namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第廿五:比丘品(《法句經》, Dhammapada, Bhikkhuvaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




比丘品  Bhikkhuvaggo

  • 360 Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro;
    Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.
    克制眼是好的,克制耳是好的,
    克制鼻是好的,克制舌是好的,
  • 361 Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;
    Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;
    Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccati.
    克制身是好的,克制語是好的,
    克制意是好的,克制一切很好,
    比丘全面克制,解脫了一切苦。

  • 362 Hatthasaṃyato pādasaṃyato, vācāsaṃyato saṃyatuttamo;
    Ajjhattarato samāhito, eko santusito tamāhu bhikkhuṃ.

    制御手、制御足、制御語、完全制御自己、
    善立於樂禪修、獨處與知足者,他們稱他為比丘。

  • 363 Yo mukhasaṃyato bhikkhu, mantabhāṇī anuddhato;
    Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsitaṃ.

    制御自己的口嘴、言語有智心平靜、
    解說法義的比丘,他的話是美妙的。

  • 364 Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;
    Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.

    住於法、樂於法、思惟法、
    憶念法的比丘不會從正法退離。 [CFFn25-01]

  • 365 Salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care;
    Aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.
    不應輕視己所得,莫羨慕他人所得。
    羨慕他人的比丘,他不會獲得定力。
  • 366 Appalābhopi ce bhikkhu, salābhaṃ nātimaññati;
    Taṃ ve devā pasaṃsanti, suddhājīviṃ atanditaṃ.
    即使比丘所得雖少,卻不輕視自己所得,
    諸神的確讚歎該人:活命清淨不懈怠者。

  • 367 Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;
    Asatā ca na socati, sa ve ‘‘bhikkhū’’ti vuccati.

    對於一切的名色法,不執取為「我或我的」,
    對五蘊壞滅無憂者,他的確可稱為比丘。

  • 368 Mettāvihārī yo bhikkhu, pasanno buddhasāsane;
    Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.
    住於慈愛及喜歡佛陀教法的比丘
    他將會證悟寂靜、諸行止息與安樂的涅槃。
  • 369 Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati;
    Chetvā rāgañca dosañca, tato nibbānamehisi.
    比丘,汲掉這船(自身)的水(邪念)。被你汲掉水
    後,它就能迅速地行駛。斷除貪欲和瞋恨後,你將
    會證悟涅槃。
  • 370 Pañca chinde pañca jahe, pañca cuttari bhāvaye;
    Pañca saṅgātigo bhikkhu, ‘‘oghatiṇṇo’’ti vuccati.
    斷除五個(下分結) [CFFn25-02] ,捨棄五個(上分結) [CFFn25-03] ,再
    培育五個(五根) [CFFn25-04] 。已超越五種執著 [CFFn25-05] 的比丘被稱
    為「已越渡暴流者」。
  • 371 Jhāya bhikkhu [jhāya tuvaṃ bhikkhu (?)] mā pamādo [mā ca pamādo (sī. syā. pī.)], mā te kāmaguṇe ramessu [bhamassu (sī. pī.), bhavassu (syā.), ramassu (ka.)] cittaṃ;
    Mā lohaguḷaṃ gilī pamatto, mā kandi ‘‘dukkhamida’’nti ḍayhamāno.
    修禪吧,比丘,莫放逸!莫讓你的心沉迷於欲樂。
    莫放逸而吞(熱)鐵丸,別在地獄裡被燒時哀號
    「這真是苦!」
  • 372 Natthi jhānaṃ apaññassa, paññā natthi ajhāyato [ajjhāyino (ka.)];
    Yamhi jhānañca paññā ca, sa ve nibbānasantike.
    無智慧者無禪那,無禪定者無智慧。
    擁有禪那與智慧,他確實已近涅槃。
  • 373 Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;
    Amānusī rati hoti, sammā dhammaṃ vipassato.
    對於進入空屋、心平靜的比丘、
    清晰觀照法者,他體驗超人樂。
  • 374 Yato yato sammasati, khandhānaṃ udayabbayaṃ;
    Labhatī [labhati (pī.), labhate (ka.)] pītipāmojjaṃ, amataṃ taṃ vijānataṃ.
    每當觀照五蘊的生滅時,他獲得喜悅。
    那就是了知者的不死。
  • 375 Tatrāyamādi bhavati, idha paññassa bhikkhuno;
    Indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.
  • 376 Mitte bhajassu kalyāṇe, suddhājīve atandite;
    Paṭisanthāravutyassa [paṭisandhāravutyassa (ka.)], ācārakusalo siyā;
    Tato pāmojjabahulo, dukkhassantaṃ karissati.

    於此有慧的比丘,修行之始他應該:
    防護諸根且知足、遵守護解脫律儀、
    親近活命清淨者、精進不懈之善友、
    他的為人應友善,他的行為應端正;
    因此充滿了喜悅,他將能夠終止苦。

  • 377 Vassikā viya pupphāni, maddavāni [majjavāni (ka. ṭīkā) paccavāni (ka. aṭṭha.)] pamuñcati;
    Evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo.

    就像茉莉花樹令其枯萎的花脫落,
    諸比丘,你們亦應捨棄貪欲與瞋恨。

  • 378 Santakāyo santavāco, santavā susamāhito [santamano susamāhito (syā. pī.), santamano samāhito (ka.)];
    Vantalokāmiso bhikkhu, ‘‘upasanto’’ti vuccati.

    身平靜、語平靜、意平靜、(三門)善平定、
    已捨棄世俗利養的比丘稱為「寂靜者」。

  • 379 Attanā codayattānaṃ, paṭimaṃsetha attanā [paṭimāse attamattanā (sī. pī.), paṭimaṃse tamattanā (syā.)];
    So attagutto satimā, sukhaṃ bhikkhu vihāhisi.
    比丘,你應訓誡自己、檢討自己、防護自己及保持
    正念,如此你將安樂地生活。
  • 380 Attā hi attano nātho, (ko hi nātho paro siyā) [( ) videsapotthakesu natthi]
    Attā hi attano gati;
    Tasmā saṃyamamattānaṃ [saṃyamaya’ttānaṃ (sī. pī.)], assaṃ bhadraṃva vāṇijo.
    自己是自己的依歸,(他人怎能作為依歸?)
    自己是自己的依靠。
    因此你應抑制自己,就像商人抑制良馬。

  • 381 Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
    Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.

    充滿喜悅及喜歡佛陀教法的比丘
    他將會證悟寂靜、諸行止息與安樂的涅槃。

  • 382 Yo have daharo bhikkhu, yuñjati buddhasāsane;
    Somaṃ [so imaṃ (sī. syā. kaṃ. pī.)] lokaṃ pabhāseti, abbhā muttova candimā.

    這個年輕的比丘,致力於佛的教法,
    他照耀這個世間,如脫離雲的明月。

Bhikkhuvaggo pañcavīsatimo niṭṭhito.

比丘品第廿五完畢


注釋:

[CFFn25-01]〔敬法法師註25-01〕 52 註釋:「 從正法 」(saddhammā)的意思是:這樣的比丘不會從三十七種菩提分法及九種出世間法退離。
[CFFn25-02]〔敬法法師註25-02〕 53 五下分結:身見(sakkāyadiṭṭhi)、疑(vicikkicchā)、戒禁取(sīlabbataparāmāsa)、欲欲(kāmarāga)與瞋恨(byāpāda)。
[CFFn25-03]〔敬法法師註25-03〕 54 五上分結:色欲(rūparāga)、無色欲(arūparāga)、慢(māna)、掉舉(uddhacca)及無明(avijjā)。
[CFFn25-04]〔敬法法師註25-04〕 55 五根是信、精進、念、定與慧。
[CFFn25-05]〔敬法法師註25-05〕 56 五種執著是貪、瞋、痴、慢與邪見。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )