namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第廿一:雜品(《法句經》, Dhammapada, Pakiṇṇakavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




雜品  Pakiṇṇakavaggo

  • 290 Mattāsukhapariccāgā , passe ce vipulaṃ sukhaṃ;
    Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukhaṃ.

    如果捨棄小小樂,即會獲得大快樂,
    賢者預見大快樂,應當捨棄小小樂。

  • 291 Paradukkhūpadhānena, attano [yo attano (syā. pī. ka.)] sukhamicchati;
    Verasaṃsaggasaṃsaṭṭho, verā so na parimuccati.

    透過令到他人苦,來求自己得快樂,
    他被怨恨所束縛,無法解脫諸怨恨。

  • 292 Yañhi kiccaṃ apaviddhaṃ [tadapaviddhaṃ (sī. syā.)], akiccaṃ pana kayirati;
    Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.
    該做的事沒有做,不該做的他卻做,
    驕慢放逸的人們,他們的漏會增長。
  • 293 Yesañca susamāraddhā, niccaṃ kāyagatā sati;
    Akiccaṃ te na sevanti, kicce sātaccakārino;
    Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.
    善正精勤的人們,時常勤修身至念,
    不該做的不去做,該做的事時常做,
    具備正念與明覺,諸漏將會被滅盡。 [CFFn21-01]

  • 294 Mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye;
    Raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo.
    殺了母親(渴愛)、父親(我慢)與兩位剎帝利王
    (常見與斷見)、及摧毀了國家(十二處)和她的徵
    稅員(樂欲)之後,婆羅門(漏盡者)達到無苦。
  • 295 Mātaraṃ pitaraṃ hantvā, rājāno dve ca sotthiye;
    Veyagghapañcamaṃ hantvā, anīgho yāti brāhmaṇo.
    殺了母親、父親與兩位婆羅門王、及消滅了疑虎排
    第五的五蓋後,婆羅門達到無苦。

  • 296 Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
    Yesaṃ divā ca ratto ca, niccaṃ buddhagatā sati.
    喬達摩的弟子們心常醒覺,
    不論晝夜皆常念佛(的功德)。
  • 297 Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
    Yesaṃ divā ca ratto ca, niccaṃ dhammagatā sati.
    喬達摩的弟子們心常醒覺,
    不論晝夜皆常念法(的功德)。
  • 298 Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
    Yesaṃ divā ca ratto ca, niccaṃ saṅghagatā sati.
    喬達摩的弟子們心常醒覺,
    不論晝夜皆常念僧(的功德)。
  • 299 Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
    Yesaṃ divā ca ratto ca, niccaṃ kāyagatā sati.
    喬達摩的弟子們心常醒覺,
    不論晝夜皆常念身(不淨)。
  • 300 Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
    Yesaṃ divā ca ratto ca, ahiṃsāya rato mano.
    喬達摩的弟子們心常醒覺,
    其心不論晝夜皆樂於無害。 [CFFn21-02]
  • 301 Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
    Yesaṃ divā ca ratto ca, bhāvanāya rato mano.
    喬達摩的弟子們心常醒覺,
    其心不論晝夜皆樂於培育。 [CFFn21-03]

  • 302 Duppabbajjaṃ durabhiramaṃ, durāvāsā gharā dukhā;
    Dukkhosamānasaṃvāso, dukkhānupatitaddhagū;
    Tasmā na caddhagū siyā, na ca [tasmā na caddhagū na ca (ka.)] dukkhānupatito siyā [dukkhānupātito (?)].

    出家難而樂於其中更難,艱難的居家生活是痛苦;
    與不同類之人相處是苦,輪迴的旅人要遭受痛苦,
    因此不要做輪迴的旅人,不要做不斷遭受苦的人。

  • 303 Saddho sīlena sampanno, yasobhogasamappito;
    Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito.

    他信戒具足,有聲譽財富,
    無論去何處,皆備受尊敬。

  • 304 Dūre santo pakāsenti, himavantova pabbato;
    Asantettha na dissanti, rattiṃ khittā yathā sarā.

    賢哲猶如喜瑪拉雅山,雖在遠處亦明顯可見;
    惡人於近處亦看不見,猶如黑夜裡放射的箭。

  • 305 Ekāsanaṃ ekaseyyaṃ, eko caramatandito;
    Eko damayamattānaṃ, vanante ramito siyā.

    獨坐及獨住者,獨行精勤修行,
    獨自調服自己,此人樂於叢林。

Pakiṇṇakavaggo ekavīsatimo niṭṭhito.

雜品第廿一完畢


注釋:

[CFFn21-01]〔敬法法師註21-01〕 48 註:該做的事是指勤修戒定慧。
[CFFn21-02]〔敬法法師註21-02〕 49 註釋: 樂於無害 (ahiṁsāya rato):「他以悲俱之心遍滿一方而安住。」(《分別論》642)如是說是指樂於培育悲心。
[CFFn21-03]〔敬法法師註21-03〕 50 註釋: 培育 (bhāvanāya):培育慈愛。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )