namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


Mahāsatipaṭṭhānasuttaṃ (PTS)



[PTS Vol D - 2] [z D /] [f II /]
[PTS Page 001] [q 1/]
[BJT Vol D - 2] [z D /] [w II /]
[BJT Page 002] [x 2/]

Suttantapiṭake

Dīghanikāyo
(Dutiyo bhāgo)
Mahāvaggo

Namo tassa bhagavato arahato sammā sambuddhassa.


[BJT Page 436] [x 436/]

9. [PTS Page 290] [q 290/] mahāsatipaṭṭhānasuttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:

  1. Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,

Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,

Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Uddeso niṭṭhito.

438

  1. [PTS Page 291] [q 291/] kathañca bhikkhave bhikkhu kāye kāyānupassī viharati? Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati, sato'va passasati. Dīghaṃ vā assasanto dighaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
  2. Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto dīghaṃ añchāmīti pajānāti, rassaṃ vā añchanto rassaṃ aññāmīti pajānāti, evameva kho bhikkhave bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

[BJT Page 440] [x 440/]

[PTS Page 292] [q 292/] iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati.

Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati. Samudaya vayadhammānupassī vā kāyasmiṃ viharati.

Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Ānāpānapabbaṃ niṭṭhitaṃ.

  1. Puna ca paraṃ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhī ti pajānāti. Yathā yathā vā panasasa kāyo paṇihito hoti, tathā tathā naṃ pajānāti.

[BJT Page 442] [x 442/]

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissati. Mattāya anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Iriyāpathapabbaṃ niṭṭhitaṃ.

  1. Puna ca paraṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

[BJT Page 444] [x 444/]

[PTS Page 293] [q 293/] iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Sampajaññapabbaṃ niṭṭhitaṃ.

  1. Puna ca paraṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati.

"Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadahaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo mede assu vasā kheḷo siṅghāṇikā lasikā muttanti".

[BJT Page 446] [x 446/]

Seyyathāpi bhikkhave ubhato mukhā puṭoḷī pūrā nānāvihitassa dhaññassa, seyyathīdaṃ sālīnaṃ vihīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ. Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya: "ime sālī, ime vīhī, ime muggā, ime māsā, ime tīlā, ime taṇḍulā'ti evameva kho bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthatā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ [PTS Page 294] [q 294/] nahāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Paṭikkūlamanasikārapabbaṃ niṭṭhitaṃ.

  1. Puna ca paraṃ bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ kāye paṭhavīdhātu āpo dhātu tejodhātu vāyodhātū ti.
  1. Pūtolī (ma cha saṃ. )

[BJT Page 448] [x 448/]

Seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe khīlaso vibhajitvā nisinno assa, evameva kho bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātū ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ [PTS Page 295] [q 295/] viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyo ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati.

Emampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Dhātumanasikārapabbaṃ niṭṭhitaṃ.

  1. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathīkāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, so imameva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto'ti.

[BJT Page 450] [x 450/]

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati. Samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyo'ti vā pasanna sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassi viharati.

(Paṭhamaṃ sīvathikaṃ)

  1. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍītaṃ kākemi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ, so imameva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti.

[PTS Page 296] [q 296/] iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyo ti vā pasassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa mattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

(Dutiyaṃ sīvathīkaṃ)

[BJT Page 452] [x 452/]

  1. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvatikāya chaḍḍitaṃ aṭṭhikaṅkhalikaṃ samaṃsalohitaṃ nahārusambaddhaṃ so imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo evambhāvī etaṃ anatīto'ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati.

'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati. Na ca kiṃci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

(Tatiyaṃ sīvathīkaṃ)

  1. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathīkāya chaḍḍītaṃ aṭṭhisaṅkhalikaṃ nimmaṃsaṃ lohitamakkhitaṃ nahārusambaddhaṃ so imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo evambhāvī etaṃ anatīto'ti.

[BJT Page 454] [x 454/]

Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati.

Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(Catutthaṃ sīvathīkaṃ)

  1. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambaddhaṃ. So imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo evambhāvī etaṃ anatīto'ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiṃci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

(Pañcamaṃ sīvathīkaṃ)

[BJT Page 456] [x 456/]

  1. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathīkāya chaḍḍitaṃ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena gopaphaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ [PTS Page 297] [q 297/] aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ. So imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhamemā evambhāvī etaṃ anatīto'ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati.

Atthi kāyo ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(Chaṭṭhaṃ sīvathīkaṃ)

  1. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathīkāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇupanibhāni, so imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo evambhāvī etaṃ anatīto'ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye [PTS Page 298] [q 298/] kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

[BJT Page 458] [x 458/]

'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(Sattamaṃ sīvathīkaṃ)

  1. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathīkāya chaḍḍitaṃ aṭṭhikāni puñjīkatāni terovassikāni. So imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo emambhāvī etaṃ anatīto'ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati.

'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(Aṭṭhamaṃ sīvathīkaṃ) [BJT Page 460] [x 460/]

  1. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathīkāya chaḍḍitaṃ aṭṭhikāni pūtīni cuṇṇakajātāni, so imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo evambhāvī etaṃ anatīto'ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 'Atthi kāyo ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(Navamaṃ sīvathīkaṃ)

Cuddasa kāyānupassanā niṭṭhitā.

Vedanānupassanā

  1. Kathañca bhikkhave bhikkhu vedanāsu vedanānupassī viharati? Idha bhikkhave bhikkhu sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmī ti pajānāti, dukkhaṃ vā vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmī ti pajānāti. Adukkhamasukhaṃ vā vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmī ti pajānāti.

[BJT Page 462] [x 462/]

Sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno sāmisaṃ sukhaṃ vedanaṃ vediyāmī ti pajānāti. Nirāmisaṃ vā sukhaṃ vedanaṃ vediyamāno nirāmisaṃ sukhaṃ vedanaṃ vediyāmīti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno sāmisaṃ dukkhaṃ vedanaṃ vediyāmī ti pajānāti. Nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno nirāmisaṃ dukkhaṃ vedanaṃ vediyāmīti pajānāti. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno sāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti. Nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti.

Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. Samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī [PTS Page 299] [q 299/] vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati.

Atthi vedanā ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.

Vedanānupassanā niṭṭhitā.

[BJT Page 464] [x 464/]

Cittānupassanā

  1. Kathañca pana bhikkhave bhikkhu citte cittānupassī viharati:

Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti, samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, saṅkhittaṃ cittaṃ saṅkhitta cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati. Samudayadhammānupassī vā cittasmiṃ viharati, vayadhammānupassī vā cittasmiṃ viharati samudayavayadhammānupassī vā cittasmiṃ viharati.

[BJT Page 466] [x 466/]

Atthi cittanti vā panassa sati paccupaṭṭhitā [PTS Page 300] [q 300/] hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu citte cittānupassī viharati.

Cittānupassanā niṭṭhitā.

Dhammānupassanā

  1. Kahiñca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati:

Idha bhikkhave bhikkhu dhammesu dhammānupassi viharati pañcasu nīvaraṇesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu:

Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ 'atthi me ajjhattaṃ kāmacchando'ti pajānāti asantaṃ vā ajjhattaṃ kāmacchandaṃ 'natthi me ajjhattaṃ kāmacchando'ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa kāmacchandassa anuppādo hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ byāpādaṃ 'atthi me ajjhattaṃ byāpādo'ti pajānāti, asantaṃ vā ajjhattaṃ byāpādaṃ 'natthi me ajjhattaṃ byāpādo'ti pajānāti. Yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti.

[BJT Page 468] [x 468/]

Santaṃ vā ajjhattaṃ thīnamiddhaṃ atthi me ajjhattaṃ thīnamiddhanti pajānāti, asantaṃ vā ajjhattaṃ thīnamiddhaṃ 'natthi me ajjhattaṃ thīnamiddhanti' pajānāti, yathā ca anuppannassa thīnamiddhassa uppādo hoti tañca pajānāti. Yathā ca uppannassa thīnamiddhassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ 'atthi me [PTS Page 301] [q 301/] ajjhattaṃ uddhaccakukkuccanti pajānāti, asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ 'natthi me ajjhattaṃ uddhaccakukkuccanti' pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti. Yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ vivikicchaṃ 'atthi me ajjhattaṃ vicikicchā'ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ 'natthi me ajjhattaṃ vicikicchā'ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti. Yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti, tañca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati, samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati, atthi dhammāti vā pasanna sati paccupaṭṭhitā hoti.

Yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

(Nīvaraṇapabbaṃ niṭṭhitā)

[BJT Page 470] [x 470/]

  1. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu: idha bhikkhave bhikkhu 'iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo, iti vedanā. Iti vedanāya samudayo, iti vedanāya atthaṅgamo, iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo, iti saṅkhārā, [PTS Page 302] [q 302/] iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo, iti viññāṇaṃ, iti viññāṇassa atthaṅgamoti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudaya dhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

Khandhapabbaṃ niṭṭhitaṃ

  1. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

[BJT Page 472] [x 472/]

Idha bhikkhave bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassasaññojanassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.

Sotañca pajānāti, sadde va pajānāti, yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.

Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti. Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti. Kāyañca pajānāti, phoṭṭhabbo ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.

Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṃ [PTS Page 303] [q 303/] paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.

[BJT Page 474] [x 474/]

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassi viharati chasu ajjhattikabāhiresu āyatanesu.

Āyatanapabbaṃ niṭṭhitaṃ.

  1. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu:

Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ sati sambojjhaṅgaṃ atthi me ajjhattaṃ satisambojjhaṅgo'ti pajānāti. Asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ natthi me ajjhattaṃ satisambojjhaṅgoti pajānāti. Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūri hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ atthi me ajjhattaṃ dhammavicaya sambojjhaṅgoti pajānāti. Asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ natthi me ajjhattaṃ dhammavicayasambojjhaṅgoti pajānāti. Yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. [BJT Page 476] [x 476/]

Santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ atthi me ajjhattaṃ viriyasambojjhaṅgoti pajānāti. Asantaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ natthi me ajjhattaṃ viriyasambojjhaṅgoti pajānāti. Yathāca anuppannassa viriyasambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa viriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Santaṃ vā ajjhattā pītisambojjhaṅgaṃ atthi me ajjhattaṃ pītisambojjhaṅgo'ti pajānāti. Asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ 'natthi me ajjhattaṃ pītisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

[PTS Page 304] [q 304/] santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ 'atthi me ajjhattaṃ passaddhisambojjhaṅgo'ti pajānāti. Asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ 'natthi me ajjhattaṃ passaddhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ 'atthi me ajjhattaṃ samādhisambojjhaṅgo'ti pajānāti. Asantaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ 'natthi me ajjhattaṃ samādhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa samādhisambojjhagassa uppādo hoti tañca pajānāti. Yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ atthi me ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti. Asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ 'natthi me ajjhattaṃ upekkhā sambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa upekkhā sambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

[BJT Page 478] [x 478/]

Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu sambojjhaṅgesu.

(Bojjhaṅgapabbaṃ niṭṭhitaṃ)

Paṭhamakabhāṇavāraṃ niṭṭhitaṃ

  1. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu:

Idha bhikkhave bhikkhu idaṃ dukkhanti yathā bhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti.

  1. [PTS Page 305] [q 305/] katamañca bhikkhave dukkhaṃ ariyasaccaṃ: jāti pi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā pi dukkhā.

[BJT Page 480] [x 480/]

Katamā ca bhikkhave jāti: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbanti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati bhikkhave jāti.

Katamā ca bhikkhave jarā: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati bhikkhave jarā.

Katamañca bhikkhave maraṇaṃ: yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷebarassa nikkhepo jīvitindriyassupacchedo, idaṃ vuccati bhikkhave maraṇaṃ.

Katamo ca bhikkhave soko: yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena [PTS Page 306] [q 306/] dukkhadhammena phuṭṭhassa soko socanā socitattaṃ anto soko anto parisoko, ayaṃ vuccati bhikkhave soko.

Katamo ca bhikkhave paridevo: yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccati bhikkhave paridevo.

Katamañca bhikkhave dukkhaṃ: yaṃ kho bhikkhave kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave dukkhaṃ.

[BJT Page 482] [x 482/]

Katamañca bhikkhave domanassaṃ: yaṃ kho bhikkhave cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave domanassaṃ.

Katamo ca bhikkhave upāyāso: yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati bhikkhave upāyāso.

Katamo ca bhikkhave appiyehi sampayogo dukkho: idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo, ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho.

Katamo ca bhikkhave piyehi vippayogo dukkho: idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhagini vā jeṭṭhā vā kaniṭṭhā vā mittā vā amaccā vā ñāti sālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo, ayaṃ vuccati bhikkhave piyehi vippayogo dukkho.

[PTS Page 307] [q 307/] katamañca bhikkhave yampicchaṃ na labhati tampi dukkhaṃ: jātidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jāti dhammā assāma, na ca vata no jāti āgaccheyyā ti. Na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

Jarā dhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā ti, na kho panetaṃ icchāya pantabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

[BJT Page 484] [x 484/]

Byādhidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na byādhidhammā assāma. Na ca vata no byādhi āgaccheyyāti, na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

Maraṇadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyāti, na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

Sokadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na sokadhammā assāma, na ca vata no soko āgaccheyyāti, na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

Paridevadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na paridevadhammā assāma, na ca vata no paridevo āgaccheyyāti, na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

Dukkhadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na dukkha dhammā assāma, na ca vata no dukkhaṃ āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

Domanassadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na domanassadhammā assāma. Na ca vata no domanassaṃ āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

Upāyāsadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na upāyāsadhammā asasāma, na ca vata no upāyāso āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

[BJT Page 486] [x 486/]

Katame ca bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā: seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime vuccanti bhikkhave saṅkhittena pañcupādānakkhandhāpi dukkhā, idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ.

  1. [PTS Page 308] [q 308/] katamañca bhikkhave dukkhasamudayo ariyasaccaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā.

Sā kho panesā bhikkhave taṇhā kattha uppajjamānā uppajjati: kattha nivisamānā nivisati: yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati kiñca loke piyarūpaṃ sātarūpaṃ: cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇahā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajji, ettha nivisamānā nivisati. Sotaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthasā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhāviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. - Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. [PTS Page 309] [q 309/] jivhāsamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

[BJT Page 488] [x 488/] - Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhāsamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, ettesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasasaññā loke piyarūpaṃ sātarūpaṃ, etthasā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati. Ettha nivisamānā nivisati. Phoṭṭhabbataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rūpavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā [PTS Page 310] [q 310/] taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ.

[BJT Page 490] [x 490/]

  1. Katamañca bhikkhave dukkhanirodho ariyasaccaṃ? Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anāyo, sā kho panesā bhikkhave taṇhā kattha pahīyamānā pahīyati. Kattha nirujjhamānā nirujjhati: yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kāyo loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhāviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kāyaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahiyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhāsamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kāyasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Manosamphasso [PTS Page 311] [q 311/] loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati. Sotasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhāsamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Kāyasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati. Manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati.

[BJT Page 492] [x 492/] Rūpasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhasaññāloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammasaññāloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rūpasañcetanā loke piyarūpaṃ sārūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhataṇhāloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammataṇhāloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rūpavicāro loke piyarūpaṃ sārūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. . Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.

  1. Katamañca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave sammādiṭṭhi? [PTS Page 312] [q 312/] yaṃ kho bhikkhave dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati bhikkhave sammādiṭṭhi.

Katamo ca bhikkhave sammāsaṅkappo? Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo. Ayaṃ vuccati bhikkhave sammāsaṅkappo.

[BJT Page 494] [x 494/]

Katamā ca bhikkhave sammāvācā? Musāvādā veramaṇī, pisunāya vācāya veramaṇī, pharusāya vācāya veramaṇī. Samphappalāpā veramaṇī. Ayaṃ vuccati bhikkhave sammāvācā.

Katamo ca bhikkhave sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī. Ayaṃ vuccati bhikkhave sammākammanto.

Katamo ca bhikkhave sammāājīvo? Idha bhikkhave ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti. Ayaṃ vuccati bhikkhave sammāājīvo.

Katamo ca bhikkhave sammāvāyāmo? Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya [PTS Page 313] [q 313/] vepullāya bhāvanāya pāripūriyā chandaṃ janeti, vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave sammāvāyāmo.

Katamā ca bhikkhave sammāsati? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave sammāsati.

[BJT Page 496] [x 496/]

Katamo ca bhikkhave sammāsamādhi? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkanti upekkhako satimā sukhavihārīti, taṃ tatiyaṃ jhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave sammāsamādhi. Idaṃ vuccati bhikkhave dukkhanirodhagāminīpaṭipadā ariyasaccaṃ.

  1. Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, [PTS Page 314] [q 314/] bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta bahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

Atthi dhammā'tī vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati,

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

[BJT Page 498] [x 498/]

  1. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattavassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave satta vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave cha vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya pañca vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave pañca vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cattāri vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave cattāri vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya tīṇi vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave tīṇī vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya dve vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave dve vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya ekaṃ vassaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

[BJT Page 500] [x 500/] 31. Tiṭṭhatu bhikkhave ekaṃ vassaṃ. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave satta māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave cha māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya pañca māsāni. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave pañca māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cattāri māsāni. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave cattāri māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya tīṇi māsāni. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave tīṇi māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya dve māsāni. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave dve māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya ekaṃ māsaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

[BJT Page 502] [x 502/]

Tiṭṭhatu bhikkhave [PTS Page 315] [q 315/] māso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya aḍḍhamāsaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhatu bhikkhave aḍḍhamāso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā'ti.

  1. Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā'ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.

Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ.

[BJT Page 504] [x 504/]


The text of this page ("DN II_utf8", by Public domain) is free of known copyright restrictions. Documents linked from this page may be subject to other restrictions. From the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics. Last revised for Access to Insight on 30 November 2013.

How to cite this document (a suggested style): "DN II_utf8", edited by Access to Insight. Access to Insight (Legacy Edition), 30 November 2013, http://www.accesstoinsight.org/tipitaka/sltp/DN_II_utf8.html .



巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )