namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第廿三:象品(《法句經》, Dhammapada, Nāgavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




象品  Nāgavaggo

  • 320 Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;
    Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.
    我就像戰場上的象,忍受從弓射來的箭,
    我忍受他人的毀謗。許多人的確是無戒。
  • 321 Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;
    Danto seṭṭho manussesu, yotivākyaṃ titikkhati.
    馴服之獸可帶往人群;國王只騎馴服的動物。
    已調服及能忍毀謗者,他是眾人中的最上者。
  • 322 Varamassatarā dantā, ājānīyā ca [ājānīyāva (syā.)] sindhavā;
    Kuñjarā ca [kuñjarāva (syā.)] mahānāgā, attadanto tato varaṃ.
    已馴服的騾是最好,信度馬是最好的馬,
    崑迦拉是最好的象,調服自己者更優良。

  • 323 Na hi etehi yānehi, gaccheyya agataṃ disaṃ;
    Yathāttanā sudantena, danto dantena gacchati.

    以任何車乘皆不能去到未到過之地(涅槃);
    只有完全調服自己的人才能到達其地。

  • 324 Dhanapālo [dhanapālako (sī. syā. kaṃ. pī.)] nāma kuñjaro, kaṭukabhedano [kaṭukappabhedano (sī. syā. pī.)] dunnivārayo;
    Baddho kabaḷaṃ na bhuñjati, sumarati [susarati (ka.)] nāgavanassa kuñjaro.

    那隻名為護財的象,像發情之象難制伏,
    牠連美食也不要吃,只想著要回去象林(顧母親)。

  • 325 Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī;
    Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando.

    若人懶慵吃太多,猶如飽食大肥豬,
    輾轉翻身睡懶覺,懶人一再地入胎。

  • 326 Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
    Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.

    以前此心四處飄蕩,隨著所欲所喜所樂。
    今天我將善御己心,如象師持鉤制狂象。

  • 327 Appamādaratā hotha, sacittamanurakkhatha;
    Duggā uddharathattānaṃ, paṅke sannova [sattova (sī. pī.)] kuñjaro.

    你們應樂於不放逸,你們應當防護己心;
    讓自己脫離種種惡,猶如困象脫離泥沼。

  • 328 Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
    Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
    如果找到和他一同生活會好的有智慧賢友為伴,
    他應歡喜及正念地與其人同行,克服一切危難。
  • 329 No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
    Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.
    如果找不到和他一同生活會好的有智慧賢友為伴,
    他應像捨棄國土之王,如象在瑪當林裡獨自生活。
  • 330 Ekassa caritaṃ seyyo, natthi bāle sahāyatā;
    Eko care na ca pāpāni kayirā, appossukko mātaṅgaraññeva nāgo.
    獨自一人生活更好,絕對不和愚人為友。
    獨自過活不造諸惡,如象在瑪當林自在。

  • 331 Atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena;
    Puññaṃ sukhaṃ jīvitasaṅkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ.
    有事時有朋友是樂,滿足於所擁有是樂,
    臨終時有福業是樂,一切苦的斷除是樂。
  • 332 Sukhā matteyyatā loke, atho petteyyatā sukhā;
    Sukhā sāmaññatā loke, atho brahmaññatā sukhā.
    於世間事奉母親是樂,事奉父親同樣也是樂。
    於世間事奉沙門是樂,事奉婆羅門一樣是樂。 [CFFn23-01]
  • 333 Sukhaṃ yāva jarā sīlaṃ, sukhā saddhā patiṭṭhitā;
    Sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukhaṃ.
    持戒到老是樂,信心穩立是樂,
    獲得智慧是樂,不造諸惡是樂。

Nāgavaggo tevīsatimo niṭṭhito.

象品第廿三完畢


注釋:

[CFFn23-01]〔敬法法師註23-01〕 51 註釋: 婆羅門 是已捨棄諸惡、修行圓滿的佛陀、辟支佛與弟子們。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )