namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第五:愚人品(《法句經》, Dhammapada, Bālavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




愚人品 BALAVAGGO

  • 60 Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;
    Dīgho bālānaṃ saṃsāro, saddhammaṃ avijānataṃ.

    不眠之人黑夜長,疲憊之人由旬遠; [CFFn05-01]
    不知正法的愚人,其輪迴極其漫長。

  • 61 Carañce nādhigaccheyya, seyyaṃ sadisamattano;
    Ekacariyaṃ [ekacariyaṃ (ka.)] daḷhaṃ kayirā, natthi bāle sahāyatā.

    在旅途上若找不到,比己更好或同等者,
    就應堅定單獨修行,絕對不和愚人為友。

  • 62 Puttā matthi dhanammatthi [puttamatthi dhanamatthi (ka.)], iti bālo vihaññati;
    Attā hi [attāpi (?)] attano natthi, kuto puttā kuto dhanaṃ.

    我有兒子我有財:愚者因此感苦惱。
    自己亦非自己的,哪來兒子哪來財?

  • 63 Yo bālo maññati bālyaṃ, paṇḍito vāpi tena so;
    Bālo ca paṇḍitamānī, sa ve ‘‘bālo’’ti vuccati.

    自知愚昧的愚人,因此亦算是智者;
    自判智者的愚人,真是所謂的愚人。

  • 64 Yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati;
    Na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā.

    即使盡其一輩子,愚人親近了智者,
    他也不能了知法,如勺不知湯之味。

  • 65 Muhuttamapi ce viññū, paṇḍitaṃ payirupāsati;
    Khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā.

    雖然只是片刻間,智者親近了智者,
    他能迅速了知法,如舌能知湯之味。

  • 66 Caranti bālā dummedhā, amitteneva attanā;
    Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.

    無慧愚人四處走,伴隨自己此敵人,
    他們在造作惡業,帶來苦果的惡業。

  • 67 Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;
    Yassa assumukho rodaṃ, vipākaṃ paṭisevati.

    做了會後悔的業,即沒有妥善做好,
    在體驗其果報時,他淚流滿面悲泣。

  • 68 Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;
    Yassa patīto sumano, vipākaṃ paṭisevati.

    做了無後悔的業,即已經妥善做好,
    在體驗其果報時,他感到歡喜快樂。

  • 69 Madhuvā [madhuṃ vā (dī. ni. ṭīkā 1)] maññati bālo, yāva pāpaṃ na paccati;
    Yadā ca paccati pāpaṃ, bālo [atha bālo (sī. syā.) atha (?)] dukkhaṃ nigacchati.

    只要惡業還未成熟,愚人以為它甜如蜜;
    然而當惡業成熟時,愚人就得為它受苦。

  • 70 Māse māse kusaggena, bālo bhuñjeyya bhojanaṃ;
    Na so saṅkhātadhammānaṃ [saṅkhatadhammānaṃ (sī. pī. ka.)], kalaṃ agghati soḷasiṃ.

    愚人月復一月以古沙草攝取飲食,
    卻不值思惟真諦者的十六份之一。

  • 71 Na hi pāpaṃ kataṃ kammaṃ, sajju khīraṃva muccati;
    Ḍahantaṃ bālamanveti, bhasmacchannova [bhasmāchannova (sī. pī. ka.)] pāvako.

    惡業不會即刻帶來果報,就像鮮奶不會即刻凝固,
    但是它依然跟隨著愚人,猶如以灰覆蓋的活火炭。

  • 72 Yāvadeva anatthāya, ñattaṃ [ñātaṃ (?)] bālassa jāyati;
    Hanti bālassa sukkaṃsaṃ, muddhamassa vipātayaṃ.

    愚人所獲得的知識,就只會對自己不利,
    它毀滅愚人的光明,也使他的頭顱破裂。 [CFFn05-02]

  • 73 Asantaṃ bhāvanamiccheyya [asantaṃ bhāvamiccheyya (syā.), asantabhāvanamiccheyya (ka.)], purekkhārañca bhikkhusu;
    Āvāsesu ca issariyaṃ, pūjā parakulesu ca.
    無德者有非份之求,要在眾比丘中居先,
    要在寺院裡掌主權,及貪求別家的禮敬。 [CFFn05-03]
  • 74 Mameva kata maññantu, gihīpabbajitā ubho;
    Mamevātivasā assu, kiccākiccesu kismici;
    Iti bālassa saṅkappo, icchā māno ca vaḍḍhati.
    願居士出家眾兩者,皆想諸事因我成就。
    無論一切大小的事,讓他們聽我的指示。
    這就是愚人的想法,其貪欲與我慢增長。

  • 75 Aññā hi lābhūpanisā, aññā nibbānagāminī;
    Evametaṃ abhiññāya, bhikkhu buddhassa sāvako;
    Sakkāraṃ nābhinandeyya, vivekamanubrūhaye.

    一個導向世俗成就,另一個則導向涅槃;
    如是明瞭此中差別,身為佛弟子的比丘,
    不應樂於世俗利養,應該致力培育捨離。

Bālavaggo pañcamo niṭṭhito.

愚人品第五完畢


注釋:

[CFFn05-01]〔敬法法師註05-01〕 16 一由旬大約有七英里。
[CFFn05-02]〔敬法法師註05-02〕 17 註釋: 頭顱 是指智慧。
[CFFn05-03]〔敬法法師註05-03〕 18 註釋: 以及別家的禮敬 (pūjā parakulesu ca):對於不是父母親,也不是親戚的(別人家),他如此期望他們以四資具來禮敬:「啊,願他們只給我,而不是(供養給)其他人!」


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )