namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第十五:樂品(《法句經》, Dhammapada, Sukhavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




樂品  Sukhavaggo

  • 197 Susukhaṃ vata jīvāma, verinesu averino;
    Verinesu manussesu, viharāma averino.
    我們的確很安樂過活,在眾怨之中我們無怨;
    在充滿怨恨的眾人中,我們安住於無怨無恨。
  • 198 Susukhaṃ vata jīvāma, āturesu anāturā;
    Āturesu manussesu, viharāma anāturā.
    我們的確很安樂過活,在眾病之中我們無病;
    在充滿病患的眾人中,我們安住於沒有病患。
  • 199 Susukhaṃ vata jīvāma, ussukesu anussukā;
    Ussukesu manassesu, viharāma anussukā.
    我們的確很安樂過活,在眾欲之中我們無欲;
    在充滿欲求的眾人中,我們安住於無欲無求。 [CFFn15-01]

  • 200 Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;
    Pītibhakkhā bhavissāma, devā ābhassarā yathā.

    我們很安樂過活,我們沒什麼障礙。 [CFFn15-02]
    我們以喜悅為食,就像光音天之神。

  • 201 Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito;
    Upasanto sukhaṃ seti, hitvā jayaparājayaṃ.

    勝利會招來怨恨,戰敗者痛苦過活;
    捨棄了勝敗之後,寂靜者安樂過活。 [CFFn15-03]

  • 202 Natthi rāgasamo aggi, natthi dosasamo kali;
    Natthi khandhasamā [khandhādisā (sī. syā. pī. rūpasiddhiyā sameti)] dukkhā, natthi santiparaṃ sukhaṃ.

    無火能和貪欲同等,無惡能和瞋恨同等,
    無苦能和五蘊同等,無樂能夠超越寂靜。 [CFFn15-04]


  • 203 Jighacchāparamā rogā, saṅkhāraparamā [saṅkārā paramā (bahūsu)] dukhā;
    Etaṃ ñatvā yathābhūtaṃ, nibbānaṃ paramaṃ sukhaṃ.

    餓是最大的病,諸行則是最苦。
    如實了知它後,得證至樂涅槃。

  • 204 Ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ;
    Vissāsaparamā ñāti [vissāsaparamo ñāti (ka. sī.), vissāsaparamā ñātī (sī. aṭṭha.), vissāsā paramā ñāti (ka.)], nibbānaṃ paramaṃ [nibbāṇaparamaṃ (ka. sī.)] sukhaṃ.

    健康是最大的收獲,知足是最大的財富,
    可信者是最好親人,涅槃是至上的快樂。

  • 205 Pavivekarasaṃ pitvā [pītvā (sī. syā. kaṃ. pī.)], rasaṃ upasamassa ca;
    Niddaro hoti nippāpo, dhammapītirasaṃ pivaṃ.

    嚐了獨處味,以及寂靜味,
    他無苦無惡,得飲法喜味。

  • 206 Sāhu dassanamariyānaṃ, sannivāso sadā sukho;
    Adassanena bālānaṃ, niccameva sukhī siyā.
    得見聖者真是好,和他們相處常樂;
    只要能不見愚人,就能永遠都快樂。
  • 207 Bālasaṅgatacārī [bālasaṅgaticārī (ka.)] hi, dīghamaddhāna socati;
    Dukkho bālehi saṃvāso, amitteneva sabbadā;
    Dhīro ca sukhasaṃvāso, ñātīnaṃva samāgamo.
    與愚人同行的人,他真的長期苦惱。
    與愚人相處是苦,如永遠與敵生活;
    與賢者相處是樂,猶如與親人相處。
  • 208 Tasmā hi – Dhīrañca paññañca bahussutañca, dhorayhasīlaṃ vatavantamariyaṃ;
    Taṃ tādisaṃ sappurisaṃ sumedhaṃ, bhajetha nakkhattapathaṃva candimā [tasmā hi dhīraṃ paññañca, bahussutañca dhorayhaṃ; sīlaṃ dhutavatamariyaṃ, taṃ tādisaṃ sappurisaṃ; sumedhaṃ bhajetha nakkhattapathaṃva candimā; (ka.)].
    因此,你們應跟隨賢者、慧者、多聞者、
    具戒者、盡責者、聖者;
    跟隨這樣的善士妙智者,
    就像月亮順著星道而行。

Sukhavaggo pannarasamo niṭṭhito.

樂品第十五完畢


注釋:

[CFFn15-01]〔敬法法師註15-01〕 33 註:病是煩惱病;欲求是追求五欲。
[CFFn15-02]〔敬法法師註15-02〕 34 註:「沒有障礙」(natthi kiñcanaṁ)是指沒有貪欲等障礙。
[CFFn15-03]〔敬法法師註15-03〕 35 註釋:「 寂靜者 」(upasanto)的意思是:於內已經平息了貪欲等煩惱的漏盡者,捨棄了勝敗之後,他快樂地過活,在一切姿勢裡都快樂地安住。
[CFFn15-04]〔敬法法師註15-04〕 36 註釋:「 超越寂靜 」(santiparaṁ):沒有其他快樂能夠超越涅槃,意思是涅槃是至上的快樂。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )