namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


入相應對讀(入法相應對讀) (巴利三藏 相應部) Parallel Reading of Okkanta-saṃyuttaṃ (Recurring)


Okkanta-saṃyuttaṃ 入相應, Recurring


本對讀包含下列數個版本,請自行勾選欲對讀之版本 (感恩 Siong-Ui Te 師兄 提供程式支援):

sn25.1
巴利原典(CSCD) [1]

4. Okkantasaṃyuttaṃ

1. Cakkhusuttaṃ

  1. Sāvatthinidānaṃ . ‘‘Cakkhuṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; sotaṃ aniccaṃ vipariṇāmi aññathābhāvi; ghānaṃ aniccaṃ vipariṇāmi aññathābhāvi; jivhā aniccā vipariṇāmī aññathābhāvī [vipariṇāminī aññathābhāvinī (?)]; kāyo anicco vipariṇāmī aññathābhāvī; mano anicco vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati – ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca [abhabbova (sī. syā. kaṃ.)] tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’’.

‘‘Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati – ‘dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’. Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati – ‘sotāpanno avinipātadhammo niyato sambodhiparāyano’’’ti. Paṭhamaṃ.

漢譯(莊春江) [2]

25.(4).入相應

相應部25相應1經/ 眼經 (入相應/蘊篇/如來記說)(莊春江譯)

起源於舍衛城。

「比丘們!眼是無常的、變易、變異;耳是無常的、變易、變異;鼻是無常的、變易、變異;舌是無常的、變易、變異;身是無常的、變易、變異;意是無常的、變易、變異。

比丘們!凡這樣信與勝解這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨信行者,他不可能會造那些往生地獄、畜生界、餓鬼界的業,不可能到死時還不證入流果。

比丘們!凡以慧這樣足夠地沈思而接受這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨法行者,他不可能會造那些往生地獄、畜生界、餓鬼界的業,不可能到死時還不證入流果。

比丘們!凡這麼知、這麼見這些法者,這被稱為不墮惡趣法、決定、以正覺為彼岸的入流者。」

漢譯(蕭式球 譯, 香港志蓮淨苑) [3]

25 入法相應 相應部.二十五.入法相應

一.眼

這是我所聽見的:

有一次,世尊住在舍衛城的祇樹給孤獨園。

在那裏,世尊對比丘說: “比丘們。”

比丘回答世尊: “大德。”

世尊說: “比丘們,眼是無常、會變壞、會改變的,耳是無常、會變壞、會改變的,鼻是無常、會變壞、會改變的,舌是無常、會變壞、會改變的,身是無常、會變壞、會改變的,意是無常、會變壞、會改變的。

“比丘們,對這些法義有敬信、有嚮往的人,稱為一位隨信行。他進入正確的道路,進入善人之地,超越凡夫之地;不會造帶來投生地獄、畜生、餓鬼的業,不會在命終的時候也不能證悟須陀洹果。

“比丘們,通過智慧,對這些法義有一定程度理解的人,稱為一位隨法行。他進入正確的道路,進入善人之地,超越凡夫之地;不會造帶來投生地獄、畜生、餓鬼的業,不會在命終的時候也不能證悟須陀洹果。

“比丘們,對這些法義有知有見的人,稱為一位須陀洹。他不會墮落惡道、肯定會得到覺悟。”

sn25.2
巴利原典(CSCD) [1]

2. Rūpasuttaṃ

  1. Sāvatthinidānaṃ. ‘‘Rūpā, bhikkhave, aniccā vipariṇāmino aññathābhāvino; saddā aniccā vipariṇāmino aññathābhāvino; gandhā aniccā vipariṇāmino aññathābhāvino ; rasā aniccā vipariṇāmino aññathābhāvino; phoṭṭhabbā aniccā vipariṇāmino aññathābhāvino; dhammā aniccā vipariṇāmino aññathābhāvino. Yo , bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’’.

‘‘Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati – ‘dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’. Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati – ‘sotāpanno avinipātadhammo niyato sambodhiparāyano’’’ti. Dutiyaṃ.

漢譯(莊春江) [2]

相應部25相應2經/ 色經 (入相應/蘊篇/如來記說)(莊春江譯)

起源於舍衛城。

「比丘們!色是無常的、變易、變異;聲是無常的、變易、變異;氣味是無常的、變易、變異;味道是無常的、變易、變異;所觸是無常的、變易、變異;法是無常的、變易、變異。

比丘們!這樣信與勝解這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨信行者,他不可能會造那些往生地獄、畜生界、餓鬼界的業,不可能到死時還不證入流果。

比丘們!凡以慧這樣足夠地沈思而接受這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨法行者,他不可能會造那些往生地獄、畜生界、餓鬼界的業,不可能到死時還不證入流果。

比丘們!凡這麼知、這麼見這些法者,這被稱為不墮惡趣法、決定、以正覺為彼岸的入流者。」

漢譯(蕭式球 譯, 香港志蓮淨苑) [3]

二.色

……色是無常、會變壞、會改變的,聲是無常、會變壞、會改變的,香是無常、會變壞、會改變的,味是無常、會變壞、會改變的,觸是無常、會變壞、會改變的,法是無常、會變壞、會改變的……(這篇經文以至第九經除了譯出來的經文之外,其餘部份跟第一經相同)……

sn25.3
巴利原典(CSCD) [1]

3. Viññāṇasuttaṃ

  1. Sāvatthinidānaṃ. ‘‘Cakkhuviññāṇaṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi. Yo bhikkhave…pe… sambodhiparāyano’’ti. Tatiyaṃ.
漢譯(莊春江) [2]

相應部25相應3經/ 識經 (入相應/蘊篇/如來記說)(莊春江譯)

起源於舍衛城。

「比丘們!眼識是無常的、變易、變異;耳識……鼻識……舌識……身識……意識是無常的、變易、變異。

比丘們!……(中略)以正覺為彼岸的入流者。」

漢譯(蕭式球 譯, 香港志蓮淨苑) [3]

三.識

……眼識是無常、會變壞、會改變的,耳識是無常、會變壞、會改變的,鼻識是無常、會變壞、會改變的,舌識是無常、會變壞、會改變的,身識是無常、會變壞、會改變的,意識是無常、會變壞、會改變的……

sn25.4
巴利原典(CSCD) [1]

4. Samphassasuttaṃ

  1. Sāvatthinidānaṃ. ‘‘Cakkhusamphasso, bhikkhave, anicco vipariṇāmī aññathābhāvī ; sotasamphasso… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso anicco vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī…pe… sambodhiparāyano’’’ti. Catutthaṃ.
漢譯(莊春江) [2]

相應部25相應4經/ 觸經 (入相應/蘊篇/如來記說)(莊春江譯)

起源於舍衛城。

「比丘們!眼觸是無常的、變易、變異;耳觸……鼻觸……舌觸……身觸……意觸是無常的、變易、變異。

比丘們!這樣信與勝解這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨信行者,……(中略)以正覺為彼岸的入流者。」

漢譯(蕭式球 譯, 香港志蓮淨苑) [3]

四.觸

……眼觸是無常、會變壞、會改變的,耳觸是無常、會變壞、會改變的,鼻觸是無常、會變壞、會改變的,舌觸是無常、會變壞、會改變的,身觸是無常、會變壞、會改變的,意觸是無常、會變壞、會改變的……

sn25.5
巴利原典(CSCD) [1]

5. Samphassajāsuttaṃ

  1. Sāvatthinidānaṃ . ‘‘Cakkhusamphassajā, bhikkhave, vedanā aniccā vipariṇāmī aññathābhāvī; sotasamphassajā vedanā…pe… ghānasamphassajā vedanā…pe… jivhāsamphassajā vedanā…pe… kāyasamphassajā vedanā…pe… manosamphassajā vedanā aniccā vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī…pe… sambodhiparāyano’’’ti. Pañcamaṃ.
漢譯(莊春江) [2]

相應部25相應5經/ 觸所生經 (入相應/蘊篇/如來記說)(莊春江譯)

起源於舍衛城。

「比丘們!眼觸所生受是無常的、變易、變異;耳觸所生受……(中略)鼻觸所生受……(中略)舌觸所生受……(中略)身觸所生受……(中略)意觸所生受是無常的、變易、變異。

比丘們!這樣信與勝解這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨信行者,……(中略)以正覺為彼岸的入流者。」

漢譯(蕭式球 譯, 香港志蓮淨苑) [3]

五.受

……眼觸所生的受是無常、會變壞、會改變的,耳觸所生的受是無常、會變壞、會改變的,鼻觸所生的受是無常、會變壞、會改變的,舌觸所生的受是無常、會變壞、會改變的,身觸所生的受是無常、會變壞、會改變的,意觸所生的受是無常、會變壞、會改變的……

sn25.6
巴利原典(CSCD) [1]

6. Rūpasaññāsuttaṃ

  1. Sāvatthinidānaṃ . ‘‘Rūpasaññā, bhikkhave, aniccā vipariṇāmī aññathābhāvī; saddasaññā… gandhasaññā… rasasaññā… phoṭṭhabbasaññā… dhammasaññā aniccā vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī…pe… sambodhiparāyano’’’ti. Chaṭṭhaṃ.
漢譯(莊春江) [2]

相應部25相應6經/ 色之想經 (入相應/蘊篇/如來記說)(莊春江譯)

起源於舍衛城。

「比丘們!色之想是無常的、變易、變異;聲之想……氣味之想……味道之想……所觸之想……法之想是無常的、變易、變異。

比丘們!這樣信與勝解這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨信行者,……(中略)以正覺為彼岸的入流者。」

漢譯(蕭式球 譯, 香港志蓮淨苑) [3]

六.想

……色想是無常、會變壞、會改變的,聲想是無常、會變壞、會改變的,香想是無常、會變壞、會改變的,味想是無常、會變壞、會改變的,觸想是無常、會變壞、會改變的,法想是無常、會變壞、會改變的……

sn25.7
巴利原典(CSCD) [1]

7. Rūpasañcetanāsuttaṃ

  1. Sāvatthinidānaṃ. ‘‘Rūpasañcetanā, bhikkhave, aniccā vipariṇāmī aññathābhāvī; saddasañcetanā… gandhasañcetanā… rasasañcetanā… phoṭṭhabbasañcetanā… dhammasañcetanā aniccā vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī…pe… sambodhiparāyano’’’ti. Sattamaṃ.
漢譯(莊春江) [2]

相應部25相應7經/ 色之思經 (入相應/蘊篇/如來記說)(莊春江譯)

起源於舍衛城。

「比丘們!色之思是無常的、變易、變異;聲之思……氣味之思……味道之思……所觸之思……法之思是無常的、變易、變異。

比丘們!這樣信與勝解這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨信行者,……(中略)以正覺為彼岸的入流者。」

漢譯(蕭式球 譯, 香港志蓮淨苑) [3]

七.思

……色思是無常、會變壞、會改變的,聲思是無常、會變壞、會改變的,香思是無常、會變壞、會改變的,味思是無常、會變壞、會改變的,觸思是無常、會變壞、會改變的,法思是無常、會變壞、會改變的……

sn25.8
巴利原典(CSCD) [1]

8. Rūpataṇhāsuttaṃ

  1. Sāvatthinidānaṃ . ‘‘Rūpataṇhā, bhikkhave, aniccā vipariṇāmī aññathābhāvī; saddataṇhā… gandhataṇhā… rasataṇhā… phoṭṭhabbataṇhā… dhammataṇhā aniccā vipariṇāmī aññathābhāvī . Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī…pe… sambodhiparāyano’’’ti. Aṭṭhamaṃ.
漢譯(莊春江) [2]

相應部25相應8經/ 色之渴愛經 (入相應/蘊篇/如來記說)(莊春江譯)

起源於舍衛城。

「比丘們!色之渴愛是無常的、變易、變異;聲之渴愛……氣味之渴愛……味道之渴愛……所觸之渴愛……法之渴愛是無常的、變易、變異。

比丘們!這樣信與勝解這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨信行者,……(中略)以正覺為彼岸的入流者。」

漢譯(蕭式球 譯, 香港志蓮淨苑) [3]

八.愛

……色愛是無常、會變壞、會改變的,聲愛是無常、會變壞、會改變的,香愛是無常、會變壞、會改變的,味愛是無常、會變壞、會改變的,觸愛是無常、會變壞、會改變的,法愛是無常、會變壞、會改變的……

sn25.9
巴利原典(CSCD) [1]

9. Pathavīdhātusuttaṃ

  1. Sāvatthinidānaṃ. ‘‘Pathavīdhātu, bhikkhave, aniccā vipariṇāmī aññathābhāvī; āpodhātu… tejodhātu… vāyodhātu… ākāsadhātu… viññāṇadhātu aniccā vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati ‘saddhānusārī…pe… sambodhiparāyano’’’ti. Navamaṃ.
漢譯(莊春江) [2]

相應部25相應9經/ 地界經 (入相應/蘊篇/如來記說)(莊春江譯)

起源於舍衛城。

「比丘們!地界是無常的、變易、變異;水界……火界……風界……虛空界……識界是無常的、變易、變異。

比丘們!這樣信與勝解這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨信行者,……(中略)以正覺為彼岸的入流者。」

漢譯(蕭式球 譯, 香港志蓮淨苑) [3]

九.界

……地界是無常、會變壞、會改變的,水界是無常、會變壞、會改變的,火界是無常、會變壞、會改變的,風界是無常、會變壞、會改變的,空界是無常、會變壞、會改變的,識界是無常、會變壞、會改變的……

sn25.10
巴利原典(CSCD) [1]

10. Khandhasuttaṃ

  1. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; vedanā aniccā vipariṇāmī aññathābhāvī; saññā… saṅkhārā aniccā vipariṇāmino aññathābhāvino; viññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi . Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ , sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’’.

‘‘Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati – ‘dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’. Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati – ‘sotāpanno avinipātadhammo niyato sambodhiparāyano’’’ti. Dasamaṃ.

Okkantasaṃyuttaṃ [okkantikasaṃyuttaṃ (pī. ka.)] samattaṃ.

Tassuddānaṃ –

Cakkhu rūpañca viññāṇaṃ, phasso ca vedanāya ca;
Saññā ca cetanā taṇhā, dhātu khandhena te dasāti.
漢譯(莊春江) [2]

相應部25相應10經/ 蘊經 (入相應/蘊篇/如來記說)(莊春江譯)

起源於舍衛城。

「比丘們!色是無常的、變易、變異;受是無常的、變易、變異;想……行是無常的、變易、變異;識是無常的、變易、變異。

比丘們!凡這樣信與勝解這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨信行者,他不可能會造那些往生地獄、畜生界、餓鬼界的業,不可能到死時還不證入流果。

比丘們!凡以慧這樣足夠地沈思而接受這些法者,這被稱為已進入正性決定、已進入善士地、超越凡夫地的隨法行者,他不可能會造那些往生地獄、畜生界、餓鬼界的業,不可能到死時還不證入流果。

比丘們!凡這麼知、這麼見這些法者,這被稱為不墮惡趣法、決定、以正覺為彼岸的入流者。」

入相應完成,其攝頌:

「眼、色、識,觸與受,
 想、思、渴愛,界與蘊,它們為十則。」
漢譯(蕭式球 譯, 香港志蓮淨苑) [3]

十.蘊

這是我所聽見的:

有一次,世尊住在舍衛城的祇樹給孤獨園。

在那裏,世尊對比丘說: “比丘們。”

比丘回答世尊: “大德。”

世尊說: “比丘們,色是無常、會變壞、會改變的,受是無常、會變壞、會改變的,想是無常、會變壞、會改變的,行是無常、會變壞、會改變的,識是無常、會變壞、會改變的。

“比丘們,對這些法義有敬信、有嚮往的人,稱為一位隨信行。他進入正確的道路,進入善人之地,超越凡夫之地;不會造帶來投生地獄、畜生、餓鬼的業,不會在命終的時候也不能證悟須陀洹果。

“比丘們,通過智慧,對這些法義有一定程度理解的人,稱為一位隨法行。他進入正確的道路,進入善人之地,超越凡夫之地;不會造帶來投生地獄、畜生、餓鬼的業,不會在命終的時候也不能證悟須陀洹果。

“比丘們,對這些法義有知有見的人,稱為一位須陀洹。他不會墮落惡道、肯定會得到覺悟。”

入法相應完



備註:

[1](1, 2, 3, 4, 5, 6, 7, 8, 9, 10) 請參考: The Pāḷi Tipitaka *http://www.tipitaka.org/* (請於左邊選單“Tipiṭaka Scripts”中選 Roman → Web → Tipiṭaka (Mūla) → Suttapiṭaka → Saṃyuttanikāya → Khandhavaggapāḷi → 4. Okkantasaṃyuttaṃ )。或可參考 【國際內觀中心】(Vipassana Meditation (As Taught By S.N. Goenka in the tradition of Sayagyi U Ba Khin)所發行之《第六次結集》(巴利大藏經) CSCD ( Chaṭṭha Saṅgāyana CD)。]
[2](1, 2, 3, 4, 5, 6, 7, 8, 9, 10) 請參考: 臺灣【莊春江工作站】漢譯 相應部/Saṃyuttanikāyo → 25.入相應(請點選經號進入):
[3](1, 2, 3, 4, 5, 6, 7, 8, 9, 10) 請參考: 香港【志蓮淨苑】文化部--佛學園圃--5. 南傳佛教 -- 5.1.巴利文佛典選譯-- 5.1.3.相應部(或 志蓮淨苑文化部--研究員工作--研究文章 ) → 5.1.3.相應部: 25 入法相應

巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )