namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


Mahāsamayasuttaṃ (PTS)



[PTS Vol D - 2] [z D /] [f II /]
[PTS Page 001] [q 1/]
[BJT Vol D - 2] [z D /] [w II /]
[BJT Page 002] [x 2/]

Suttantapiṭake

Dīghanikāyo
(Dutiyo bhāgo)
Mahāvaggo

Namo tassa bhagavato arahato sammā sambuddhassa.


7. [PTS Page 253] [q 253/] mahāsamayasuttaṃ

  1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati kapivatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātuhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Atha kho catunnaṃ suddhavāsakāyikānaṃ devatānaṃ1 etadahosi:

"Ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi dasahi ca lokadhātūhī devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca, yannūna mayampi yena bhagavā tenupasaṅkameyyāma. Upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ2 bhāseyyāmā"ti. 2. Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṃ3 vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ [PTS Page 254] [q 254/] samiñjeyya, 4 evameva suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ, 5 atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi;

"Mahāsamayo pavanasmiṃ devakāyā samāgatā,
Āgatamha imaṃ dhammasamayaṃ dakkhitāye aparājitasaṅghanti, "

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi;

1. Devānaṃ - [PTS] syā. 2. Paccekagāthaṃ - [PTS] syā. 3. Sammiṃjitaṃ, (sīmu). 4. Sammiṃjeyya (sīmu). 5. Pāturahaṃsu [PTS.]

[BJT Page 384] [x 384/]

"Tatra bhikkhavo samādahaṃsu cittamattano ujukamakaṃsu,
Sārathīva nettāni gahetvā indriyāni rakkhanti paṇḍitā"ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

Chetvā khīlaṃ chetvā palighaṃ indakhīlaṃ ūhacca1 manejā,
Te caranti suddhā vimalā cakkhumatā sudantā susu nāgā'ti.

[PTS Page 255] [q 255/] atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

"Ye keci buddhaṃ saraṇaṃ gatāse na te gamissanti apāyabhūmiṃ2
Pahāya mānusaṃ dehaṃ devakāyaṃ paripūressanti'ti.

  1. Atha kho bhagavā bhikkhu āmantesi, "yebhuyyena bhikkhave dasasu lokadhātūsu devatā sannipatitā honti, tathāgataṃ dassanāya bhikkhusaṅghañca, ye pi te bhikkhave ahesuṃ, atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaṃparamā3 yeva devatā sannipatitā ahesuṃ seyyathāpi mayhaṃ etarahi. Ye pi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaṃparamā yeva devatā sannipattā bhavissanti, seyyathāpi mayhaṃ etarahi. Ācikkhissāmi bhikkhave devakāyānaṃ nāmāni, kittayissāmi bhikkhave devakāyānaṃ nāmāni, desissāmi bhikkhave devakāyānaṃ nāmāni. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmi"ti. "Evambhante"ti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
4. Silokamanukassāmi yattha bhummā tadassitā,
Ye sītā girigabbharaṃ4 pahitattā samāhitā.

Puthū sīhā'va sallīnā lomahaṃsāhisambhuno,
Odātamanasā suddhā vippasannā manāvilā. 5

[PTS Page 256] [q 256/] bhiyyo pañcasate ñatvā vane kāpilavatthave,
Tato āmattayī satthā sāvake sāsane rate.

Devakāyā abhikkantā te vijānātha bhikkhavo.
Te ca ātappamakaruṃ sutvā buddhassa sāsanaṃ.

  1. Uhacca (kam). 2. Apāyaṃ (sīmu. ). 3. Etaparamā (sī. ) 4. Gabbhāraṃ (sīmu. ). 5. Vippasannamanāvilā (machasaṃ [PTS]

[BJT Page 386] [x 386/]

Tesaṃ pāturahu ñāṇaṃ amanussāna dassanaṃ,
Appeke satamaddakkhuṃ sahassaṃ atha sattariṃ.
Sataṃ eke sahassānaṃ amanussānamaddasuṃ,
Appeke'nantamaddakkhuṃ disā sabbā phuṭā ahu. 1

5. Tañca sabbaṃ abhiññāya vavatthitvāna 2 cakkhumā,
Tato āmantayī satthā sāvake sāsane rate.

"Devakāyā abhikkantā te vijānātha bhikkhavo,
Ye vo'haṃ kittayissāmi girāhi anupubbaso.

Sattasahassā te yakkhā bhummā kāpilavatthavā,
Iddhimanto jutīmanto vaṇṇavanto yasassino.
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ,

Cha sahassā hemavatā yakkhā nānattavaṇṇino.
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ,

6. Sātāgirā tisahassā yakkhā nānattavaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ,

Iccete soḷasahassā yakkhā nānattavaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ,

[PTS Page 257] [q 257/] vessāmittā pañcasatā yakkhā nānatt avaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ,

Kumbhīro rājagahiko vepullassa nivesanaṃ[a]
Bhiyyo naṃ satasahassaṃ yakkhānaṃ payirupāsati
Kumbhīro rājagahiko sopāga samitiṃ vanaṃ.

7. Purimañca disaṃ rājā dhataraṭṭho pasāsati[b] gandhabbānaṃ ādhipati mahārājā yasassi so.

[A.] Kumbhīra yakṣo rājagṛhe vipule' smin naivāsikaḥ
Bhūyaḥ śata sahasrāṇa yakṣāḥ paryupāsyate (mahāmāyurī vidyā)
[B.] Pūrveṇadhṛtarāṣṭra satu dakṣiṇena virūḍhakaḥ
Paścimena virūpākṣaḥ kuberaścottarāṃdisā (mahāvastu)
1. Ahuṃ (machasaṃ). 2. Avekkhitvāna (ṭīkā)

[BJT Page 388] [x 388/]

Puttā pi tassa bahavo indanāmā mahabbalā
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.
Dakkhiṇañca disaṃ rājā virūḷho taṃ pasāsati
Kumbhaṇḍānaṃ adhipati mahārājā yasassi so.

Puttā pi tassa bahavo indanāmā mahabbalā
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samiti vanaṃ.

Pacchimañca disaṃ rājā virūpakkho pasāsati
Nāgāṇañca adhipati mahārājā yasassi so.

Puttā pi tassa bahavo indanāmā mahabbalā
Iddhimanto jutimanto vaṇṇavanto yasassino, *
Modamānā abhikkāmuṃ bhikkhūnaṃ samiti vanaṃ.

Uttarañca disaṃ rājā kuvero taṃ pasāsati
Yakkhānañca adhipati mahārājā yasassiso.

[PTS Page 258] [q 258/] puttā pi tassa bahavo indanāmā mahabbalā
Iddhimanto jutimanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samiti vanaṃ.

8. Purimaṃ disaṃ dhataraṭṭho dakkhiṇena virūḷhako, pacchime na virūpakkho kuvero uttaraṃ disaṃ.

Cattāro te mahārājā samantā caturo disā
Ddallamānā aṭṭhaṃsu vane kāpilavatthave.
Tesaṃ māyāvino dāsā āguṃ vañcanikā saṭhā
Māyā kuṭeṇḍu veṭeṇḍu viṭucca viṭuḍo saha

Candano kāmaseṭṭhā ca kinnīghaṇḍu nighaṇḍu ca,
Panādo opamañño ca devasūto ca mātalī,
Vittaseno ca gandhabbo naḷo rājā janesabho1

Āguṃ pañcasikho ceva timbaru suriyavaccasā
Ete caññe ca rājāno gandhabbā saha rājuhi,
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

1. Janosabho (syā)

[BJT Page 390] [x 390/]

Athāguṃ1 nābhasā nāgā vesālā saha tacchakā
Kambalassatarā āguṃ2 pāyāgā saha ñātihi.

Yāmunā dhataraṭṭho ca āguṃ3 nāgā yasassino
Erāvaṇo mahānāgo sopāga samitiṃ vanaṃ.

10. Ye nāgarāje sahasā haranti
Dibbā dijā pakkhi visuddhacakkhu, [PTS Page 259] [q 259/] vehāsayā4 te vanamajjhapattā
Citrā supaṇṇā iti tesaṃ nāmāni 5.

Abhayaṃ tadā nāgarājānamāsi
Supaṇṇato khemamakāsi buddho,
Saṇhāhi vācāhi upavhayantā
Nāgā supaṇṇā saraṇamagaṃsu 6 buddhaṃ.

11. Jitā vajirahatthena samuddaṃ asurā sitā bhātaro vāsavas sete iddhimanto yasassino.

Kālakañchā mahābhismā7 asurā dānaveghasā
Vepacitti sucittī ca pahārādo namuci saha.

Satañca baliputtānaṃ sabbe verocanāmakā
Sannayahitvā baliṃ senaṃ8 rāhubhaddamupāgamuṃ,
'Samayo' dāni bhaddante bhikkhūnaṃ samitaṃ vanaṃ'.

12. Āpo ca devā paṭhavī ca tejo vāyo tadāgamuṃ
Varuṇā vāruṇā9 devā somo ca yasasā saha.
Mettākaruṇākāyikā āguṃ devā yasassino.

Dasete dasadhā kāyā sabbe nānattavaṇṇino.
Iddhimanto jutimanto vaṇṇavanto yasassino
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ

13. Veṇhū ca devā10 sahalī ca asamā ca duve yamā
Candassūpanisā devā candamāguṃ purakkhatvā.

1. Athāgu. (Sīmu). 2. Āgu. (Sī). 3. Āgū (machasaṃ). 4. Vehāsayā (machasaṃ). 5. Nāmaṃ (machasaṃ). 6. Saraṇamakaṃsu (machasaṃ). 7. Mahābhiṃsā [PTS]. 8. Balisenaṃ. (Machasaṃ), balīsenaṃ (syā). 9. Vāraṇā (machasaṃ).
10. Veṇhū devā ca. (Machasaṃ)

[BJT Page 392] [x 392/]

Suriyassūpanisā1 devā suriyamāguṃ2 purakkhatvā
Nakkhattāni purakkhatvā āguṃ mandavalāhakā

[PTS Page 260] [q 260/] vasūnaṃ vāsavo seṭṭho sakkopāga3 purindado.

Dasete dasadhā kāyā sabbe nānattavaṇṇino
Iddhimanto jutimanto vaṇṇavanto yasassino
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

14. Athāguṃ sahabhū devā jalamaggi sikhāriva
Ariṭṭhakā ca rojo ca ummāpupphanibhāsino.

Varuṇā saha dhammā ca accutā ca anejakā
Sūleyya rucirā āguṃ āguṃ vāsavanesino.

Dasete dasadhā kāyā sabbe nānattavaṇṇino
Iddhimanto jutimanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

15. Samānā mahāsamānā4 mānusā mānusuttamā
Khiḍḍāpadūsikā āguṃ āguṃ manopadūsikā.

Athāguṃ harayo devā ye ca lohitavāsino
Pāragā mahāpāragā āguṃ devā yasassino.

Dasete dasadhā kāyā sabbe nānattavaṇṇino
Iddhimanto jutimanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

16. Sukkā karamhā5 aruṇā āguṃ vekhanasā6 saha
Odātagayhā pāmokkhā āguṃ devā vicakkhaṇā.

Sadāmattā hāragajā missakā ca yasassino
Thanayaṃ āga pajjanto7 yo disā abhivassati.

Dasete dasadhā kāyā sabbe nānattavaṇṇino
Iddhimanto jutimanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

17. [PTS Page 261] [q 261/] khemiyā tusitā yāmā kaṭṭhakā ca yasassino
Lambitakā lāmaseṭṭhā jotināmā ca āsavā,
Nimmāṇaratino āguṃ athāguṃ paranimmitā.

Dasete dasadhā kāyā sabbe nānattavaṇṇino
Iddhimanto jutimanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

1. Suriyassūpanisā - machasaṃ. 2. Suriyamāguṃ - machasaṃ. 3. Sakkopāgā - machasaṃ. 4. Mahāsamanā - machasaṃ. 5. Karumbhā - sīmu, syā [PTS. 6.] Veghanasā - machasaṃ. 7. Pajjunno - machasaṃ. Sīmu. [PTS.]

[BJT Page 394] [x 394/]

18. Saṭṭhete devanikāyā sabbe nānattavaṇṇino,
Nāmatvayena āgañchuṃ1 ye caññe sadisā saha.

Pavutthajātimakhīlaṃ2 oghatiṇṇamanāsavaṃ,
Dakkhemoghataraṃ nāgaṃ candaṃ va asitātigaṃ

Subrahmā paramatto3 ca puttā iddhimato saha,
Sanaṅkumāro tisso ca sopāga samitiṃ vanaṃ,

Sahassaṃ brahmalokānaṃ mahābrahmābhitiṭṭhati,
Upapanno jutimanto bhismākāyo yasassi so.

Dasettha issarā āguṃ paccekavasavattino,
Tesañca majjhato āga hārito parivārito.

19. Te ca sabbe abhikkante sainde4 deve sabrahmake,
Mārasenā abhikkāmuṃ5 passa kaṇhassa mandiyaṃ.

[PTS Page 262 [q 262/] ']
Etha gaṇhatha bandhatha rāgena bandhamatthu vo,
Samantā parivāretha mā vo muñcittha koci naṃ'.

Iti tattha mahāseno kaṇhasenaṃ apesayi,
Pāṇinā thālamāhacca saraṃ katvāna bheravaṃ.

20. Yathā pāvussako megho thanayanto savijjuko.
Tadā so pacucadāvatti saṅkuddho asayaṃvasī.

Tañca sabbaṃ abhiññāya vavatthitvāna cakkhumā
Tato āmantayī satthā sāvake sāsane rate
Mārasenā abhikkantā te vijānātha bhikkhavo.

Teca ātappamakaruṃ sutvā buddhassa sāsanaṃ
Vītarāgehapakkāmuṃ nesaṃ lomampi iñjayuṃ.

Sabbe vijitasaṅgāmā bhayātītā yasassino
Modanti saha bhūtehi sāvakā te janesutā"ti.

Mahāsamayasuttaṃ samattaṃ.

The text of this page ("DN II_utf8", by Public domain) is free of known copyright restrictions. Documents linked from this page may be subject to other restrictions. From the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics. Last revised for Access to Insight on 30 November 2013.

How to cite this document (a suggested style): "DN II_utf8", edited by Access to Insight. Access to Insight (Legacy Edition), 30 November 2013, http://www.accesstoinsight.org/tipitaka/sltp/DN_II_utf8.html .



巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )