namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第十九:住於法品(《法句經》, Dhammapada, Dhammaṭṭhavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




住於法品  Dhammaṭṭhavaggo

  • 256 Na tena hoti dhammaṭṭho, yenatthaṃ sāhasā [sahasā (sī. syā. ka.)] naye;
    Yo ca atthaṃ anatthañca, ubho niccheyya paṇḍito.
    他不因武斷判事而公正;
    智者應該檢查對錯兩者。
  • 257 Asāhasena dhammena, samena nayatī pare;
    Dhammassa gutto medhāvī, ‘‘dhammaṭṭho’’ti pavuccati.
    智者不誤導他人,辦事如法與平等
    他是法的保護者,被稱為住於法者。

  • 258 Na tena paṇḍito hoti, yāvatā bahu bhāsati;
    Khemī averī abhayo, ‘‘paṇḍito’’ti pavuccati.

    人不會只因為講得多就是智者;
    平安無怨無畏之人才稱為智者。

  • 259 Na tāvatā dhammadharo, yāvatā bahu bhāsati;
    Yo ca appampi sutvāna, dhammaṃ kāyena passati;
    Sa ve dhammadharo hoti, yo dhammaṃ nappamajjati.

    不只因為講得多,他就是精通法者;
    若人雖然聽聞少,卻能親自知見法,
    對法不放逸的人,才是真精通法者。

  • 260 Na tena thero so hoti [thero hoti (sī. syā.)], yenassa palitaṃ siro;
    Paripakko vayo tassa, ‘‘moghajiṇṇo’’ti vuccati.
    他不會只是因為白了頭髮即是長老,
    僅只是年歲大的人稱為「白活到老」。
  • 261 Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;
    Sa ve vantamalo dhīro, ‘‘thero’’ iti [so theroti (syā. ka.)] pavuccati.
    於他有諦又有法 [CFFn19-01] 、無害有戒與自制,
    去除污垢 [CFFn19-02] 的賢者,他是所謂的長老。

  • 262 Na vākkaraṇamattena, vaṇṇapokkharatāya vā;
    Sādhurūpo naro hoti, issukī maccharī saṭho.
    嫉妒吝嗇狡猾的人,不會只因說話優雅,
    或者因為容貌美麗,就是心地善良的人。
  • 263 Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ;
    Sa vantadoso medhāvī, ‘‘sādhurūpo’’ti vuccati.
    若人已斷除根除、以及消滅該惡法,
    這已除穢的智者,稱為心地善良者。

  • 264 Na muṇḍakena samaṇo, abbato alikaṃ bhaṇaṃ;
    Icchālobhasamāpanno, samaṇo kiṃ bhavissati.
    無戒說妄語的人,不因剃頭是沙門。
    充滿渴望貪欲者,怎麼會是個沙門?
  • 265 Yo ca sameti pāpāni, aṇuṃ thūlāni sabbaso;
    Samitattā hi pāpānaṃ, ‘‘samaṇo’’ti pavuccati.
    已平息一切大小惡的人,
    因為自己已平息諸惡而稱為沙門。

  • 266 Na tena bhikkhu so hoti, yāvatā bhikkhate pare;
    Vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.
    他不會只是因為向別人乞食就是比丘。
    他不會只因為奉行肉腥法而成為比丘。 [CFFn19-03]
  • 267 Yodha puññañca pāpañca, bāhetvā brahmacariyavā [brahmacariyaṃ (ka.)];
    Saṅkhāya loke carati, sa ve ‘‘bhikkhū’’ti vuccati.
    若人於此教法中,已捨善惡具梵行、
    了知蘊世間過活,此人實稱為比丘。

  • 268 Na monena munī hoti, mūḷharūpo aviddasu;
    Yo ca tulaṃva paggayha, varamādāya paṇḍito.
  • 269 Pāpāni parivajjeti, sa munī tena so muni;
    Yo munāti ubho loke, ‘‘muni’’ tena pavuccati.

    愚痴且無智的人,不因沉默是牟尼。
    猶如持秤(衡量後),智者選取最上的,
    捨棄種種邪惡的,因此了知是牟尼。
    了知兩種世間者,因此被稱為牟尼。 [CFFn19-04]

  • 270 Na tena ariyo hoti, yena pāṇāni hiṃsati;
    Ahiṃsā sabbapāṇānaṃ, ‘‘ariyo’’ti pavuccati.

    他不會因為傷害生命而成聖人;
    不會傷害一切生命者才是聖人。

  • 271 Na sīlabbatamattena, bāhusaccena vā pana;
    Atha vā samādhilābhena, vivittasayanena vā.
  • 272 Phusāmi nekkhammasukhaṃ, aputhujjanasevitaṃ;
    Bhikkhu vissāsamāpādi, appatto āsavakkhayaṃ.

    比丘不可只因為有戒行、或多聞、或得定、或獨
    處、或知「我得享凡夫享受不到的出離樂 [CFFn19-05] 」而感
    到滿足,而不(致力於)達到滅盡諸漏。

Dhammaṭṭhavaggo ekūnavīsatimo niṭṭhito.

住於法品第十九完畢


注釋:

[CFFn19-01]〔敬法法師註19-01〕 42 註:「諦」是指四聖諦;「法」是指四道、四果與涅槃九種出世間法。
[CFFn19-02]〔敬法法師註19-02〕 43 註釋: 去除污垢 :以道智去除污垢。
[CFFn19-03]〔敬法法師註19-03〕 44 註釋:「 肉腥 」(vissaṁ):惡法,接受像肉腥的身業等法來過活的不名為比丘。
[CFFn19-04]〔敬法法師註19-04〕 45 註:在此「 最上 」(varaṁ)是指戒、定、慧、解脫、解脫智見。「 兩種世間 」(ubho loke)是指內外五蘊。
[CFFn19-05]〔敬法法師註19-05〕 46 註釋: 出離樂 (nekkhammasukhaṁ)是指阿那含樂。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )