namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第九:惡品(《法句經》, Dhammapada, Pāpavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




惡品 Pāpavaggo

  • 116 Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye;
    Dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano.

    應當速於行善及防止心造惡,
    因為行善緩慢之心樂於邪惡。

  • 117 Pāpañce puriso kayirā, na naṃ [na taṃ (sī. pī.)] kayirā punappunaṃ;
    Na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo.

    如果有人造了惡,不應該一再造惡,
    不應該樂於造惡,累積惡導致痛苦。

  • 118 Puññañce puriso kayirā, kayirā naṃ [kayirāthetaṃ (sī. syā.), kayirāthenaṃ (pī.)] punappunaṃ;
    Tamhi chandaṃ kayirātha, sukho puññassa uccayo.

    如果有人造了福,他應該一再造福,
    他應該樂於造福,累積福導致快樂。

  • 119 Pāpopi passati bhadraṃ, yāva pāpaṃ na paccati;
    Yadā ca paccati pāpaṃ, atha pāpo pāpāni [atha pāpāni (?)] passati.
    只要惡業還未成熟,惡人還是看到快樂;
    然而當惡業成熟時,惡人就會看到惡報。
  • 120 Bhadropi passati pāpaṃ, yāva bhadraṃ na paccati;
    Yadā ca paccati bhadraṃ, atha bhadro bhadrāni [atha bhadrāni (?)] passati.
    只要善業還未成熟,善人還是看到痛苦;
    然而當善業成熟時,善人就會看到善報。

  • 121 Māvamaññetha [māppamaññetha (sī. syā. pī.)] pāpassa, na mantaṃ [na maṃ taṃ (sī. pī.), na mattaṃ (syā.)] āgamissati;
    Udabindunipātena, udakumbhopi pūrati;
    Bālo pūrati [pūrati bālo (sī. ka.), āpūrati bālo (syā.)] pāpassa, thokaṃ thokampi [thoka thokampi (sī. pī.)] ācinaṃ.

    莫輕視惡行,以為「它不會為我帶來果報」;
    就像水滴能注滿水瓶,
    愚人一點一滴地累積至罪惡滿盈。

  • 122 Māvamaññetha puññassa, na mantaṃ āgamissati;
    Udabindunipātena, udakumbhopi pūrati;
    Dhīro pūrati puññassa, thokaṃ thokampi ācinaṃ.

    莫輕視善行,以為「它不會為我帶來果報」;
    就像水滴能注滿水瓶,
    智者一點一滴地累積至福德滿盈。

  • 123 Vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano;
    Visaṃ jīvitukāmova, pāpāni parivajjaye.

    如財多隊小的商人,會避開危險的路線,
    如想生存者避開毒,人們亦應避免諸惡。

  • 124 Pāṇimhi ce vaṇo nāssa, hareyya pāṇinā visaṃ;
    Nābbaṇaṃ visamanveti, natthi pāpaṃ akubbato.

    如果手中無創口,則可以用手持毒,
    無創口則毒不侵;不造惡者亦無罪。

  • 125 Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;
    Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.

    若人冒犯不傷人者、清淨無染者,
    該罪惡返歸於愚人,如逆風揚塵。

  • 126 Gabbhameke uppajjanti, nirayaṃ pāpakammino;
    Saggaṃ sugatino yanti, parinibbanti anāsavā.

    有些眾生投母胎,造惡業者墮地獄,
    善行之人去天界,無漏之人般涅槃。 [CFFn09-01]

  • 127 Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa [pavisaṃ (syā.)];
    Na vijjatī [na vijjati (ka. sī. pī. ka.)] so jagatippadeso, yatthaṭṭhito [yatraṭṭhito (syā.)] mucceyya pāpakammā.

    無論在虛空中、海洋中或入山洞,
    世上無處可令人逃脫惡業的果報。

  • 128 Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;
    Na vijjatī so jagatippadeso, yatthaṭṭhitaṃ [yatraṭṭhitaṃ (syā.)] nappasaheyya maccu.

    無論在虛空中、海洋中或入山洞,
    世上無處可令人不受死亡所征服。

Pāpavaggo navamo niṭṭhito.

惡品第九完畢


注釋:

[CFFn09-01]〔敬法法師註09-01〕 24 註釋: 母胎 於此是指人之母胎。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )