namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第一:雙品(《法句經》, Dhammapada, YAMAKAVAGGO, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




第一:雙品

  • 1 Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;
    Manasā ce paduṭṭhena, bhāsati vā karoti vā;
    Tato naṃ dukkhamanveti, cakkaṃva vahato padaṃ.

    諸法以意為前導,以意為主由意造。 [CFFn01-01]
    若人透過污染意,他或說話或造作,
    從此痛苦跟隨他,如輪隨拉車(牛)之足。

  • 2 Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;
    Manasā ce pasannena, bhāsati vā karoti vā;
    Tato naṃ sukhamanveti, chāyāva anapāyinī [anupāyinī (ka.)].

    諸法以意為前導,以意為主由意造。
    若人透過清淨意,他或說話或造作,
    從此快樂跟隨他,猶如影子不離身。

  • 3 Akkocchi maṃ avadhi maṃ, ajini [ajinī (?)] maṃ ahāsi me;
    Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.
    「他辱罵我毆打我,他擊敗我掠奪我。」
    若人心懷此想法,他們之恨不會止。
  • 4. Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;
    Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.
    「他辱罵我毆打我,他擊敗我掠奪我。」
    若人不懷此想法,他們之恨會止息。

  • 5 Na hi verena verāni, sammantīdha kudācanaṃ;
    Averena ca sammanti, esa dhammo sanantano.
    於這世上確如此,以恨止恨不曾有,
    唯有無恨能止恨,這是永恆的真理。

  • 6 Pare ca na vijānanti, mayamettha yamāmase;
    Ye ca tattha vijānanti, tato sammanti medhagā.

    但是他人不知道:「於此我們將滅亡。」 [CFFn01-02]
    知道這點的人們,爭論因此得止息。

  • 7 Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;
    Bhojanamhi cāmattaññuṃ, kusītaṃ hīnavīriyaṃ;
    Taṃ ve pasahati māro, vāto rukkhaṃva dubbalaṃ.
    住於觀淨美,諸根沒克制,
    於食不知足,怠惰不精進,
    魔王制伏他,如風吹弱樹。
  • 8 Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;
    Bhojanamhi ca mattaññuṃ, saddhaṃ āraddhavīriyaṃ;
    Taṃ ve nappasahati māro, vāto selaṃva pabbataṃ.
    住於觀不淨,諸根善克制,
    於食且知足,具信且精進,
    魔無法制他,如風吹石山。

  • 9 Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati;
    Apeto damasaccena, na so kāsāvamarahati.
    該人還未除污染,但卻身上穿袈裟,
    沒有自制不真實,穿著袈裟他不配。
  • 10 Yo ca vantakasāvassa, sīlesu susamāhito;
    Upeto damasaccena, sa ve kāsāvamarahati.
    該人已經除污染 [CFFn01-03] ,善於持守其戒行,
    具備自制與真實,的確他配穿袈裟。

  • 11 Asāre sāramatino, sāre cāsāradassino;
    Te sāraṃ nādhigacchanti, micchāsaṅkappagocarā.
    思無內涵為有內涵,視有內涵為無內涵。
    擁有此邪思惟的人,他們不能達到內涵。
  • 12 Sārañca sārato ñatvā, asārañca asārato;
    Te sāraṃ adhigacchanti, sammāsaṅkappagocarā.
    知有內涵為有內涵,知無內涵為無內涵。
    擁有此正思惟的人,他們能夠達到內涵。

  • 13 Yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati;
    Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.
    就像雨可以滲透蓋得不好的屋子,
    貪欲亦可滲透尚未受到培育的心。
  • 14 Yathā agāraṃ suchannaṃ, vuṭṭhī na samativijjhati;
    Evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhati.
    就像雨不能滲透蓋得很好的屋子,
    貪欲亦滲不透已被良好培育的心。 [CFFn01-04]

  • 15 Idha socati pecca socati, pāpakārī ubhayattha socati;
    So socati so vihaññati, disvā kammakiliṭṭhamattano.

    此世他悲哀,來世他悲哀,
    造惡者於兩處都是悲哀。
    見到自己污穢的行為後,
    他感到悲哀,他感到苦惱。

  • 16 Idha modati pecca modati, katapuñño ubhayattha modati;
    So modati so pamodati, disvā kammavisuddhimattano.
    此世他喜悅,來世他喜悅,
    行善者於兩處都是喜悅。
    見到自己清淨的行為後,
    他感到喜悅,非常的喜悅。

  • 17 Idha tappati pecca tappati, pāpakārī [pāpakāri (?)] ubhayattha tappati;
    ‘‘Pāpaṃ me kata’’nti tappati, bhiyyo [bhīyo (sī.)] tappati duggatiṃ gato.

    此世他受苦,來世他受苦,
    造惡者在兩處都遭受痛苦。
    想到「我造了惡」時他痛苦。
    去到惡趣時,他更加痛苦。

  • 18 Idha nandati pecca nandati, katapuñño ubhayattha nandati;
    ‘‘Puññaṃ me kata’’nti nandati, bhiyyo nandati suggatiṃ gato.

    此世他快樂,來世他快樂,
    行善者在兩處都感到快樂。
    想到「我造了福」時他快樂。
    去到善趣時,他更加快樂。

  • 19 Bahumpi ce saṃhita [sahitaṃ (sī. syā. kaṃ. pī.)] bhāsamāno, na takkaro hoti naro pamatto;
    Gopova gāvo gaṇayaṃ paresaṃ, na bhāgavā sāmaññassa hoti.
    即使背誦許多經,放逸者不實行它,
    猶如牧者數他牛,沒得分享沙門份。
  • 20 Appampi ce saṃhita bhāsamāno, dhammassa hoti [hotī (sī. pī.)] anudhammacārī;
    Rāgañca dosañca pahāya mohaṃ, sammappajāno suvimuttacitto;
    Anupādiyāno idha vā huraṃ vā, sa bhāgavā sāmaññassa hoti.
    即使背誦少許經,依法之人依法行,
    捨棄了貪和瞋痴,具備正知心全解,
    今生來世不執著,他得分享沙門份。 [CFFn01-05]

Yamakavaggo pañhamo niññhito 雙品第一完畢


注釋:

[CFFn01-01]〔敬法法師註01-01〕 1 於此,法是指五蘊中的受、想、行,意則是指識。
[CFFn01-02]〔敬法法師註01-02〕 2 註釋:於此,「 他人 」(pare)是指除了智者們之外,其他製造爭論的人就是他人。
[CFFn01-03]〔敬法法師註01-03〕 3 註釋:「 已去除污染之人 」(vantakasāv'assa)是已透過四道去除污染、棄除污染、斷除污染之人。
[CFFn01-04]〔敬法法師註01-04〕 4 註釋:「 良好培育 」是於止觀禪法得到良好培育。
[CFFn01-05]〔敬法法師註01-05〕 5 註:沙門份是指道果。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )