namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第六:智者品(《法句經》, Dhammapada, Paṇḍitavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




智者品 Paṇḍitavaggo

  • 76 Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;
    Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;
    Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

    對於見他人之過失、願意責備人的智者,
    應視為開顯寶藏者。應和如此智者相處;
    和如此智者相處者,只會更好不會更糟。

  • 77 Ovadeyyānusāseyya, asabbhā ca nivāraye;
    Satañhi so piyo hoti, asataṃ hoti appiyo.

    智者應訓與指導,防止他人犯過錯。
    他會受到賢者喜,反之惡人卻不喜。

  • 78 Na bhaje pāpake mitte, na bhaje purisādhame;
    Bhajetha mitte kalyāṇe, bhajetha purisuttame.

    不應親近邪惡友,不應親近卑劣人。
    應該親近良善友,應該親近超凡人。

  • 79 Dhammapīti sukhaṃ seti, vippasannena cetasā;
    Ariyappavedite dhamme, sadā ramati paṇḍito.

    飲法者以寧靜心愉快過活;
    智者常樂於聖者開顯之法。

  • 80 Udakañhi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ;
    Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā.

    治水者疏導水,矢師們矯正箭,
    木匠修飾木材,智者調服自己。

  • 81 Selo yathā ekaghano [ekagghano (ka.)], vātena na samīrati;
    Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā.

    猶如岩嶽不受狂風動搖,
    智者也不受到褒貶動搖。

  • 82 Yathāpi rahado gambhīro, vippasanno anāvilo;
    Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā.

    猶如深潭清澈又平靜,
    智者聞法後變得安詳。

  • 83 Sabbattha ve sappurisā cajanti, na kāmakāmā lapayanti santo;
    Sukhena phuṭṭhā atha vā dukhena, na uccāvacaṃ [noccāvacaṃ (sī. aṭṭha.)] paṇḍitā dassayanti.

    善士捨棄了一切;聖者不以貪閒談;
    遭受快樂或苦時,智者毫不顯喜憂。

  • 84 Na attahetu na parassa hetu, na puttamicche na dhanaṃ na raṭṭhaṃ;
    Na iccheyya [nayicche (pī.), nicche (?)] adhammena samiddhimattano, sa sīlavā paññavā dhammiko siyā.

    不為自己不為別人(而造惡),
    不會(造惡)以求得子、財與國,
    不以非法求得自己的成就,
    他是具戒具慧及如法之人。

  • 85 Appakā te manussesu, ye janā pāragāmino;
    Athāyaṃ itarā pajā, tīramevānudhāvati.
    到達彼岸的人,只有少數幾個;
    其他所有的人,於此岸來回跑。
  • 86 Ye ca kho sammadakkhāte, dhamme dhammānuvattino;
    Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.
    然而那些依圓滿宣說之法實行的人,
    他們將到達彼岸,越渡極難越渡的死界。

  • 87 Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;
    Okā anokamāgamma, viveke yattha dūramaṃ.
  • 88 Tatrābhiratimiccheyya, hitvā kāme akiñcano;
    Pariyodapeyya [pariyodāpeyya (?)] attānaṃ, cittaklesehi paṇḍito.
    離家來到無家的智者,應捨棄黑暗培育光明。
    他應在遠離之中尋求,甚難享受到的極大樂。
    捨棄欲樂後再無障礙,智者清淨自心的煩惱。
  • 89 Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;
    Ādānapaṭinissagge, anupādāya ye ratā;
    Khīṇāsavā jutimanto, te loke parinibbutā.

    他們之心已善修,圓滿所有七覺支,
    一切執著已捨棄,他們樂於無執著。
    他們漏盡具光明,即 於此界證涅槃。 [CFFn06-01]

Paṇḍitavaggo chaṭṭho niṭṭhito.

智者品第六完畢


注釋:

[CFFn06-01]〔敬法法師註06-01〕 19 註:此界是指五蘊。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )