namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第十八:污垢品(《法句經》, Dhammapada, Malavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




污垢品 Malavaggo

  • 235 Paṇḍupalāsova dānisi, yamapurisāpi ca te [taṃ (sī. syā. kaṃ. pī.)] upaṭṭhitā;
    Uyyogamukhe ca tiṭṭhasi, pātheyyampi ca te na vijjati.
    如今你就像枯黃的葉,死亡使者已在等著你;
    你就站在出發的門口,然而你連旅費都沒有。
  • 236 So karohi dīpamattano, khippaṃ vāyama paṇḍito bhava;
    Niddhantamalo anaṅgaṇo, dibbaṃ ariyabhūmiṃ upehisi [dibbaṃ ariyabhūmimehisi (sī. syā. pī.), dibbamariyabhūmiṃ upehisi (?)].
    你應為自己做個島,趕快精進以成智者。
    清除了污垢且無染,你會去天界的聖地。 [CFFn18-01]
  • 237 Upanītavayo ca dānisi, sampayātosi yamassa santike;
    Vāso [vāsopi ca (bahūsu)] te natthi antarā, pātheyyampi ca te na vijjati.
    如今你的命已到終點,你就要去死王的面前,
    途中你又沒有住宿處,然而你連旅費都沒有。
  • 238 So karohi dīpamattano, khippaṃ vāyama paṇḍito bhava;
    Niddhantamalo anaṅgaṇo, na punaṃ jātijaraṃ [na puna jātijaraṃ (sī. syā.), na puna jātijjaraṃ (ka.)] upehisi.
    你應為自己做個島,趕快精進以成智者。
    清除了污垢且無染,你將不會再生與老。

  • 239 Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;
    Kammāro rajatasseva, niddhame malamattano.

    智者漸次地、一點一點地、剎那至剎那地
    清除自己的污垢,就像金匠清除銀的雜質。

  • 240 Ayasāva malaṃ samuṭṭhitaṃ [samuṭṭhāya (ka.)], tatuṭṭhāya [taduṭṭhāya (sī. syā. pī.)] tameva khādati;
    Evaṃ atidhonacārinaṃ, sāni kammāni [sakakammāni (sī. pī.)] nayanti duggatiṃ.

    如鐵鏽自鐵而生,生鏽後反蝕其鐵;
    違犯者也是如此,被自業帶到惡趣。

  • 241 Asajjhāyamalā mantā, anuṭṭhānamalā gharā;
    Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.

    不背誦是學習的污垢,不維修是屋子的污垢,
    懈怠則是美貌的污垢,放逸是守護者的污垢。

  • 242 Malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ;
    Malā ve pāpakā dhammā, asmiṃ loke paramhi ca.
    邪淫是婦女的污垢,吝嗇是施者的污垢;
    於此世及其他世裡,惡法的確就是污垢。
  • 243 Tato malā malataraṃ, avijjā paramaṃ malaṃ;
    Etaṃ malaṃ pahantvāna, nimmalā hotha bhikkhavo.
    無明是最糟的污垢,比這些污垢還糟糕,
    諸比丘應斷此污垢,以便成為無污垢者。

  • 244 Sujīvaṃ ahirikena, kākasūrena dhaṃsinā;
    Pakkhandinā pagabbhena, saṃkiliṭṭhena jīvitaṃ.
    無恥、勇若烏鴉、背後講人壞話、大膽、傲慢與腐
    敗者的生活是容易的。
  • 245 Hirīmatā ca dujjīvaṃ, niccaṃ sucigavesinā;
    Alīnenāppagabbhena, suddhājīvena passatā.
    但是知恥、常求清淨、無著、謙虛、清淨活命及有
    知見者的生活是難的。

  • 246 Yo pāṇamatipāteti, musāvādañca bhāsati;
    Loke adinnamādiyati, paradārañca gacchati.
  • 247 Surāmerayapānañca, yo naro anuyuñjati;
    Idhevameso lokasmiṃ, mūlaṃ khaṇati attano.
    殺生、說妄語、盜取世間不與之物、勾引別人的妻
    子和沉湎於飲酒的人,這樣的人在今世就把自己的
    根都挖掉了。
  • 248 Evaṃ bho purisa jānāhi, pāpadhammā asaññatā;
    Mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayuṃ.
    善人你應如是知:惡法不易受控制。
    莫被貪與非法拖,拖去長久的痛苦。

  • 249 Dadāti ve yathāsaddhaṃ, yathāpasādanaṃ [yattha pasādanaṃ (katthaci)] jano;
    Tattha yo maṅku bhavati [tattha ce maṃku yo hoti (sī.), tattha yo maṅkuto hoti (syā.)], paresaṃ pānabhojane;
    Na so divā vā rattiṃ vā, samādhimadhigacchati.
    人們依照淨信與喜好行佈施。
    若人對他人的飲食心懷不滿,
    他於白晝或黑夜皆不能得定。
  • 250 Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ [mūlaghacchaṃ (ka.)] samūhataṃ;
    Sa ve divā vā rattiṃ vā, samādhimadhigacchati.
    若人能斷除根除、以及消滅此不滿,
    無論白晝或黑夜,他都的確能得定。

  • 251 Natthi rāgasamo aggi, natthi dosasamo gaho;
    Natthi mohasamaṃ jālaṃ, natthi taṇhāsamā nadī.

    無火能和貪欲同等,無捉取能和瞋同等,
    無羅網能和痴同等,無河流能和愛同等。

  • 252 Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;
    Paresaṃ hi so vajjāni, opunāti [ophunāti (ka.)] yathā bhusaṃ;
    Attano pana chādeti, kaliṃva kitavā saṭho.

    他人之過容易見到,自己之過卻很難見。
    對於他人種種過失,他會儘量多多宣揚。
    自己之過他則覆藏,如捕鳥者以樹藏身 [CFFn18-02]

  • 253 Paravajjānupassissa , niccaṃ ujjhānasaññino;
    Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā.

    對於見他人之過、時常在埋怨的人,
    他的諸漏在增長,漏盡離他真遙遠。

  • 254 Ākāseva padaṃ natthi, samaṇo natthi bāhire;
    Papañcābhiratā pajā, nippapañcā tathāgatā.
    虛空中沒有行道,正法外無聖沙門。
    眾生耽樂於虛妄,諸如來已無虛妄。
  • 255 Ākāseva padaṃ natthi, samaṇo natthi bāhire;
    Saṅkhārā sassatā natthi, natthi buddhānamiñjitaṃ.
    虛空中沒有行道,正法外無聖沙門。
    沒有恆常的行法,諸佛皆不受動搖。

Malavaggo aṭṭhārasamo niṭṭhito.

污垢品第十八完畢


注釋:

[CFFn18-01]〔敬法法師註18-01〕 40 註:「天界的聖地」就是五淨居天。
[CFFn18-02]〔敬法法師註18-02〕 41 saṭho 狡猾的人(註釋解釋他為捕鳥者)


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )