈藉。 (28) —————— ——————
SKRT-01-030 一個人雖然能活百歲,也是以死為終點,他會因老而死,或因病而死。(30) [1-30] T210-01-012 雖壽百歲,亦死過去,為老所厭,病條至際。(12) T212-01-029 雖壽百歲,亦死過去,為老所厭,病倏至際。(29) T213-01-032 雖壽滿百歲,亦被死相隨,為老病所逼,患終至後際。(32) ——————
梵文《法句經》 1: Anityavarga
梵文 《法句經》(T210) 〈1 無常品〉21頌 《出曜經》(T212) 〈1 無常品〉45頌 《法集要頌經》(T213) 〈1有為品〉40 頌 巴利《法句經》
SKRT-01-031 不還,因為時時刻刻消逝,晝夜敗壞,生死中充滿苦 ,如魚(落入火中)有極大苦。(31) [1-31] —————— T212-01-030 逝者不還,晝夜懃力,魚被熾然,生苦死厄。 (30) T213-01-033 老至苦纏身,晝夜多痛惱,辛楚有千般,如魚入灰火。 (33) ——————
SKRT-01-032 人命日夜或住或行,如河中的流水,去而不反。(32) [1-32] —————— T212-01-031 人命如日夜,或住或周行,猶如駛流河,往而不復反。(31) T213-01-034 江河無停止,駛流去不迴,保惜膿漏軀,雖戀不能住。 (34) ——————
SKRT-01-033 隨著日夜過去,壽命愈來愈少,如魚在少量的水中,如此有何快樂可言?(33) [1-33] T210-01-013 是日已過,命則隨減,如少水魚,斯有何樂?(13) T212-01-018 是日已過,命則隨減,如少水魚,斯有何樂? (18) —————— ——————
SKRT-01-034 此個衰老的身體,是病巢穴,而且易壞,腐朽所聚將會敗壞,因為生以死為終點。(34) [1-34]
T210-01-014 老則色衰,所病自壞,形敗腐朽,命終其然。(14)
T210-19-003 老則色衰,病無光澤,皮緩肌縮,死命近促。〈19 老耗品〉 (3)

T212-01-032 老則色衰,所病自壞形敗腐朽,命終其然。 (32) —————— PLSu-11-148 這衰敗的色身,為脆弱的、易損壞的疾病巢穴,腐爛發臭的身體敗壞分散,生命終將滅亡。 148
SKRT-01-035 啊!這個身體不久,將躺在地上,空蕩蕩的,識已離,如被棄的木屑。(35) [1-35] T210-11-009 有身不久,皆當歸土,形壞神去,寄住何貪。〈11 心意品〉 (9) T212-01-033 是身不久,還歸於地,神識已離,骨幹獨存。 (33) T213-01-035 (四大聚集身,無常詎久留,地種散壞時,神識空何用?) (35) PLSu-03-041 啊!這個身體不久將躺在地上,被棄置於地、沒有意識,像一塊無用的木頭。 41
SKRT-01-036 這個身體有什麼用呢?常流不淨、臭穢,常為病所困,又有老死畏。(36) [1-36] T210-01-015 是身何用?恒漏臭處,為病所困,有老死患。 (15) T212-01-034 是身何用?恒漏臭處,為病所困,有老死患。 (34) T213-01-036 此身多障惱,膿漏恒疾患,愚迷貪愛著不厭求寂滅。 (36) ——————
SKRT-01-037 以這個臭穢常病且易壞的身體,你們能得第一、無上、安隱的寂滅。(37) [1-37] —————— T212-01-035 是身漏臭處,眾疾集普會,無患第一滅,安隱永休息。(35) —————— ——————
SKRT-01-038 我將於此渡過雨季,冬夏亦將住此,愚者如是思慮,卻未見到危險。(38) [1-38] T210-13-005 暑當止此,寒當止此,愚多預慮,莫知來變。〈13 愚闇品〉(5) T212-01-036 暑當止此,寒雪止此,愚多豫慮,莫知來變。(36) T213-01-037 今歲雖云在,冬夏不久停,凡夫貪世樂,中間不驚怖。(37) PLSu-20-286 愚者如此想:「雨季我將居住此處,冬季、夏季我將居住彼處」,他不知(將來的)障礙、危險。 286
SKRT-01-039 心生染著的人,溺愛於子與畜,死神捉走此人而去,如大瀑流沖走沉睡中的村落。(39) [1-39] T210-28-014 人營妻子,不觀病法,死命卒至,如水湍驟。〈 28 道 行品〉 (14) T212-01-037 生子歡豫,愛染不離,醉遇暴河,溺沒形命。 (37) —————— PLSu-20-287 死王帶走那個欣喜有子有牛、有繫著心的人,如同洪水帶走沉睡中的村落。 287
SKRT-01-040 兒子不能保護我們,父親與親戚也不能。對於被死神所勝利的人而言,他們真的不能救護。(40) [1-40] T210-01-017 非有子恃,亦非父兄,為死所迫,無親可怙。(17) T212-01-020 非有子恃,亦非父兄,為死所迫,無親可怙。(20) T213-01-038 父母與兄弟,妻子并眷屬,無常來牽引,無能救濟者。(38) PLSu-20-288 兒子不是你的救護所,即使是父親或親戚也不是(你的救護所),被死亡抓取時,在親戚之中沒有人能當你的庇護。 288
SKRT-01-041 我已作此,我應當作此,我作此已,將得什麼,心念為此漂動的人,老死能敗壞他。(41) [1-41] T210-01-020 是務是吾作,當作令致是,人為此躁擾,履踐老死憂。(20) T212-01-040 為是當行是,行是事成是,眾人自勞役,不覺老死至。(40) —————— ——————
SKRT-01-042 所以常樂於靜慮,心常安定,恆常精勤,能見生老邊,已伏魔與其軍,這樣的苾芻能度生死到彼岸。(42) [1-42] T210-01-021 知此能自淨,如是見生盡,比丘厭魔兵,從生死得度。(21) T212-01-043 是故習禪定,生盡無熱惱,比丘厭魔兵,從生死得度。(43) T213-01-040 剃髮為苾芻,宜應修止觀,魔羅不能伺,度生到彼岸。(40) ——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0]

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[1-1]
stīnamiddhaṃ vinodyeha sampraharṣya ca mānasam | | śṛṇutemaṃ pravakṣyāmi udānaṃ jina bhāṣitam //1,1| |

文言文:已除惛與睡,已令心歡喜,汝輩聽我說,佛所說法頌。〔梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)。以下同。〕

[1-2]
evam uktaṃ bhagavatā sarvābhijñena tāyinā |
anukampakena ṛṣiṇā śarīrāntimadhāriṇā //1,2|

世尊如是說,一切智怙主,具足悲憫仙,持此最後身。

[1-3]
anityā bata saṃskārā utpādavyaya dharmiṇaḥ |
utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukham //1,3|

諸行無常,是生滅法,生已則滅,彼滅為樂。

[1-4]
ko nu harṣaḥ ka ānanda evaṃ prajvalite sati |
andhakāraṃ praviṣṭāḥ stha pradīpaṃ na gaveṣatha //1,4|

何笑何可喜?如是在燒中,幽暗之所蔽,而不求燈明?

[1-5]
yāni imāny apaviddhāni vikṣiptāni diśo diśam |
kapotavarṇāny asthīni tāni drṣṭveha kā ratiḥ //1,5|

若已棄此,散在諸方,骨如鴿色,見此何樂?

[1-6]
yām eva prathamāṃ rātriṃ garbhe vasati mānavaḥ |
aviṣṭhitaḥ sa vrajati gataś ca na nivartate //1,6|

若於初夜,人住母胎,不住捨離,逝而不還。

[1-7]
sāyam eke na dṛśyante kālyaṃ dṛṣṭā mahājanāḥ |
kālyaṃ caike na dṛṣyante sāyaṃ dṛṣṭā mahājanāḥ //1,7|

晨朝所見眾,夜至則不現,昨所瞻視者,今夕則或無。

[1-8]
tatra ko viśvasen martyo daharo ’smīti jīvite |
daharāpi ṃriyante hi narā nāryaś cānekaśaḥ //1,8|

無所恃怙,我今少壯,少者亦死,男女無數。

[1-9]
garbha eke vinaśyante tathaike sūtikā kule |
parisṛptās tathā hy eke tathaike paridhāvinaḥ //1,9|

有在胎敗,有出亦亡,有爬時死,有跑時歿。

[1-10]
ye ca vṛddhā ye ca dahrā ye ca madhyamapūruṣāḥ |
anupūrvaṃ pravrajanti phalaṃ pakvaṃ va bandhanāt //1,10|

諸老少壯,及中間人,漸漸離去,如果熟離連結。
[1-11]
yathā phalānāṃ pakvānāṃ nityaṃ patanato bhayam |
evaṃ jātasya martyasya nityaṃ maraṇato bhayam //1,11|

如果已熟,常怖掉落,已生如是,常有死怖。
[1-12]
yathāpi kumbhakāreṇa mṛttikā bhājanaṃ kṛtam |
sarvaṃ bhedana paryantam evaṃ martyasya jīvitam //1,12|

譬如陶家師,所製作坯器,一切終破壞,人命亦如是。
[1-13]
yathāpi tantre vitate yad yad uktaṃ samupyate |
alpaṃ bhavati vātavyam evaṃ martyasya jīvitam //1,13|

猶如張綜,以杼投織,漸盡其縷,人命如是。
[1-14]
yathāpi va ˘ ˉ ˉ ˉ ˚˚˚˚˘ ˉ ˘ ˉ |
˚ghatano bhavati evaṃ martyasya jīvitam //1,14|

猶如死囚,將詣都市,動向死地,人命亦然。
[1-15]
yathā nadī pārvatīyā gacchate na nivartate |
evaṃ āyur manuṣyāṇāṃ gacchate na nivartate //1,15|

如河駛流,往而不反,人命如是,逝者不還。
[1-16]
kisaraṃ ca parittaṃ ca tac ca duhkhena samyutam |
udake daṇḍarājīva kṣipram eva vinaśyati //1,16|

彼樂甚微少,且與苦相應,如以杖畫水,彼迅速消失。
[1-17]
yathā daṇḍena gopālo gāḥ prāpayati gocaram |
evaṃ rogair jarā mṛtyuḥ āyuḥ prāpayate nṛṇām //1,17|

如牧人操杖,驅牛至牧場,如是以病杖,老死驅人命。
[1-18]
atiyānti hy aho rātrā jīvitaṃ ca uparudhyate |
āyuḥ kṣīyati martyānāṃ kunadīṣu yathodakam //1,18|

晝夜流逝,生命停歇,人壽滅盡,如小河水。
[1-19]
dīrghā jāgarato rātrir dīrghaṃ śrāntasya yojanam |
dīrgho bālasya saṃsāraḥ saddharmam avijānataḥ //1,19|

不寐者夜長,疲惓者路長,愚者輪迴長,莫知正法故。
[1-20]
putro me ’sti dhanaṃ me ’stīty evaṃ bālo vihanyate |
ātmaiva hy ātmano nāsti kasya putraḥ kuto dhanam //1,20|

我有子有財,愚人常為憂,我實無有我,何有子與財?
[1-21]
anekāni sahasrāṇi nara nārī śatāni ca |
bhogān vai samudānīya vaśaṃ gacchanti mṛtyunaḥ //1,21|

千百非一,族姓男女,已聚財產,入死自在。
[1-22]
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
samyogā viprayogāntā maraṇāntaṃ hi jīvitam //1,22|

諸聚滅為邊,崇高墜為邊,合會離為邊,生者死為邊。
[1-23]
sarve sattvā mariṣyanti maraṇāntaṃ hi jīvitam |
yathā karma gamiṣyanti puṇya pāpa phala upagāḥ //1,23|

諸眾生將死,生者死為邊,如其業而行,福惡果隨行。
[1-24]
narakaṃ pāpa karmāṇaḥ kṛta puṇyās tu sad gatim |
anye tu mārgaṃ bhāvyeha nirvāsyanti nirāsravāḥ //1,24|

行惡入地獄,修善則善趣,然餘修道者,無漏入涅槃。
[1-25]
naivāntarīk se na samudra madhye na parvatānāṃ vivaraṃ praviśya |
na vidyate ’sau pṛthivī pradeśo yatra sthitaṃ na prasaheta mṛtyuḥ //1,25

非空非海中,非入山石間,無有地方所,住彼不受死。
[1-26]
ye ceha bhūtā bhaviṣyanti vā punaḥ sarve gamiṣyanti prahāya deham |
tāṃ sarva hāniṃ kuśalo viditvā dharme sthito brahmacaryaṃ careta //1,26|

若於此世界,已生或將生,一切捨身去。已知一切捨,住法之善者,應行於梵行。
[1-27]
jīrṇaṃ ca dṛṣṭveha tathaiva rogiṇaṃ mṛtaṃ ca dṛṣṭvā vyapayāta cetasam |
jahau sa dhīro gṛha bandhanāni kāmā hi lokasya na supraheyāḥ //1,27

於此世界中,已見老與病,見死心捨離,彼智捨家鎖,世間不斷欲。
[1-28]
jīryanti vai rāja rathāḥ sucitrā hy atho śarīram api jarām upaiti |
satāṃ tu dharmo na jarām upaiti santo hi taṃ satsu nivedayanti //1,28|

盛飾王車亦必朽,此身老邁當亦爾,唯善人法不老朽,善人傳示於善人。
[1-29]
dhik tvām astu jare grāmye virūpa karaṇī hy asi |
tathā mano ramaṃ bimbaṃ jarayā hy abhimarditam //1,29|

咄嗟汝如是,色變為老耄,如是可愛色,為老所敗壞。
[1-30]
yo ’pi varṣa śataṃ jīvet so ’pi mṛtyu parāyaṇaḥ |
anu hy enaṃ jarā hanti vyādhir vā yadi vāntakaḥ //1,30|

若能活百歲,彼死為終點,老隨後殺彼,或病或若死。
[1-31]
sadā vrajanti hy anivartamānā divā ca rātrau ca vilujyamānāḥ |
matsyā ivātīva hi tapyamānā duhkhena jāti maraṇena yuktāḥ //1,31|

常逝而不還,晝夜而敗壞,如魚極苦楚,生死苦相應。
[1-32]
āyur divā ca rātrau ca caratas tiṣṭhatas tathā |
nadīnāṃ vā yathā sroto gacchate na nivartate //1,32|

人命日夜,或住或行,如駛流河,往而不反。
[1-33]
yeṣāṃ rātri divāpāye hy āyur alpataraṃ bhavet |
alpodake va matsyānāṃ kā nu teṣāṃ ratir bhavet //1,33|

是日已過,命則隨減,如少水魚,斯有何樂?
[1-34]
parijīrṇam idaṃ rūpaṃ roga nīḍaṃ prabhaṅguram |
bhetsyate pūty asaṃdehaṃ maraṇāntaṃ hi jīvitam //1,34|

此衰老形骸,病藪而易壞,朽聚必毀滅,有生終歸死。
[1-35]
aciraṃ bata kāyo ’yaṃ pṛthivīm adhiśeṣyate |
śunyo vyapeta vijñāno nirastaṃ vā kaḍaṅgaram //1,35|1

此身實不久,當睡於地下,被棄無意識,無用如木屑。
[1-36]
kim anena śarīreṇa sravatā pūtinā sadā |
nityaṃ rogābhibhūtena jarā maraṇa bhīruṇā //1,36|

是身何用?恒漏臭處,為病所困,有老死畏。
[1-37]
anena pūtikāyena hy ātureṇa prabhaṅguṇā |
nigacchatha parāṃ śāntiṃ yoga kṣemam anuttaram //1,37|

以此臭穢身,實病且易壞,汝得第一滅,是無上安隱。
[1-38]
iha varṣaṃ kariṣyāmi hemantaṃ grīṣmam eva ca |
bālo vicintayaty evam antarāyaṃ na paśyati //1,38|

雨季當住此,冬夏亦住此,愚如是思慮,卻不見危險。
[1-39]
taṃ putra paśu sammattaṃ vyāsakta manasaṃ naram |
sutpaṃ grāmaṃ mahaughaiva mṛtyur ādāya gacchati //1,39|1

溺愛子與畜,其人心惑著,死神捉將去,如瀑流睡村。
[1-40]
na santi putrās trāṇāya na pitā nāpi bāndhavāḥ |
antakenābhibhūtasya na hi trāṇā bhavanti te //1,40|

父子與親戚,莫能為救護。為死所制時,彼實非救護。
[1-41]
idaṃ kṛtaṃ me kartavyam idaṃ kṛtvā bhaviṣyati |
ity evaṃ spandato martyān jarā mṛtyuś ca mardati //1,41|

此我已作,此當作,此已作將(得什麼),因如是行動,老死能壞人。
[1-42]
tasmāt sadā dhyāna ratāḥ samāhitā hy ātāpino jāti jarānta darśinaḥ |
māraṃ sasainyaṃ hy abhibhūya bhikṣavo bhaveta jātī maraṇasya pāragāḥ //1,42|

故常樂靜慮,三昧常精勤,能見生老邊,已伏魔與軍,苾芻能度生死到彼岸。

巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )