namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第二十六:婆羅門品(《法句經》, Dhammapada, Brāhmaṇavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




波羅門品 [CFFn26-01]  Brāhmaṇavaggo

  • 383 Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;
    Saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇa.

    婆羅門,精進地切斷愛流,以及捨棄欲貪。
    婆羅門,了知有為法壞滅,成為無造作者。

  • 384 Yadā dvayesu dhammesu, pāragū hoti brāhmaṇo;
    Athassa sabbe saṃyogā, atthaṃ gacchanti jānato.

    當婆羅門於(止觀)二法成為達彼岸者,
    了知者的一切束縛將全被摧毀。

  • 385 Yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati;
    Vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    他無此岸或彼岸,亦無此岸及彼岸 [CFFn26-02]
    苦惱已除煩惱解,我稱他為婆羅門。

  • 386 Jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ;
    Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    禪修無塵單獨坐、應做已做已無漏、
    已達最高目的 [CFFn26-03] 者,我稱他為婆羅門。

  • 387 Divā tapati ādicco, rattimābhāti candimā;
    Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;
    Atha sabbamahorattiṃ [sabbamahorattaṃ (?)], buddho tapati tejasā.

    太陽於日間照耀,月亮於夜間照耀,
    王族以甲胄照耀;婆羅門以禪照耀;
    於日夜一切時候,佛陀以光輝普照。

  • 388 Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati;
    Pabbājayamattano malaṃ, tasmā ‘‘pabbajito’’ti vuccati.

    捨棄邪惡是婆羅門;活於平息稱為沙門; [CFFn26-04]
    放棄了自己的污垢,因此被稱為出家人。

  • 389 Na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo;
    Dhī [dhi (syā. byākaraṇesu)] brāhmaṇassa hantāraṃ, tato dhī yassa [yo + assa = yassa] muñcati.
    不應該去毆打婆羅門,婆羅門不應對他發怒;
    毆打婆羅門是可恥的,對攻擊者發怒更可恥。
  • 390 Na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi;
    Yato yato hiṃsamano nivattati, tato tato sammatimeva dukkhaṃ.
    對於婆羅門,沒有什麼比心遠離喜愛時更好;
    一旦害人之心不再生起,痛苦就會止息。

  • 391 Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;
    Saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇaṃ.

    對於沒有透過身語意造惡、
    克制這三處的人,我稱他為婆羅門。

  • 392 Yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ;
    Sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo.

    不論從誰之處學懂了圓滿自覺者的教法,
    都應該尊敬他,就像婆羅門禮敬聖火。

  • 393 Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo;
    Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo.

    不因為髮髻或種姓、或出身而成婆羅門。
    於他有諦與法之人,他清淨他是婆羅門。 [CFFn26-05]

  • 394 Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;
    Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasi.

    愚人,你的髮髻有何用?你的皮衣有何用?
    你的內在充滿煩惱,你只是清淨外表而已。

  • 395 Paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ;
    Ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    身穿塵土衣的人、清瘦及筋脈顯露、
    林中獨自修禪者,我稱他為婆羅門。

  • 396 Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;
    Bhovādi nāma so hoti, sace hoti sakiñcano;
    Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    並非因從母胎出生,我就稱他為婆羅門。
    如果他還是有障礙,他只是個名字尊者。
    對無障礙無執取者,我才稱他為婆羅門。 [CFFn26-06]

  • 397 Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;
    Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    切斷一切結之後,他確實不再顫抖,
    超越執著解煩惱,我稱他為婆羅門。

  • 398 Chetvā naddhiṃ [nandhiṃ (ka. sī.), nandiṃ (pī.)] varattañca, sandānaṃ [sandāmaṃ (sī.)] sahanukkamaṃ;
    Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    已切斷(忿怒之)皮帶、(貪愛之)韁、(邪見之)
    繩及其附屬物(隨眠),已拿掉(無明之)門閂,已
    覺悟四聖諦的人,我稱他為婆羅門。

  • 399 Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;
    Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    他無瞋惱地忍受:辱罵毆打與捆綁,
    忍辱力猶如軍力,我稱他為婆羅門。

  • 400 Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;
    Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

    他無忿怒且盡責、具備戒與無貪愛、
    已調服負最後身,我稱他為婆羅門。

  • 401 Vāri pokkharapatteva, āraggeriva sāsapo;
    Yo na limpati [lippati (sī. pī.)] kāmesu, tamahaṃ brūmi brāhmaṇaṃ.

    如荷花葉上的水,如針尖上的芥子,
    他不執著於欲樂,我稱他為婆羅門。

  • 402 Yo dukkhassa pajānāti, idheva khayamattano;
    Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    對於自己的苦滅,他在此世已了知,
    放下負擔解煩惱,我稱他為婆羅門。

  • 403 Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;
    Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    智者有甚深智慧、精通於道和非道、
    已達到最高目的,我稱他為婆羅門。

  • 404 Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;
    Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    他不與兩者廝混:在家人和出家人,
    無家過活且少欲,我稱他為婆羅門。

  • 405 Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;
    Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.

    對一切強弱眾生,他放下動用暴力,
    己不殺不叫人殺,我稱他為婆羅門。

  • 406 Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;
    Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    於眾瞋怒者他無瞋,於眾暴力者他寂靜,
    於眾有取者他無取,我稱該人為婆羅門。

  • 407 Yassa rāgo ca doso ca, māno makkho ca pātito;
    Sāsaporiva āraggā [āragge (ka.)], tamahaṃ brūmi brāhmaṇaṃ.

    他的貪與瞋與慢、與藐視皆已掉落,
    如針尖上的芥子,我稱他為婆羅門。

  • 408 Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye;
    Yāya nābhisaje kañci [kiñci (ka.)], tamahaṃ brūmi brāhmaṇaṃ.

    他講的話語柔和、指導有益且真實,
    不以言語觸怒人,我稱他為婆羅門。

  • 409 Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;
    Loke adinnaṃ nādiyati [nādeti (ma. ni. 2.459)], tamahaṃ brūmi brāhmaṇaṃ.

    這世上或長或短、小大美不美之物,
    沒給與的他不拿,我稱他為婆羅門。

  • 410 Āsā yassa na vijjanti, asmiṃ loke paramhi ca;
    Nirāsāsaṃ [nirāsayaṃ (sī. syā. pī.), nirāsakaṃ (?)] visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    對於今世與來世,於他已沒有渴求
    無貪愛解煩惱者,我稱他為婆羅門。

  • 411 Yassālayā na vijjanti, aññāya akathaṃkathī;
    Amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    他沒有貪著,透過了悟而斷疑,
    已達到不死,我稱他為婆羅門。

  • 412 Yodha puññañca pāpañca, ubho saṅgamupaccagā;
    Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    於此世他捨棄了:善與惡兩種執著,
    無憂無垢而清淨,我稱他為婆羅門。

  • 413 Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;
    Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    他如明月無污垢,清淨澄潔與安詳,
    滅盡了對有之喜,我稱他為婆羅門。

  • 414 Yomaṃ [yo imaṃ (sī. syā. kaṃ. pī.)] palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;
    Tiṇṇo pāragato [pāragato (sī. syā. kaṃ. pī.)] jhāyī, anejo akathaṃkathī;
    Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.

    他已超越了這個(貪欲)泥路、艱難的(煩惱)
    路、輪迴與愚痴,越渡(四暴流)到達彼岸,修
    (止觀兩種)禪,無欲無疑,透過不執取達到寂
    靜,我稱他為婆羅門。

  • 415 Yodha kāme pahantvāna [pahatvāna (sī. pī.)], anāgāro paribbaje;
    Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ [idaṃ gāthādvayaṃ videsapotthakesu sakideva dassitaṃ].

    於此世已除欲樂,捨棄家成出家人,
    滅盡了對有之欲,我稱他為婆羅門。

  • 416 Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;
    Taṇhābhavaparikkhīṇaṃ , tamahaṃ brūmi brāhmaṇaṃ.

    於此世已除貪愛,捨棄家成出家人,
    滅盡了對有之愛,我稱他為婆羅門。

  • 417 Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;
    Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    拋掉了對人的軛,捨棄了對天的軛,
    解開了一切的軛,我稱他為婆羅門。

  • 418 Hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ;
    Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

    他拋掉了樂與不樂,已變得清涼無煩惱, [CFFn26-07]
    征服全世界及勇猛,我稱該人為婆羅門。

  • 419 Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;
    Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
    他遍知一切有情的死與生、
    不執著、善逝及覺悟,我稱他為婆羅門。
  • 420 Yassa gatiṃ na jānanti, devā gandhabbamānusā;
    Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.
    諸天乾達婆和人,都不知他的去處。
    他是漏盡阿羅漢,我稱他為婆羅門。

  • 421 Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;
    Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    他不執著過去蘊、未來蘊與現在蘊,
    沒有煩惱無執取,我稱他為婆羅門。

  • 422 Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
    Anejaṃ nhātakaṃ [nahātakaṃ (sī. syā. kaṃ pī.)] buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    他無畏、至上、勇猛、大賢、戰勝(三魔) [CFFn26-08]
    無欲、洗淨煩惱、覺悟四聖諦,我稱他為婆羅門。

  • 423 Pubbenivāsaṃ yo vedi, saggāpāyañca passati,
    Atho jātikkhayaṃ patto, abhiññāvosito muni;
    Sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    牟尼知道過去世,看到天界與惡道,
    並且已達生盡毀,以親證智達成就,
    圓滿成就了一切,我稱他為婆羅門。

Brāhmaṇavaggo chabbīsatimo niṭṭhito.

婆羅門品第廿六完畢


Dhammapadapāḷi niṭṭhitā.

《法句經》至此完畢


Buddhasāsanaṃ ciraṃ tiṭṭhatu

願佛陀的教法久住於世


注釋:

[CFFn26-01]〔敬法法師註26-01〕 57 在這一章裡的婆羅門多數是指阿羅漢。
[CFFn26-02]〔敬法法師註26-02〕 58 註:在此,此岸是內六處,彼岸是外六處。
[CFFn26-03]〔敬法法師註26-03〕 59 註:最高目的就是阿羅漢。
[CFFn26-04]〔敬法法師註26-04〕 60 註釋:samacariyā「直譯:因為活於平息」:因為平息了一切不善後而過活。
[CFFn26-05]〔敬法法師註26-05〕 61 註釋:「 」(saccaṁ):以十六個方式徹知了四聖諦而住立於聖諦的人,他也有九種出世間法,他清淨,他是婆羅門。
[CFFn26-06]〔敬法法師註26-06〕 62 註釋:如果因為貪欲等障礙而 有障礙
[CFFn26-07]〔敬法法師註26-07〕 63 註釋:「 」(ratiṁ):五欲之樂。「 不樂 」(aratiṁ):不滿意森林住處。
[CFFn26-08]〔敬法法師註26-08〕 64 註:三魔是煩惱魔(kilesamāra)、死魔(maraṇamāra)與天子魔(devaputtamāra)。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )