namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


法輪轉起經 (Dhammacakkappavattanasuttaṃ, 莊春江 譯 )



(原始出處: 莊春江工作站 -- 相應部56相應11經/法輪轉起經(諦相應/大篇/修多羅) (http://agama.buddhason.org/SN/SN1708.htm)

(SN.56.11 11/07/2016 14:59:33 更新)


sn56.011 Dhammacakkappavattanasuttaṃ 莊春江
漢譯相應部經文 巴利語經文
2.法輪轉起品
相應部56相應11經/法輪轉起經(諦相應/大篇/修多羅)(莊春江譯)

1081.  有一次 [CFn001] ,世尊 [CFn002] 住在波羅奈鹿野苑的仙人墜落處。

在那裡,世尊召喚[那]群五比丘 [CFn003] 們:

「比丘們!有兩個極端,不應該被出家人實行,哪兩個呢?這在欲上之欲樂的實行:下劣的、粗俗的、一般人的、非聖者的、無益的,以及這自我折磨的實行:苦的、非聖者的、無益的。比丘們!不往這兩個極端後,有被如來 [CFn004] 現正覺 [CFn005] 、作眼、作智 [CFn006] ,導向寂靜、證智 [CFn007] 、正覺 [CFn008] 、涅槃的中道 [CFn009]

2. Dhammacakkappavattanavaggo
SN.56.11/(1) Dhammacakkappavattanasuttaṃ

  1. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi– “dveme, bhikkhave, antā pabbajitena na sevitabbā. Katame dve? Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete kho, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati”.

比丘們!但什麼是那被如來現正覺、作眼、作智,導向寂靜、證智、正覺、涅槃的中道呢?就是這八支聖道 [CFn010] ,即:正見、正志、正語、正業、正命、正精進、正念、正定。

比丘們!這是那被如來現正覺、作眼、作智,導向寂靜、證智、正覺、涅槃的中道。

“Katamā ca sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

而,比丘們!這是苦聖諦:生是苦,老也是苦,病也是苦,死也是苦,與不愛的結合是苦,與所愛的別離是苦,所求不得也是苦;總括之,五取蘊是苦。

而,比丘們!這是苦集聖諦:是這導致再生、伴隨歡喜與貪、到處歡喜 [CFn011] 的渴愛,即:欲的渴愛 [CFn012] 、有的渴愛 [CFn013] 、虛無的渴愛 [CFn014]

而,比丘們!這是苦滅聖諦:就是那渴愛的無餘褪去與滅 [CFn015] 、捨棄、斷念 [CFn016] 、解脫、無依住 [CFn017]

而,比丘們!這是導向苦滅道跡 [CFn018] 聖諦:就是這八支聖道 [CFn010] ,即:正見、……(中略)正定。

“Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ– jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ– saṃkhittena pañcupādānakkhandhā dukkhā. Idaṃ kho pana, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ– yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ kho pana, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ– yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ– ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.

『這是苦聖諦』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

『這苦聖諦應該被遍知 [CFn019] 』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

『這苦聖諦已被遍知』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

“‘Idaṃ dukkhaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyan’ti me, bhikkhave, pubbe …pe… udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

『這是苦集聖諦』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

『這苦集聖諦應該被捨斷』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

『這苦集聖諦已被捨斷』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

“‘Idaṃ dukkhasamudayaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban’ti me, bhikkhave, pubbe …pe… udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahīnan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

『這是苦滅聖諦』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

『這苦滅聖諦應該被作證』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

『這苦滅聖諦已被作證』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

“‘Idaṃ dukkhanirodhaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban’ti me, bhikkhave, pubbe …pe… udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikatan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

『這是導向苦滅道跡聖諦』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

『這導向苦滅道跡聖諦應該被修習 [CFn020] 』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

『這導向苦滅道跡聖諦已被修習』:比丘們!在以前所不曾聽過的法上,我的眼生起,智生起,慧生起,明生起,光生起。

“‘Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabban’ti me, bhikkhave, pubbe …pe… udapādi. ‘Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
比丘們!只要我對這四聖諦三轉 [CFn021] 、十二行相 [CFn022] 沒有這麼已善清淨的如實智見,我在這包括天、魔、梵的世間;包括沙門 [CFn023] 、婆羅門 [CFn024] 、天、人的世代 [CFn025] 中,不自稱『已現正覺無上遍正覺』。 “Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.

比丘們!但自從我對這四聖諦三轉、十二行相有這麼已善清淨的如實智見後,我在這包括天、魔、梵的世間;包括沙門、婆羅門、天、人的世代中,才自稱『已現正覺無上遍正覺』。又,我的智與見 [CFn026] 生起:『我的解脫不可動搖,這是我最後一次的生,現在,不再有再生了。』」

這就是世尊所說,悅意的[那]群五比丘們歡喜世尊之所說。

“Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi– ‘akuppā me vimutti, ayamantimā jāti, natthidāni punabbhavo’”ti. Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti.

而當這個解說被說時 [CFn027] ,尊者 [CFn028] 憍陳如的遠塵、離垢之法眼 [CFn029] 生起:

「凡任何集法 [CFn030] 都是滅法。」

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi– “yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman”ti.

而且,當法輪被世尊轉動了,諸地居天發聲道:

「在波羅奈鹿野苑的仙人墜落處,這無上法輪已被世尊轉動了,必將不被任何沙門、婆羅門、天、魔、梵,或世間中任何者反轉。」

聽到諸地居天的聲音後,四大天王之諸天也發聲道:

「在波羅奈鹿野苑的仙人墜落處,這無上法輪已被世尊轉動了,必將不被任何沙門、婆羅門、天、魔、梵,或世間中任何者反轉。」

聽到四大天王諸天的聲音後,三十三天諸天……(中略)焰摩諸天……(中略)兜率諸天……(中略)化樂諸天……(中略)他化自在諸天……(中略)梵眾天諸天發聲道:

「在波羅奈鹿野苑的仙人墜落處,這無上法輪已被世尊轉動了,必將不被任何沙門、婆羅門、天、魔、梵,或世間中任何者反轉。」

Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ – “etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā saddamanussāvesuṃ– “etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti. Cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā …pe… yāmā devā …pe… tusitā devā …pe… nimmānaratī devā …pe… paranimmitavasavattī devā …pe… brahmakāyikā devā saddamanussāvesuṃ– “etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.

像這樣,在那剎那,(在那頃刻,)在那片刻,聲音傳出直到梵天世界。

這十千世界震動、搖動、顫動,無量偉大的光明出現於世間,勝過了諸天眾的天威。

Itiha tena khaṇena (tena layena) tena muhuttena yāva brahmalokā saddo abbhuggacchi. Ayañca dasasahassilokadhātu saṅkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaṃ devānubhāvanti.

那時,世尊自說這優陀那 [CFn031]

「先生 [CFn032] !憍陳如確實已了知,先生!憍陳如確實已了知了。」

這樣,因此,尊者憍陳如就有「阿若憍陳如 [CFn033] 」那樣的名字。

Atha kho bhagavā imaṃ udānaṃ udānesi– “aññāsi vata, bho, koṇḍañño, aññāsi vata, bho, koṇḍañño”ti! Iti hidaṃ āyasmato koṇḍaññassa ‘aññāsikoṇḍañño’ tveva nāmaṃ ahosīti. Paṭhamaṃ.

備註:

[CFn001]〔莊 註001〕 「一時」,南傳作「有一次」(ekaṃ samayaṃ,直譯為「一時」),菩提比丘長老英譯為「有一次」(On one occasion)。
[CFn002]〔莊 註002〕 「世尊;眾祐」(bhagavā,音譯為「婆伽婆;婆伽梵;薄伽梵」,義譯為「有幸者」,古譯為「尊祐」),菩提比丘長老英譯為「幸福者」(the Blessed One)。
[CFn003]〔莊 註003〕 「比丘;苾芻」(bhikkhu,義譯為「乞食者」) ,女性音譯為「比丘尼」(bhikkhunī),菩提比丘長老英譯照錄不譯。按:「比丘」即「乞食」(bhikkha)的「稱呼語態」,而「乞食者」(bhikkhaka)為「乞食」的「形容詞化」,「比丘」與「乞食者」在通俗話語中是同義詞,但佛教僧團中「比丘」有其特定的附加條件與意義,而成為「比丘」是「乞食者」,但「乞食者」不一定都是「比丘」的情況。
[CFn004]〔莊 註004〕 「如來」(tathāgato,另音譯為「多陀阿伽度;多薩阿竭」),菩提比丘長老英譯照錄不譯,其含意可以指佛陀,也可以是世俗語言中生死流轉的生命主體,參看《如來藏之研究》p.12。
[CFn005]〔莊 註005〕 「(已)現正覺」(abhisambuddha),菩提比丘長老英譯為「完全開化」(fully enlightened)或「醒悟」(awakened)。按:這是「對;向」(abhi)與「正覺」(sambuddha)的複合詞,表示「正覺的體證」。
[CFn006]〔莊 註006〕 「成眼、成智(MA);眼生、智生(AA)」,南傳作「作眼、作智」(cakkhukaraṇī ñāṇakaraṇī),菩提比丘長老英譯為「給予眼光,給予理解」(giving vision, giving knowledge) ,或「給予眼光立起,給予理解立起」(gives rise to vision, gives rise to knowledge, SN.56.11)。或「眼生起,智生起」(cakkhuṃ udapādi, ñāṇaṃ udapādi),菩提比丘長老英譯為「產生眼光、理解」(arose vision, knowledge, SN.56.11)。
[CFn007]〔莊 註007〕 「證智」(abhiñña),菩提比丘長老英譯為「直接的理解」(direct knowledge)。
[CFn008]〔莊 註008〕 「等覺;正覺」(sambodhi,音譯為「三菩提」),菩提比丘長老英譯為「啟發;開化」(enlightenment)。按:這是指「證得了生死解脫」。
[CFn009]〔莊 註009〕 「中道(SA/MA);處中之道(AA)」,南傳作「中道」(majjhimā paṭipadā),菩提比丘長老英譯為「中間道路」(the Middle Way)。
[CFn010](1, 2) 〔莊 註010〕 「八聖道;八正道;八真行;八真直行;賢聖八道品;賢聖八品道」,南傳作「八支聖道」(ariyo aṭṭhaṅgiko maggo, Ariyañcaṭṭhaṅgikaṃ maggaṃ),菩提比丘長老英譯為「八層的高潔之路」(Noble Eightfold Path)。其內容個別比對,參看《雜阿含70經》
[CFn011]〔莊 註011〕 「當來有愛(SA);當來有樂欲;愛樂彼彼有起;未來有愛;此愛當受未來有(MA)」,南傳作「導致再生的渴愛」(taṇhāya ponobbhavikāya,ponobhavikā為punabbhava的形容詞化,直譯為「再有的」),菩提比丘長老英譯為「導向重新存在」(that leads to renewed existence)。「貪喜俱」(SA)、「喜欲共俱;與喜欲俱」(MA),南傳作「伴隨歡喜與貪」(nandirāgasahagatā,直譯為「喜貪共行」),菩提比丘長老英譯為「由歡樂與慾望陪同」(accompanied by delight and lust)。「彼彼樂著」(SA)、「共俱求彼彼有;愛樂彼彼有起;願彼彼有」(MA),南傳作「到處歡喜」(tatratatrābhinandinī,直譯為「彼彼歡喜」),菩提比丘長老英譯為「到處尋歡樂」(seeking delight here and there)。
[CFn012]〔莊 註012〕 「欲的渴愛」(kāmataṇhā,另譯為「欲愛」),菩提比丘長老英譯為「為求感官快樂的渴望」(craving for sensual pleasures)。
[CFn013]〔莊 註013〕 「有的渴愛」(bhavataṇhā,另譯為「有愛;存在的渴愛」),菩提比丘長老英譯為「為求存在的渴望」(craving for existence)。「有」(bhava)即十二緣起的「有支」。
[CFn014]〔莊 註014〕 「虛無的渴愛」(vibhavataṇhā,另譯為「無有愛;非有愛」),菩提比丘長老英譯為「為求根絕的渴望」(craving for extermination)。
[CFn015]〔莊 註015〕 「無餘褪去與滅」(asesavirāganirodho),菩提比丘長老英譯為「無殘餘褪去與終止」(the remainderless fading away and ceasing)。
[CFn016]〔莊 註016〕 「斷念」(paṭinissagga, paṭinissajjati,另譯為「捨遣;捨離;定棄」),菩提比丘長老英譯為「對其斷念;死心」(relinquishing of it),並解說「斷念」主要用在毘婆舍那階段,對所有有為法經由洞察無常而積極消除雜染,發生在「安那般那念」的第十六階(參看《雜阿含803經》),「捨棄」則用在聖道成熟,可能意味著完全放棄所有執著的最後狀態,因此在意義上與涅槃緊接。
[CFn017]〔莊 註017〕 「無依住」(anālaya,另譯為「無執著;非住;非阿賴耶」),菩提比丘長老英譯為「拒絕那同一個渴愛」(rejecting of that same craving)或「不依靠它」(non-reliance on it, SN.22.103)。
[CFn018]〔莊 註018〕 「滅道跡(SA);滅道(MA)」,南傳作「導向滅道跡」(nirodhagāminiṃ paṭipadaṃ),菩提比丘長老英譯為「導向其停止的路」(the way leading to its cessation)。
[CFn019]〔莊 註019〕 「遍知」(parijānaṃ, pariñña, parijānāti),菩提比丘長老英譯為:「完全地理解」(fully understanding),並解說在經典的使用中,只有解脫阿羅漢才適合說「遍知parijānāti」(完全地理解),而只有初果以上的聖者,才適合說「自證;證知(abhijānāti)」(親身體證的知)。
[CFn020]〔莊 註020〕 「修習」(bhāveti,原意為「使有;使存在」,名詞bhāvanā,特別用在禪修的場合),菩提比丘長老英譯為「開發;發展」(develops, 名詞development),或「默想的開發;禪修」(meditative development, AN.8.36)。
[CFn021]〔莊 註021〕 「三轉」(tiparivaṭṭa),菩提比丘長老英譯為「三階段」(three phases),即對四聖諦第一轉的「知」,第二轉的「應遍知/應斷/應修/應證」以及第三轉的「已遍知/已斷/已修/已證」。後來「慧遠」(523~592AD)在其《大乘起信論義疏》中,分別以「示轉」、「勸轉」、「證轉」稱之,也很貼切。
[CFn022]〔莊 註022〕 「十二行相」(dvādasākāra),菩提比丘長老英譯為「十二種情況」(twelve aspects),這就是四聖諦在每一轉時的內容。
[CFn023]〔莊 註023〕 「沙門」(samaṇa)是婆羅門以外的出家修道者之通稱,「沙門尼」(samaṇī)為女性沙門。
[CFn024]〔莊 註024〕 「婆羅門」(brāhmaṇa,另譯為「梵志:以求往生梵天為志者」),為佛陀時代傳統宗教的宗教師,後來成為一個種姓階層,地位高於王族(剎帝利),但在阿含經中,其地位顯然已在王族之下。
[CFn025]〔莊 註025〕 「世代」(pajāya),水野弘元《巴利語辭典》作「人人」(pajā),菩提比丘長老英譯為「這一世代」(this generation)。
[CFn026]〔莊 註026〕 「智見;智與見」(ñāṇadassanaṃ, Ñāṇañca…dassanaṃ),菩提比丘長老英譯為「理解與眼光」(the knowledge and vision)。按:此處的「見」(dassanaṃ)為名詞「看見」(動詞dassati),指義理的看見(認識到;領悟到),與觀念、見解的「見」(diṭṭhi)不同。
[CFn027]〔莊 註027〕 「說此法時」,南傳作「而當這個解說被說時」(Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne),菩提比丘長老英譯為「當這個講說被說時」(while this discourse was being spoken)。按,經文中動詞「被說時」(bhaññamāne),用的是被動動詞的「現在分詞」的語態,明確表示是在說法的進行中證果的。
[CFn028]〔莊 註028〕 「尊者」(āyasmā, āyasmant,另譯為「具壽」),菩提比丘長老英譯為「尊敬的」(Venerable)。
[CFn029]〔莊 註029〕 「遠塵、離垢得法眼淨(SA);遠塵、離垢諸法法眼生(MA/DA);諸塵垢盡得法眼淨(AA)」,南傳作「遠塵、離垢之法眼」(virajaṃ vītamalaṃ dhammacakkhuṃ),菩提比丘長老英譯為「屬於正法,無塵、無瑕的眼光」(the dust-free, stainless vision of the Dhamma)。由南傳的經文來看,漢譯「法眼淨」的「淨」,是「遠塵、離垢」的同義詞,而此「法眼淨」的具體內容,依南傳經文則是:「凡任何集法都是滅法。」(yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti),菩提比丘長老英譯為「任何有起源者必歸於停止」(Whatever is subject to origination is all subject to cessation)。這裡的「法」(dhamma),菩提比丘長老英譯為「屬於……者」(subject to),而「法眼淨」這個詞,在經文中都用於「證初果」者。
[CFn030]〔莊 註030〕 「集法」(samudayadhammo),菩提比丘長老英譯為「屬於有起源者」(subject to origination),或「起源性質」(the nature of origination, SN.47.40)。這裡的「法」不是指「正法」。
[CFn031]〔莊 註031〕 「優陀那」(udānaṃ),菩提比丘長老英譯為「有所啟示的話」(inspired utterance)。印順法師解說為:「優陀那」(udāna),或音譯為鄔陀南、嗢拖南等;義譯為讚歎、自說、自然說等。Ud+van,為氣息的由中而出,發為音聲;本義為由於驚、喜、怖、悲等情感,自然抒發出來的音聲。所以古人的解說,主要為「感興語」、「自然說」二類。
[CFn032]〔莊 註032〕 「先生」(bho,原意為對平輩的稱呼),菩提比丘長老英譯為「大師」(Master),Buddhadatta英譯為「親愛的」(my dear),Maurice Walshe先生英譯為「朋友」(friend)。
[CFn033]〔莊 註033〕 「阿若憍陳如」(aññāsikoṇḍañña),「阿若」(aññā)為音譯,義譯為「已了知」,「拘鄰」(koṇḍañña)為「憍陳如」的另譯,菩提比丘長老英譯為「已了知的憍陳如」(koṇḍañña Who Has Understood)。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )