namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


Mahāparinibbānasuttaṃ (PTS)



[PTS Vol D - 2] [z D /] [f II /]
**[PTS Page 001] [q 1/]
[BJT Vol D - 2] [z D /] [w II /]
[BJT Page 002] [x 2/]

Suttantapiṭake

Dīghanikāyo
(Dutiyo bhāgo)
Mahāvaggo

Namo tassa bhagavato arahato sammā sambuddhassa.


[BJT Page 110] [x 110/]

3 [PTS Page 072] [q 72/] mahāparinibbānasuttaṃ

Evaṃ me sutaṃ: ekaṃ samaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena rājā māgadho ajātasattu vedehīputto vajjī abhiyātukāmo hoti. So evamāha: 'ahaṃ hi ime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi, 1 vināsessāmi vajjī, anayabyasanaṃ āpādessāmi vajjī'ti.

  1. Atha kho rājā māgadho ajātasattu vedehiputto vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi:

"Ehi tvaṃ brāhmaṇa, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 'rājā bhante, māgadho ajātasattu vedehiputto bhagavato pāde sirasā vandati. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti.

Evaṃ ca vadehi: 'rājā bhante, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo hoti. So evamāha: ahaṃ hi ime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi, vināsessāmī vajjī, [PTS Page 073] [q 73/] anayabyasanaṃ āpādessāmī vajjī'ti. Yathā ca te bhagavā byākaroti, taṃ sādhunaṃ uggahetvā mama āroceyyāsi. Na hi tathāgatā vitathaṃ bhaṇantī"ti.

  1. 'Evaṃ ho'ti kho vassakāro brāhmaṇo magadhamahāmatto rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā, bhaddāni bhaddāni yānāni yojāpetvā, 2 bhaddaṃ yānaṃ abhirūhitvā, bhaddehi bhaddehi yānehi rājagahamhā niyyāsi. Yena gijjhakūṭo pabbato tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca:
  1. Ucchejjāmi - aṭṭhakathā, syā, [PTS. 2.] Yojetvā - ma cha saṃ,

[BJT Page 112] [x 112/]

"Rājā bho gotama, māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Rājā bho gotama, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. So evamāha: ahaṃ hi ime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi, vināsessāmi vajjī anayabyasanaṃ āpādessāmi vajjī"ti.

(Vajjīnaṃ satta aparihāniyā dhammā:)

4. Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti. Bhagavantaṃ vījayamāno1. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "Kinti te ānanda, sutaṃ: vajjī abhiṇhasannipātā sannipātabahulāti?

"Sutammetaṃ bhante, vajjī abhiṇhasannipātā sannipātabahulā"ti.

"Yāvakīvañca ānanda, vajjī abhiṇhasannipātā sannipātabahulā bhavissanti vuddhiyeva 2 ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni."(1)

"Kinti te ānanda, [PTS Page 074] [q 74/] sutaṃ: vajjī samaggā sannipātanti, samaggā vuṭṭhahanti, samaggā vajjīkarakaṇīyāni karontīti?" "Sutammetaṃ bhante,vajjī samaggā sannipatanti,samaggā vuṭṭhahanti,samaggā vajjīkaraṇīyāni karontī"ti. "Yāvakīvañca ānanda, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihāni. " (2)

"Kinti te ānanda sutaṃ: vajjī apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti?"

"Sutammetaṃ bhante, vajjī apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattanti"ti.

  1. Vijīyamāno, syā. 2. Vuḍḍhiyepha - syā. Vijayamāno - ma cha saṃ.

[BJT Page 114] [x 114/]

"Yāvakīvañca ānanda vajjī apaññattaṃ na paññapessanti, paññattaṃ na samucchindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihāni. (3)

Kinti te ānanda sutaṃ: vajjī ye te vajjīnaṃ vajjimahallakā, te sakkaronti garukaronti1 mānenti pūjenti, tesañca sotabbaṃ maññantīti?"

"Sutammetaṃ bhante, vajjī ye te vajjīnaṃ vajjimahallakā, te sakkaronti garukaronti mānenti pūjenti, tesañca sotabbaṃ maññantī"ti.

"Yāvakīvañca ānanda vajji ye te vajjīnaṃ vajjimahallakā, te sakkarissanti garukarissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihāni. " (4)

"Kinti te ānanda sutaṃ: vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentī?"Ti.

"Sutammetaṃ bhante, vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsenti" ti.

"Yāvakīvañca ānanda vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihāni. " (5)

"Kinti te ānanda sutaṃ: vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti?. "

[PTS Page 075] [q 75/] "sutammetaṃ bhante, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpenti"ti.

  1. Garuṃ karonti, - ma cha saṃ.

[BJT Page 116] [x 116/]

"Yāvakīvañca ānanda vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirānica, tāni sakkarissanti garukarussanti mānessanti pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihāni. " (6)

"Kinti te ānanda sutaṃ: vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā: kinni anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ1 vihareyyunti?"

"Sutammetaṃ bhante vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā: kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti. "

"Yāvakīvañca ānanda vajjīnaṃ arahantesu dhammikā rakkhāvaraṇatutti susaṃvihitā bhavissanti: kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihānī'ti. " (7)

  1. Atha kho bhagavā vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi: "ekamidāhaṃ brāhmaṇa samayaṃ vesāliyaṃ viharāmi sārandade cetiye. Tatrāhaṃ vajjīnaṃ ime satta aparihāniye dhamme desesiṃ. Yāvakīvañca brāhmaṇa ime satta aparihāniyā dhammā vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti, vuddhiyeva brāhmaṇa vajjīnaṃ pāṭikaṅkhā, no parihānī"ti.

(Iti vajjīnaṃ satta aparihāniyā dhammā. )

  1. Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca: ekamekenāpi bho gotama aparihāniyena dhammena samannāgatānaṃ vajjīnaṃ vuddhiyeva pāṭikaṅkhā no [PTS Page 076] [q 76/] parihāni, ko pana vādo sattahi aparihāniyehi dhammehi, akaraṇīyā'ca, bho gotama vajjī raññā māgadhena ajātasattunā vedehiputtena yadidaṃ yuddhassa, aññatra upalāpanāya aññatra mithubhedā2.

"Bhanda ca'dāni mayaṃ bho gotama gacchāma, bahukiccā mayaṃ bahukaraṇīyā"ti.

"Yassa'dāni tvaṃ brāhmaṇa kālaṃ maññasī"ti.

  1. Phāsu vihareyyuṃ, - ma cha saṃ. 2. Mithubhedāya, - ma cha saṃ.

[BJT Page 118] [x 118/]

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

  1. Atha kho bhagavā acirapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṃ ānandaṃ āmantesi: "gaccha tvaṃ ānanda, yāvatikā bhikkhū rājagahaṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehī"ti.

'Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū rājagahaṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā ānando bhagavantaṃ etadavoca: "sannipātito1 bhante bhikkhusaṅgho. Yassa'dāni bhante bhagavā kālaṃ maññatī"ti.

(1. Bhikkhūnaṃ satta aparihāniyā dhammā:)

  1. Atha kho bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi "satta vo bhikkhave aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī"ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

"Yāvakīvañca bhikkhave bhikkhu abhiṇhasannipātā sannipātabahulā bhavissanti, vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā no parihāni. (1)

Yāvakīvañca bhikkhave bhikkhū samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā saṅghakaraṇīyāni [PTS Page 077] [q 77/] karissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (2)

Yāvakīvañca bhikkhave bhikkhu apaññattaṃ na paññapessanti 2, paññattaṃ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (3)

Yāvakīvañca bhikkhave bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā3, te sakkarissanti garukarissanti 4 mānessanti pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva bhikkhu bhikkhūnaṃ pāṭikaṅkhā no parihāni. (4)

1. Sannipātito, sīmu. 2. Paññāpessanti, [PTS. 3.] Saṅghapariṇāyakā, machasaṃ. 4. Garuṃkarissanti, machasaṃ.

[BJT Page 120] [x 120/]

Yāvakīvañca bhikkhave bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṃ gacchanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (5)

Yāvakīvañca bhikkhave bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (6)

Yāvakīvañca bhikkhave bhikkhū paccattaññeva satiṃ upaṭṭhapessanti1, 'kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyunti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (7)

Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.

(2. Aparepi bhikkhūnaṃ sattaaparihāniyā dhammā:)

  1. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Yāvakīvañca bhikkhave bhikkhū na kammārāmā [PTS Page 078] [q 78/] bhavissanti na kammaratā na kammārāmataṃ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (1)

Yāvakīvañca bhikkhave bhikkhū na bhassārāmā bhavissanti na bhassaratā na bhassārāmataṃ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (2)

Yāvakīvañca bhikkhave bhikkhū na niddārāmā bhavissanti na niddāratā10 na niddārāmataṃ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (3)

Yāvakīvañca bhikkhave bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikāratā na saṅgaṇikārāmataṃ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (4)

Yāvakīvañca bhikkhave bhikkhū na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā, vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā no parihāni. (5)

  1. Upaṭṭhāpessanti, [PTS.]

10 [BJT] niraddātā [PTS] niddā - ratā

[BJT Page 122] [x 122/]

Yāvakīvañca bhikkhave bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāsampavaṅkā, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (6)

Yāvakīvañca bhikkhave bhikkhū na oramattakena visesādhigamena antarā vosānaṃ āpajjissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (7)

Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhu sandissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.

  1. Aparepi satta aparihāniyā dhammā
  1. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Yāvakīvañca bhikkhave bhikkhū saddhā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū hirimā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū ottappī bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū bahussutā [PTS Page 079] [q 79/] bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū āraddhaviriyā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū upaṭṭhitasatī bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū paññavanto bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

  1. Apare pi satta aparihāniyā dhammā
  1. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Yāvakīvañca bhikkhave bhikkhū satisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū dhammavicayasambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū viriyasambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū pītisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū passaddhisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhūsamādhisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave bhikkhū upekkhāsambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

[BJT Page 124] [x 124/]

Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

(5. Apare pi satta aparihāniyā dhammā:)

  1. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Yāvakīvañca bhikkhave bhikkhū aniccasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū anattasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū asubhasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū ādīnavasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū pahānasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū virāgasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū nirodhasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

[PTS Page 080] [q 80/] yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.

(6. Apare cha aparihāniyā dhammā:)

  1. Apare bhikkhave cha aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Yāvakīvañca bhikkhave bhikkhū metataṃ kāyakammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (1)

Yāvakīvañca bhikkhave bhikkhū mettaṃ vacīkammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (2) Yāvakīvañca bhikkhave bhikkhū mettaṃ manokammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (3)

Yāvakīvañca bhikkhave bhikkhū ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī1 bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (4)

  1. Na appaṭivibhattabhogi, syā.

[BJT Page 126] [x 126/]

Yāvakīvañca bhikkhave bhikkhū yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni1 aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagatā viharissanti sabrahmacārīhi āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni, (5)

Yāvakīvañca bhikkhave bhikkhūnaṃ yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagatā viharissanti sabrahmacārīhi āvī ceva raho ca bhikkhave vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (6)

[PTS Page 081] [q 81/] yāvakīvañca bhikkhave ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca chasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.

(Bhikkhūnaṃ dhammīkathā:)

  1. Tatra sudaṃ bhagavā rājagahe viharanto gijjhakūṭe pabbate etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathīdaṃ2: kāmāsavā bhavāsavā3 avijjāsavā"ti.
  2. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: āyāmānanda yena ambalaṭṭhikā tenupasaṅkamissāmāti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena ambalaṭṭhikā tadavasari tatra sudaṃ bhagavā ambalaṭṭhikāyaṃ viharati rājāgārake. Tatrapi sudaṃ4 bhagavā ambalaṭṭhikāyaṃ viharanto rājāgārake etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathīdaṃ: kāmāsavā bhavāsavā avijjāsavā"ti.
  1. Viññapasatthāni, ma cha saṃ. 2. Seyyathīdaṃ, ma cha saṃ. 3.Bhavāsavā diṭṭhāsavā, sīmu. 4. Tatrāpi sudaṃ, machasaṃ.

[BJT Page 128] [x 128/]

  1. Atha kho bhagavā ambalaṭṭhikāyaṃ yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi 'āyamānanda, yena nālandā tenupasaṅkamissāmā'ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā bhikkhusaṅghena saddhiṃ yena nālandā tadavasari. Tatra sudaṃ bhagavā nālandāyaṃ viharati pāvārikambavane.

(Sāriputta sīhanādo. )

  1. Atha kho āyasmā sāriputto yena bhagavā tenusapasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 082] [q 82/] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: 'evaṃ pasanno ahaṃ bhante bhagavatī: na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo bhagavatā bhiyyo'bhiññataro1 yadidaṃ sambodhiyanti. " Uḷārā kho te ayaṃ sāriputta āsabhī vācā2 bhāsitā, ekaṃso gahito, sīhanādo nadito: "evaṃ pasanno ahambhante bhagavati: na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṃ sambodhiyanti. "

Ninte 3 sāriputta ye te ahesuṃ. Atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: evaṃsīlā te bhagavanto ahesuṃ itipi, evaṃdhammā - evaṃpaññā - evaṃ vihārī - evaṃ vimuttā te bhagavanto ahesuṃ iti pī ti?

"No hetaṃ bhante. "

Kimpana te sāriputta ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: evaṃsīlā te bhagavanto bhavissanti itipi, evaṃdhammā - evaṃpaññā - evaṃvihārī - evaṃvimuttā te bhagavanto bhavissanti iti pī ti?

"No hetaṃ bhante".

  1. Bhiyyobhiññātaro, syā. 2. Āsabhivācā, syā. 3. Kinnū, syā, [PTS.]

[BJT Page 130] [x 130/]

Kimpana te1 sāriputta ahaṃ etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito: evaṃsīlo bhagavā iti pi, evaṃdhammo - evaṃpañño - evaṃvihārī - evaṃvimutto bhagavā iti pī ti?

"No hetaṃ bhante".

Ettha hi 2 te sāriputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ3 natthi. Atha kiñcarahi te ayaṃ sāriputta uḷārā [PTS Page 083] [q 83/] āsahī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito: 'evaṃ pasanno ahaṃ bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā4 bhiyye'bhiññataro yadidaṃ sambodhiyanti?"

  1. Na kho panetaṃ bhante atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi. Api ca kho me bhante dhammanvayo vidito:

Seyyathāpi bhante rañño paccantimaṃ nagaraṃ daḷhuddāpaṃ5 daḷhapākāratoraṇaṃ ekadvāraṃ, tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ6 nivāretā ñātānaṃ pavesetā, so tassa sāmantā7 anupariyāyapathaṃ8 anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāranissakkanamattampi, 9 tassa evamassa: ye keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te iminā'va dvārena pavisanti vā nikkhamanti vā'ti, evameva kho me bhante dhammanvayo vidito: ye te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacittā, sattasambojjhaṅge10 yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu, ye pi te bhante bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddho, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, sattasambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhissanti, bhagavā'pi bhante etarahi arahaṃ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacitto, sattasambojjhaṅge yathābhūtaṃ Bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti,

  1. Kiṃ pana, syā, [PTS. 2.] Ettha ca hi machasaṃ. 3.Cetopariññāyañāṇaṃ, syā. 4. Bhagavato, syā. 5.Daḷhuddhāpaṃ machasaṃ daḷhadvāraṃ, syā. 6. Añātānaṃ, syā. 7. Samantā, syā. 8. Anucariyāyapathaṃ, syā. 9.Biḷāranikkhamatanamattaṃ, sīmu. 10. Bojjhaṅge, machasaṃ.

[BJT Page 132] [x 132/]

19.Tatra pi sudaṃ bhagavā nālandāyaṃ viharanto [PTS Page 084] [q 84/] pāvārikambavane etadeva bahulaṃ bhikkhunaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso: samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati seyyathīdaṃ: kāmāsavā bhavāsavā avijjāsavā"ti,

  1. Atha kho bhagavā nālandāyaṃ yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: āyāmānanda yena pāṭaligāmo tenupasaṅkamissāmāti. 'Evaṃ bhanteti' kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmiyā upāsakā 'bhagavā kira pāṭaligāmaṃ anuppatto ti, atha kho pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ: adhivāsetu no bhante bhagavā āvasathāgāranti. Adhivāsesi bhagavā tuṇhībhāvena,
  2. Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu. Upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhapetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ: sabbasattharisanthataṃ bhante āvasathāgāraṃ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito, yassa'dāni bhante bhagavā kālaṃ maññatī ti.
  3. [PTS Page 085] [q 85/] atha kho bhagavā sāyaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho pi kho pāde pakkhāletvā - āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃ yeva purakkhatvā. 2 Pāṭaligāmiyā pi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pivisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhatvā2.
  1. Sabbasantharitaṃ santhataṃ, syā. Sabbasanthariṃ santhataṃ, sīmu. 2. Purekkhitvā, sīmu.

[BJT Page 134] [x 134/]

(Pāṭaligāmiyānaṃ upāsakānaṃ ovādo:)

  1. Atha kho bhagavā pāṭaligāmiye upāsake āmantesi. Pañcime gahapatayo ādīnavā dussīlassa sīlavipattiyā. Katame pañca:

Idha gahapatayo dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlaṃ vipattiyā.

Puna ca paraṃ gahapatayo dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ gahapatayo dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ gahapatayo dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ gahapatayo dussīlo sīlavipanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā.

Ime kho gahapatayo pañca ādīnavā dussīlassa sīlavipattiyā.

  1. [PTS Page 086] [q 86/] pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya. Katame pañca?

Idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ gahapatayo sīlavā sīlasampannā yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ gahapatayo sīlasampanno asammuḷho kālaṃ karoti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.

[BJT Page 136] [x 136/]

Puna ca paraṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya.

"Ime kho gahapatayo pañca ānisaṃso sīlavato sīlasampadāyā"ti.

  1. Atha kho bhagavā pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi "abhikkantā kho gahapatayo ratti yassa'dāni tumhe kālaṃ maññathā"ti. 'Evaṃ bhante'ti kho pāṭaligāmiyā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi.

(Pāṭalīnagaramāpanaṃ)

  1. Tena kho pana samayena sunīdhavassakārā1 magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Tena kho pana samayena sambahulā [PTS Page 087] [q 87/] devatāyo sahassasahasseva pāṭaligāme vatthūni parigaṇhanti. Yasmiṃ padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.
  2. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāye sahassasahasseva 2 pāṭaligāme vatthūni parigaṇhantiyo. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi: konu kho3 ānanda pāṭaligāme nagaraṃ māpentī? Ti 4. "Sunīdhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā"ti.
  1. Sunīdha vassakārā, machasaṃ. 2. Sahasasasseva, sīmu. [PTS.] Sahasseva, machasaṃ. 3. Konukho, sīmu. 4. Māpetī, sīmu.

[BJT Page 138] [x 138/]

  1. Seyyathāpi ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ ānanda addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahassasahasseva pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṃ ānanda padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padesā nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho1 idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. [PTS Page 088] [q 88/] pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti: aggito vā udakato vā mithubhedā vāti.
  2. Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ: "adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.
  3. Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu. Upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ. 'Kālo bho gotama niṭṭhitaṃ bhattanti'.
  4. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunīdhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho sunīdhavassakārā magadhamahāmattā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ.
  5. Atha kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisidiṃsu. Ekamantaṃ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi:
  1. Vaṇipapātho, syā.

[BJT Page 140] [x 140/]

Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo, 1 sīlavantettha bhojetvā saññate brahmacārayo, 2 Yā tattha devatā āsuṃ3 tāsaṃ dakkhiṇamādise. Tā pūjitā pūjayanti mānitā mānayanti naṃ, [PTS Page 089] [q 89/] tato naṃ anukampanti 4 mātā puttaṃ'ca orasaṃ Devatānukampito poso sadā bhadrāni passatī'ti.

Atha kho bhagavā sunīdhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

  1. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhīto piṭṭhito anubandhā honti. 'Yenajja samaṇo gotamo dvārena nikkhamissati, taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ5 tarissati, taṃ gotamatitthaṃ nāma bhavissatī'ti.

Atha kho bhagavā yena dvārena nikkhakami, taṃ gotamadvāraṃ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samātittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti orā pāraṃ6 gantukāmā atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ7 vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, 8 evameva gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena.

Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante appekacce uḷumpaṃ pariyesante, appekacce kullaṃ bandhante orā pāraṃ gantukāme. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānāṃ udānesi:

"Ye taranti aṇṇavaṃ saraṃ Setuṃ katvāna visajja pallalāni, Kullaṃ hi jano pabandhati 9 Tiṇṇā medhāvino janā'ti. "

Paṭhamabhāṇavāraṃ

  1. Paṇḍitajātiko, [PTS. 2.] Brahmacārino, machasaṃ. 3.Asasu, [PTS 4.] Anukampenti, sīmu. 5. Gaṅgānadiṃ, syā. 6.Pārāpāraṃ, sīmu. Apārāpāraṃ, ma cha saṃ, [PTS. 7.]Samiñjitaṃ, machasaṃ. 8. Samiñjeyya, machasaṃ. 9. Kullaṃ jano cabandhati, syā. * "Gotamatitthaṃ nāma ahosī"ti pāḷiyaṃ na dissati. Tathāpa "gotamatitthāvidure" iti mahābodhivaṃsādisu dissate.

[BJT Page 142] [x 142/]

(Ariyasacca paṭivedhakathā)

  1. [PTS Page 090] [q 90/] atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'āyamānanda yena koṭigāmo tenupasaṅkamissāmā'ti. 'Evaṃ bhante'ti. Kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena koṭigāmo tadavasari. Tatrasudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi:

Catunnaṃ bhikkhave ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ:

Dukkhassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhasamudayo1 ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodho2 ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Ucchinnā bhavataṇhā, khīṇā bhavanetti. Natthidāni punabbhavo'ti.

Idamavoca bhagavā. Idaṃ vatthā sugato athāparaṃ etadavoca satthā:

[PTS Page 091] [q 91/] catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā Saṃsitaṃ3 dīghamaddhānaṃ tāsu tāsveva 4 jātisu Tāni etāni diṭṭhāni bhavanetti samūhatā, Ucchinnaṃ mūlaṃ dukkhassa natthidāni punabbhavo'ti.

  1. Tatra pi sudaṃ bhagavā koṭigāme viharanto etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalāhoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathīdaṃ: kāmāsavā bhavāsavā avijjāsavā"ti
  1. Dukkhasamudayaṃ sīmu. Machasaṃ, [PTS. 2.] Dukkhanirodhaṃ, sīmu, machasaṃ, [PTS. 3.] Saṃsaritaṃ sīmu. 4. Tāyeva, [PTS. 5.]Kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā, [PTS.]

[BJT Page 144] [x 144/]

Dhammādāsa dhammapariyāyo

  1. Atha kho bhagavā koṭigāme yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi "āyāmānanda yena nādikā1 tenupasaṅkamissāmā"ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena nādikā tadavasari. Tatrapi sudaṃ bhagavā nādike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Sāḷho nāma bhante bhikkhu nādike kālakato. 2 Tassa kā gati, ko abhisamparāyo? Nandā nāma bhante bhikkhunī nādike kālakatā. Tassā kā gati, ko abhisamparāyo? [PTS Page 092] [q 92/] sudatto nāma bhante upāsako nādike kālakato. Tassa kā gati, ko abhisamparāyo? Sujātā nāma bhante upāsikā nādike kālakatā. Tassā kā gati, ko abhisamparāyo? Kakudho3 nāma bhante upāsako nādike kālakato, tassa kā gati, ko abhisamparāyo? Kāliṅgo4 nāma bhante upāsako nādike kālakato. Tassa kā gati, ko abhisamparāyo. Nikaṭo nāma bhante upāsako nādike kālakato. Tassa kā gati, ko abhisamparāyo? Kaṭissabho nāma bhante upāsako nādike kālakato. Tassa kā gati. Ko abhisamparāyo? Tuṭṭho nāma bhante upāsako nādike kālakato. Tassa kā gati. Ko abhisamparāyo? Santuṭṭho nāma bhante upāsako nādike kālakato. Tassa kā gati. Ko abhisamparāyo? Bhaddo nāma bhante upāsako nādike kālakato. Tassa kā gati, ko abhisamparāyo? Subhaddo nāma bhante upāsako nādike kālakato. Tassa kā gati, ko abhisamparāyo? Ti.

  1. Sāḷho ānanda bhikkhu āsavānaṃ khayā anāsavaṃ cotovimuttiṃ paññāvimuttiṃ diṭṭhevadhammesayaṃabhiññā sacchikatvā upasampajja vihāsi. Nandā ānanda bhikkhunī pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Sudatto ānanda upāsako tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmi sakideva imaṃ lokaṃ āganatvā dukkhassantaṃ karissati. Sujātā ānanda upāsikā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.
  1. Nātika, ma cha saṃ. 2. Kālakato, machasaṃ. 3. Kukkuṭo machasaṃ. 4. Kāḷimbe, machasaṃ kāraḷimbo, syā.

[BJT Page 146] [x 146/]

Kakudho nāma ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāliṅgo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Nikaṭo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kaṭissabho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Tuṭṭho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Santuṭṭho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Bhaddo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Subhaddo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā [PTS Page 093] [q 93/] lokā.

Paropaññāsaṃ ānanda nādike upāsakā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.

Sādhikā navuti ānanda nādike upāsakā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.

Sātirekāni ānanda pañca satāni nādike upāsakā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

  1. Anacchariyaṃ kho panetaṃ ānanda yaṃ manussabhūto kālaṃ kareyya, tasmiñce kālakate tathāgataṃ upasaṅkamitvā etamatthaṃ pucchissatha, vihesā cesā ānanda tathāgatassa. Tasmātihānanda dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi yena samannāgato ariyasāvako ākaṅkhamāno attanā'va attānaṃ byākareyya: 'khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.

Katamo ca so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanā va attānaṃ byākareyya: khīṇanireyomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno'hamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti:

[BJT Page 148] [x 148/]

Idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.

Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṃ veditabbo viññūhī"ti.

Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno [PTS Page 094] [q 94/] bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho. Yadidaṃ cattāri purisayugāni, aṭṭha purisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaranīyo, anuttaraṃ puññakkhettaṃ lokassā"ti.

Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.

Ayaṃ kho so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanā'va attānaṃ byākareyya 'khīṇanirayo'mbhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.

39. Tatra pi sudaṃ bhagavā nādike viharanto giñjakāvasathe etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati - seyyathīdaṃ: kāmāsavā bhavāsavā avijjāsavā"ti. 1. Opaneyyako, machasaṃ.

[BJT Page 150] [x 150/]

(Ambapālivane satipaṭṭhāna desanā)

  1. Atha kho bhagavā nādike yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyāmānanda, yena vesāli tenupasaṅkamissāmā'ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi:

"Sato bhikkhave bhikkhū vihareyya sampajāno. Ayaṃ vo amhākaṃ anusāsanī.

Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpīsampajāno [PTS Page 095] [q 95/] satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu sato hoti.

Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave, bhikkhu vihareyya sampajāno. Ayaṃ vo amhākaṃ anusāsanī"ti.

[BJT Page 152] [x 152/]

(Ambapālī ārāmapaṭiggahanaṃ)

  1. Assosi kho ambapālī gaṇikā 'bhagavā kira vesāliṃ anuppatto vesāliyaṃ viharati mayhaṃ ambavane'ti. Atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā, bhaddaṃ yānaṃ abhirūhitvā, bhaddehi bhaddehi yānehi vesāliyā niyyāsi. Yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca: 'adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
  2. Assosuṃ kho vesālikā licchavī 'bhagavā kira [PTS Page 096] [q 96/] vesāliṃ anuppatto vesāliyaṃ viharati ambapālivane'ti. Atha kho te licchavī bhaddāni bhaddāni yānāni yojāpetvā, bhaddaṃ bhaddaṃ yānaṃ abhirūhitvā, bhaddehi bhaddehi yānehi vesāliyā nīyaṃsu. 1 Tatra ekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, ekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, ekacce licchavī lohitā2 honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, ekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.
  3. Atha kho ambapālī gaṇikā daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ pativaṭṭesi. 3 Atha kho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ: 'kiñje, ambapāli, daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ pativaṭṭesī?Ti. 'Tathā hi pana me ayyaputtā, bhagavā nimantino svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. 'Dehi je, ambapāli, etaṃ bhattaṃ satasahassenā'ti. 'Sace'pi me ayyaputtā vesāliṃ sāhāraṃ dassatha, evamahaṃ taṃ bhattaṃ 4 na dassāmī'ti. Atha kho te licchavī aṅguliṃ5 poṭhesuṃ. 'Jitamhā vata bho ambakāya, 6 jitamhā7 vata bho ambakāyā'ti.
  1. Nīyāyiṃsu - [PTS.] Nīyyaṃsu, machasaṃ, syā. 2.Lohitakā - [PTS. 3.] Paṭivaṭṭesi, machasaṃ - [PTS,] syā. 4.Esīmpi mahattaṃ - syā. 5. Aṅgulī sīmu. [PTS. 6.] Ambapālikāya - syā. 7. Vañcitamhā - [PTS.]

[BJT Page 154] [x 154/]

  1. Atha kho te licchavī yena ambapālivanaṃ tena pāyiṃsu. Addasā kho bhagavā te licchavī dūrato'va āgacchante. Disvā bhikkhū āmantesi: 'yesaṃ bhikkhave bhikkhūnaṃ devā tāvatiṃsā adiṭṭhā, 1 oloketha bhikkhave, licchavīparisaṃ, avaloketha 2 [PTS Page 097] [q 97/] bhikkhave, licchavīparisaṃ, upasaṃharatha bhikkhave licchavīparisaṃ tāvatiṃsasadisanti 3.
  2. Atha kho te licchavī yāvatikā yānassa bhūmi yānena ganatvā yānā paccorohitvā, pattikā'va yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavī bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ: 'adhivāsetu no bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Atha kho bhagavā te licchavī etadavoca. 'Adhivutthaṃ kho me licchavī svātanāya ambapāliyā gaṇikāya 4 bhattanti. ' Atha kho te licchavī aṅguliṃ poṭhesuṃ: 'jitambhā vata bho ambakāya. Jitambhā vata bho ambakāyā'ti. Atha kho te licchavī bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
  3. Atha kho ambapālī gaṇikā tassā ettiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: 'kālo bhante, niṭṭhitaṃ bhattanti'. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena ambapāliyā gaṇikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho ambapālī gaṇikā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho ambapālī gaṇikā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā [PTS Page 098] [q 98/] ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca: "imāhaṃ bhante, ārāmaṃ buddhapamukhassa bhikkhusaṅghassa dammī"ti. Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
  4. Tatra pi sudaṃ bhagavā vesāliyaṃ viharanto ambapālivane etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: 'iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati - seyyathīdaṃ: kāmāsavā bhavāsavā avijjāsavā"ti.
  1. Adiṭṭhapubbā - katthavi. 2. Apaloketha - sīmu. 3. Tāvatiṃsā sadisaṃ - sīmu tāvatiṃsaparisaṃ - [PTS. 4.] Ambapāligaṇikāya - sīmu - [PTS.]

[BJT Page 156] [x 156/]

(Beluvagāme jīvitasaṅkhāra - adhiṭṭhānaṃ)

  1. Atha kho bhagavā ambapālivane yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyāmānanda, yena beluvagāmako2 tenupasaṅkamissāmā'ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena beluvagāmako tadavasari. Tatra sudaṃ bhagavā beluvagāmake viharati. Tatra kho bhagavā bhikkhū āmantesi: 'etha tumhe bhikkhave samantā vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upetha. 3 Ahaṃ pana idheva beluvagāmake vassaṃ upagacchāmī'ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paṭissutvā samantā vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ [PTS Page 099] [q 99/] yathāsambhattaṃ vassaṃ upagacchiṃsu. 4 Bhagavā pana tatve beluvagāmake vassaṃ upagañchi. 5
  2. Atha kho bhagavato vassūpagatassa kharo ābādho uppajji. Bāḷhā6 vedanā vattanti māraṇantikā. Tā sudaṃ7 bhagavā sato sampajāno adhivāseti 8 avihaññamāno. Atha kho bhagavato etadahosi: 'na kho metaṃ patirūpaṃ yo'haṃ9 anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ parinibbāyeyyaṃ. Yannūnāhaṃ imaṃ ābādhaṃ viriyena10 paṭippanāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihareyya'nti. Atha kho bhagavā taṃ ābādhaṃ viriyena paṭippanāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi. Atha kho bhagavato so ābādho paṭippassamhi. Atha kho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamma vihārapacchāyāyaṃ11 paññatte āsane nisīdi.
  3. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "diṭṭho12 me bhante bhagavato phāsu. Diṭaṭhaṃ me bhante bhagavato khamanīyaṃ. Api ca me bhante madhurakajāto viya kāyo. Disā'pi me na pakkhāyanti, dhammā'pi maṃ nappaṭibhanti bhagavato gelaññena. Api ca me bhante ahosi kāci deva assāsamattā 'na tāva bhagavā parinibbāyissati na yāva bhagavā bhikkhusaṅghaṃ ārabbha kiñcideva udāharatī"ti.
  1. Parivesanā. [PTS. 2.] Veḷuvagāmako - machasaṃ, 3.Upagacchatha - syā. 4. Upagañjuṃ - [PTS. 5.] Upagacchi - machasaṃ. 6.Pabāḷabhā - katthaci. 7. Tatra sudaṃ - machasaṃ. 8. Adhivāsesi - machasaṃ. 9. Yavāhaṃ - machasaṃ. 10. Viriyena - machasaṃ. 11.Vihārapapacachāyāyaṃ - syā. 12. Diṭṭhā - katthaci.

[BJT Page 158] [x 158/]

  1. [PTS Page 100] [q 100/] kimpanānanda bhikkhusaṅgho mayi paccāsiṃsati:1 desito ānanda, mayā dhammo anantaraṃ abāhiraṃ karitvā natthānanda 2 tathāgatassa dhammesu ācariyamuṭṭhi. Yassa nūna ānanda evamassa: 'ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti vā, mamuddesiko bhikkhusaṅgho'ti vā, so nūna ānanda, bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya. Tathāgatassa kho ānanda na evaṃ hoti: 'ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti vā mamuddesiko bhikkhusaṅgho'ti vā. Sa kiṃ3 ānanda tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati?
  2. Ahaṃ kho panānanda, etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto. Āsītiko me vayo vattati. Seyyathāpi ānanda, jajjarasakaṭaṃ vekkhamissakena 4 yāpeti, evameva kho ānanda vekkhamissakena maññe tathāgatassa kāyo yāpeti. Yasmiṃ ānanda, samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati, phāsutaro5 ānanda, tasmiṃ samaye tathāgatassa kāyo hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā.
  3. Kathañca ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo: idhānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
  4. Evaṃ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo. [PTS Page 101] [q 101/] ye hi keci ānanda, etarahi vā mamaṃ vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmā'ti.

Dutiyabhāṇavāraṃ.

  1. Paccāsīsati, machasaṃ. 2. Na natthānanda, [PTS. 3.] Kiṃ, [PTS. 4.] Vedhamissakena, sīmu: nā: veṭhamisasakena, katthaci. Veḷumissakena, syā. Veghamissakena, [PTS,] vekhamissakena, di a; machasaṃ. 5. Phāsukato, [PTS.]

[BJT Page 160] [x 160/]

(Cāpālacetiye āyusaṅkhārossajanaṃ)

  1. [PTS Page 102] [q 102/] atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: "gaṇhāhi ānanda nisīdanaṃ, yena cāpālaṃ cetiyaṃ1 tenupasaṅkamissāma divāvihārāyā"ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmā pi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
  2. "Ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattamba 2 cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ3 ramaṇīyaṃ cāpālaṃ cetiyaṃ. [PTS Page 103] [q 103/] yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho pana ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā"ti.
  3. Evaṃ kho4 āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci "tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti" yathā taṃ mārena pariyuṭṭhitacitto.
  4. Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattamba 2 cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ3 ramaṇīyaṃ cāpālaṃ cetiyaṃ.
  1. Cāpālacetiyaṃ, sīmu pāvalaṃ cetiyaṃ, syā. 2. Sattambakaṃ cetiya. [PTS. 3.] Ānandacetiyaṃ, sīmu. 4. Evampi. Sata

[BJT Page 162] [x 162/]

Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho pana ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā"ti.

Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattamba 2 cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ3 ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho pana ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā"ti.

  1. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. [PTS Page 104] [q 104/] na bhagavantaṃ yāci "tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti" yathā taṃ mārena pariyuṭṭhitacitto.
  2. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "gaccha tvaṃ ānanda, yassa'dāni kālaṃ maññasī" ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi. Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca:
  3. "Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato parinibbānakālo'dāni bhante bhagavato. "Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī ti. Etarahi kho pana bhante bhikkhu bhagavato sāvakaṃ viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā [PTS Page 105] [q 105/] sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo' dāni bhante bhagavato. "

[BJT Page 164] [x 164/]

  1. "Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti'ti. Etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato. 63."Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti'ti. Etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhinti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato. "
  1. "Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti'ti.

[BJT Page 166] [x 166/] etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ [PTS Page 106] [q 106/] ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato.

  1. Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhaṃ ceva bhavissati phitañca vitthārikaṃ1 bāhujaññaṃ puthubhūtaṃ, yāva devamanussehi suppakāsitanti', etarahi kho pana bhante bhagavato brahmacariyaṃ iddhañceva phitañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva demamanussehi suppakāsitaṃ. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato"ti.
  2. Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca: appossukke tvaṃ pāpima hohi. Na ciraṃ tathāgatassa parinibbānaṃ bhavissati. Ite tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī"ti.
  3. Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi hiṃsanako salomahaṃso2. Devadundubhiyo3 ca phaliṃsu. Atha kho bhagavā [PTS Page 107] [q 107/] etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Tulamatulañca sambhavaṃ Bhavasaṅkhāramavassajī muni, Ajjhattarato samāhito Abhindi kavacamivattasambhavanti.

(Bhūmicālassa aṭṭha hetu)

  1. Atha kho āyasmato ānandassa etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho. Mahā vatāyaṃ bhūmicālo, sumahā vatāyaṃ bhūmicālo, hiṃsanako salomahaṃso. Devadundubhiyo ca eliṃsu. Ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyā ti. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhutaṃ bhante. Mahā vatāyaṃ bhante bhūmicālo, sumahā vatāyaṃ bhante bhūmicālo hiṃsanako salomahaṃso. Devadundubhiyo ca eliṃsu. Ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyā?"Ti.
  1. Vitthāritaṃ, sīmu. 2. Lomahaṃso, machasaṃ. 3. Devaduhiyo, sīmu

[BJT Page 168] [x 168/]

  1. Aṭṭha kho ime ānanda hetu aṭṭha paccayā mahato bhūmicālassa pātubhāvāya. Katame aṭṭha?

Ayaṃ ānanda mahāpaṭhavi udake patiṭṭhitā. Udakaṃ vāte patiṭṭhitaṃ. Vāto ākāsaṭṭho hoti. Hoti kho so ānanda samayo yaṃ mahāvātā vāyanti, mahāvātā vāyantā udakaṃ kampenti, udakaṃ kampitaṃ paṭhaviṃ kampeti. Ayaṃ [PTS Page 108] [q 108/] paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya. (1)

Puna ca paraṃ ānanda samaṇo vā hoti brāhmaṇo vā ididhimā cetovasippatto, devo vā mahiddhiko mahānubhāvo, tassa parittā paṭhavisaññā bhāvitā hoti, appamāṇā āposaññā. So imaṃ paṭhaviṃ kampeti saṃkampeti sampakampeti sampavedheti. Ayaṃ dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya. (2)

Puna ca paraṃ ānanda yadā bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, tadā'yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. Ayaṃ tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātubhāvāya. (3)

Puna ca paraṃ ānanda yadā bodhisatto sato sampajāno mātukucchismiṃ nikkhamati, tadāyaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. Ayaṃ catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya. (4)

Puna ca paraṃ ānanda yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, tadāyaṃ paṭhavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya. (5)

Puna ca paraṃ ānanda yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, tadāyaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. Ayaṃ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya. (6)

Puna ca paraṃ ānanda yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajati, tadāyaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. Ayaṃ sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya. (7)

  1. Mahāpathavi machasaṃ.

[BJT Page 170] [x 170/]

Puna ca paraṃ ānanda yadā tathāgato anupādisesāya [PTS Page 109] [q 109/] nibbānadhātuyā parinibbāyati, tadā'yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. (8)

Ime kho ānanda aṭṭha hetu aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā ti.

(Aṭṭhaparisā)

  1. Aṭṭha kho imā ānanda parisā. Katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā cātummahārājikaparisā tāvatiṃsaparisā māraparisā brahmaparisā.

Abhijānāmi kho panāhaṃ ānanda anekasataṃ khattiyarisaṃ upasaṅkamitā1. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

Abhijānāmi kho panāhaṃ ānanda anekasataṃ brāhmaṇaparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti. Abhijānāmi kho panāhaṃ ānanda anekasataṃ gahapatiparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

Abhijānāmi kho panāhaṃ ānanda anekasataṃ samaṇaparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

Abhijānāmi kho panāhaṃ ānanda anekasataṃ cātummahārājikaparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

Abhijānāmi kho panāhaṃ ānanda anekasataṃ tāvatiṃsaparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

Abhijānāmi kho panāhaṃ ānanda anekasataṃ māraparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

Abhijānāmi kho panāhaṃ ānanda anekasataṃ brahmaparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. [PTS Page 110] [q 110/] dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

Imā kho ānanda aṭṭha parisā.

  1. Upasaṅkamitvā, syā [PTS. 2.] Dhammiyā, machasaṃ.

[BJT Page 172] [x 172/]

(Aṭṭha abhibhāyatanāni)

  1. Aṭṭha kho imāni ānanda abhibhāyatanāni. Katamāni aṭṭha?

Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ. (1)

Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ. (2)

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ. (3)

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti, idaṃ catutthaṃ abhibhāyatanaṃ. (4)

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīladassanāni nīlanibhāsāni. Seyyathāpi nāma ummāpupphaṃ1 nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ. (5)

[PTS Page 111] [q 111/] ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ. (6)

  1. Umāpupaphaṃ machasaṃ

[BJT Page 174] [x 174/]

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakānidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, seyyathāpi vā pana naṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaṃ saññī hoti idaṃ sattamaṃ abhibhāyatanaṃ. (7) Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhī tārakā odātavaṇṇā odātanidassanā odātanibhāsā seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ.

Imāni kho aṭṭha ānanda abhibhāyatanāni.

(Aṭṭha vimokkhā)

  1. Aṭṭha kho ime ānanda vimokkho. Katame aṭṭha?

Rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho (1)

[PTS Page 112] [q 112/] ajjhattaṃ arūpasaññī bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho. (2)

Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho. (3)

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho. (4)

Sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti' viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho. (5)

[BJT Page 176] [x 176/]

Sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho. (6)

Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho. (7)

Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho. (8)

Ime kho ānanda aṭṭha vimokkhā.

(Mārāyācanā)

  1. Ekamidāhaṃ ānanda samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho ānanda māro pāpimā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho ānanda māro pāpimā maṃ etadavoca: parinibbātu'dāni bhante bhagavā, parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato'ti.

Evaṃ vutto'haṃ ānanda māraṃ pāpimantaṃ etadavocaṃ: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti [PTS Page 113] [q 113/] vivarissanti vibhajissanti uttānīkarissanti, 2 uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

"Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

  1. Paññapessanti machasaṃ. 2. Uttāniṃ karissanti, sī katthavi uttānikarissanti, [PTS. 3.] Suniggahītaṃ, [PTS.]

[BJT Page 178] [x 178/]

"Na tāvāhaṃ pāpima parinibbāyissāmi - yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

"Na tāvāhaṃ pāpima parinibbāyissāmi - yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

Na tāvāhaṃ pāpima parinibbāyissāmi - yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phitañca vitthārikaṃ bāhujaññaṃ1 puthubhūtaṃ yāva devamanussehi suppakāsitanti. '

  1. Idāneva kho ānanda ajja cāpāle 2 cetiye māro pāpimā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho ānanda māro pāpimā maṃ etadavoca: "parinibbātu'dāni bhante bhagavā, parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: "na tāvāhaṃ [PTS Page 114] [q 114/] pāpima parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, 2 uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

"Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

"Na tāvāhaṃ pāpima parinibbāyissāmi - yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

"Na tāvāhaṃ pāpima parinibbāyissāmi - yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

Yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phitañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti. Etarahi kho pana bhante bhagavato brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ. Parinibbātu'dāni bhante bhagavā, parinibbātu sugato parinibbānakālo'dāni bhante bhagavato"ti.

  1. Bahujaññaṃ, syā. 2. Pāvāle, syā.

[BJT Page 180] [x 180/]

Evaṃ vutte ahaṃ ānanda māraṃ pāpimantaṃ etadavocaṃ: 'appossukko tvaṃ pāpima hohi. Na ciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī"ti. Idāneva kho ānanda ajja cāpāle cetiye tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho"ti.

(Ānandāyācanā)

  1. [PTS Page 115] [q 115/] evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: "tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti.

Alaṃ ānanda, mā tathāgataṃ yāci. Akālo'dāni ānanda tathāgataṃ yācanāyā'ti.

Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti.

Saddahasi tvaṃ ānanda tathāgatassa bodhinti? "Evambhante". Atha kiñcarahi tvaṃ ānanda tathāgataṃ yāvatatiyakaṃ abhinippīḷesī? Ti.

Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ: "yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kakappāvasesaṃ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgatokappaṃ vā tiṭṭheyya kappāvasesaṃ vā"ti.

Saddahasi tvaṃ ānandā?Ti. "Evambhante".

[BJT Page 182] [x 182/]

Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ, yaṃ tvaṃ tathāgatena evaṃ oḷārike nimitte kayiramāne, 1 oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci 'tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dve va te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

  1. Ekamidāhaṃ ānanda samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatra pi kho tāhaṃ ānanda āmantesiṃ: [PTS Page 116] [q 116/] ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo gijjhakūṭo pabbato yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi gotama nigrodhe. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo gotamanigrodho. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi corapapāte. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo corapapāto. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi vebhārapasse sattapaṇṇiguhāyaṃ. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyā vebhārapasse sattapaṇṇiguhā. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi isigilipasse kāḷasilāyaṃ. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyā isigilipasse kāḷasilā. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi sītavane sappasoṇḍikapabbhāre. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo sītavane sappasoṇḍikapabbhāro. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi tapodārāme. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ [PTS Page 117] [q 117/] ramaṇīyo tapodārāmo. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi veḷuvane kalandakanivāpe. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo veḷuvane kalandaka nivāpo. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi jīvakambavane . Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyaṃ jīvakambavanaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi maddakucchismiṃ migadāye. Tatrā pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo gotamanigrodho. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti.

  1. Kariyamāne, sīmu. 2. Nigrodhārāme, [PTS. 3.] Tatra, [PTS.]

[BJT Page 184] [x 184/]

Evampi kho tvaṃ ānanda tathāgatena, oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

  1. Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi udenacetiye. Tatrapi kho tāhaṃ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

[PTS Page 118] [q 118/] ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi gotamakecetiye. Tatrapi kho tāhaṃ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ gotamatecetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi sattambecetiye. Tatrapi kho tāhaṃ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ sattambecetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi bahuputtecetiye. Tatrapi kho tāhaṃ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ bahuputtecetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ. Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi sārandadecetiye. Tatrapi kho tāhaṃ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ sārandadecetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

Idāneva kho tāhaṃ ānanda ajja cāpāle cetiye āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

[BJT Page 186] [x 186/]

  1. Nanvetaṃ ānanda mayā paṭigacceva akkhātaṃ: sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha ānanda labbhā yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ. Taṃ vata mā palujjitī. Netaṃ ṭhānaṃ vijjati. Yaṃ kho panetaṃ ānanda tathāgatena cattaṃ vantaṃ muttaṃ pahīṇaṃ paṭinissaṭṭhaṃ, ossaṭṭho āyusaṅkhāro, ekaṃsena vācā tathāgatena bhāsitā 'na ciraṃ tathāgatassa parinibbānaṃ [PTS Page 119] [q 119/] bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī'ti. Tañcenaṃ1 kathāgato jīvitahetu puna paccāmissatī'ti netaṃ ṭhānaṃ vijjati.
  2. Āyāmānanda yena mahāvanaṃ kūṭāgārasālā tenupasaṅkamissāmā'ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi; gaccha tvaṃ ānanda, yāvatikā bhikkhu vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehī"ti. "Evaṃ bhante' ti kho āyasmā ānando bhagavato paṭissutvā, yāvatikā bhikkhu vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā ānando bhagavantaṃ etadavoca; "sannipātito bhante bhikkhusaṅgho, yassa'dāni bhante bhagavā kālaṃ maññatī"ti.

(Brahmacariyaciraṭṭhitika - dhammadesanā)

  1. Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi: "tasmātiha bhikkhave ye te 2 mayā dhammā abhiññā desitā, te vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā yathayidaṃ [PTS Page 120] [q 120/] brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ katame ca te bhikkhave dhammā mayā abhiññā3 desitā, ye vo4 sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Seyyathīdaṃ, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā pañcindriyāni, pañcabalāni. Satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.
  1. Taṃvenaṃ, syā taṃ vacanaṃ, [PTS] sīmu. 2. Ye co, [PTS. 3.] Abhiññāya, [PTS. 4.] Te vo, sīmu.

[BJT Page 188] [x 188/]

Ime kho bhikkhave dhammā mayā abhiññā desitā. Te vo sādhukaṃ uggahetvā āsevitabbā bahulīkātabbā yathāyidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. "

  1. Atha kho bhagavā bhikkhu āmantesi: "bhanda'dāni bhikkhave āmantayāmi vo. Vayadhammā saṅkhārā. Appamādena sampādetha. Naciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī"ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā1;
Paripakko vayo mayhaṃ parittaṃ mama jīvitaṃ
Pahāya vo gamissāmi katamme saraṇamattano.
Appamattā satimanto susīlā hotha bhikkhavo, *
Susamāhitasaṅkappā sacittamanurakkhatha.
[PTS Page 121] [q 121/] yo imasmiṃ dhammavinaye appamatto vihassati 2,
Pahāya jātisaṃsāraṃ dukkhassantaṃ karissatī ti.

Tatiyabhāṇavāro.

1. Ito paraṃ syāmapotthake ayaṃ adhito pāṭho'pi dissate; "Daharā pi ca ye vuḍḍhā ye bālā ye ca paṇḍitā Aḍḍhā ceva daḷiddā ca sabbe maccuparāyaṇā Yathā pi kumbhakārassa kataṃ mattikabhājataṃ Khuddakaṃ ca mahantaṃ vayañca pakkañcaāmakaṃ Sabbaṃ bhedanapariyantaṃ evaṃ maccāna jīvitaṃ Athāparaṃ etadavoca" satthā

  1. Viharissati syā, vihessati sīmu. Saddanītiyaṃ 1038 - "viharassa ha - vipubbassa hara dhātussa 'ha' iccādeso hoti vā sasatimbhi vibhattiyaṃ - appamatto vihassati"

[BJT Page 190] [x 190/]

(Cattāro ariyadhammā)

  1. [PTS Page 122] [q 122/] atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ caritvā pacchābhattaṃ piṇḍapātapaṭikkanto nāgāpalokitaṃ1 vesāliṃ apaloketvā āyasmantaṃ ānandaṃ āmantesi: idaṃ pacchimakaṃ ānanda tathāgatassa vesāliyā dassanaṃ bhavissati. Āyāmānanda yena bhaṇḍagāmo2 tenupasaṅkamissāmā'ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena bhaṇḍagāmo tadavasari. Tatra sudaṃ bhagavā bhaṇḍagāme viharati.

Tatra kho bhagavā bhikkhu āmantesi: "catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ? Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca - ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ. [PTS Page 123] [q 123/] paṭividdhaṃ. Ariyo samādhi anubuddho paṭividdho. Ariyā paññā anubuddhā paṭividdhā. Ucchinnā bhavataṇhā khīṇā bhavanetti. Natthidāni punabbhavo"ti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

"Sīlaṃ samādhi paññā ca vimutti ca anuttarā
Anubuddhā ime dhammā gotamena yasassinā,

Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaṃ
Dukkhassantakaro satthā cakkhumā parinibbuto"ti.

  1. Nāgāvalokitaṃ, syā. 2. Bhaṇḍugāmo, machasaṃ.

[BJT Page 192] [x 192/]

Tatrāpi sudaṃ bhagavā bhaṇḍagāme viharanto etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavā'ti.

(Cattāro mahāpadesā)

  1. Atha kho bhagavā bhaṇḍagāme yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: āyāmānanda yena hatthigāmo, yena ambagāmo, yena jambugāmo. Yena bhoganagaraṃ tenupasaṅkamissāmā"ti. "Evambhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena bhoganagaraṃ tadavasari. Tatrasudaṃ bhagavā bhoganagare viharati ānande cetiye.

Tatra kho bhagavā bhikkhū āmantesi: "cattāro' me bhikkhave mahāpadese desissāmi. Taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmī"ti. [PTS Page 124] [q 124/] "evambhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Idha bhikkhave bhikkhū evaṃ vadeyya: "sammukhā metaṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahitaṃ, ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti" tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhunaṃ uggahetvā sutte otāretabbāni1 vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni 2 vinaye sandassiyamānāni na ceva sutte otaranti 3 na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ na ceva tassa bhagavato vacanaṃ. Imassa ca bhikkhuno duggahitanti. Iti hetaṃ bhikkhave chaḍḍeyyātha. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ tassa bhagavato vacanaṃ. Imassa ca bhikkhuno suggahita'nti. Imaṃ bhikkhave paṭhamaṃ mahāpadesaṃ dhāreyyātha. (1)

  1. Osāretabbāhi, machasaṃ. 2. Osāriyāmānāni. 3. Osaranti,

[BJT Page 194] [x 194/]

Idha pana bhikkhave bhikkhu evaṃ vadeyya: amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana'nti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni 1 vinaye sandassetabbāni tāni ce sutte otāriyamānāni 2 vinaye sandassiyamānāni na ceva sutte otaranti 3 na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ na ceva tassa bhagavato vacanaṃ, tassa ca saṅghassa duggahita'nti. Iti hetaṃ bhikkhave chaḍḍeyyātha. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: [PTS Page 125] [q 125/] ']addhā idaṃ tassa bhagavato vacanaṃ, tassa ca saṅghassa suggahita'nti. Idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha. (2)

Idha pana bhikkhave bhikkhu evaṃ vadeya: amukasmiṃ nāma āvāse sambahulā therā bhikkhu viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana'nti. Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ: "addhā idaṃ na ceva tassa bhagavato vacanaṃ, tesañca therānaṃ duggahita'nti. Iti hetaṃ bhikkhave chaḍḍeyyātha tāni ce sutte otārīyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ tassa bhagavato vacanaṃ, tesañca therānaṃ suggahita'nti. Idaṃ bhikkhave tatiyaṃ mahāpadesaṃ dhāreyyātha. (3)

  1. Osāretabbāni machasaṃ. 2. Osāriyamānāti, machasaṃ. 3. Osaranati, machasaṃ.

[BJT Page 196] [x 196/]

Idha pana bhikkhave bhikkhu evaṃ vadeyya: 'amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana'nti. Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otārīyamānāni vinaye sandassīyamānāni na ceva sutte otaranti na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ na ceva tassa bhagavato vacanaṃ, tassa ca therassa duggahita'nti. Iti hetaṃ bhikkhave chaḍḍeyyātha. Tāni ce sutte otārīyamānāni vinaye sandassīyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: [PTS Page 126] [q 126/] ']addhā idaṃ tassa bhagavato vacanaṃ, tassa ca therassa suggahita'nti. Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyātha. (4) Ime kho bhikkhave cattāro mahāpadese dhāreyyāthā"ti.

Tatrapi sudaṃ bhagavā bhoganagare viharanto ānande cetiye etadeva bahulaṃ bhikkhunaṃ dhammiṃ kathaṃ karoti: 'iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati. Seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavā'ti.

(Cunda - kammāraputtakathā)

  1. Atha kho bhagavā bhoganagare yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: "āyāmānanda yena pāvā, tenupasaṅkamissāmā"ti. "Evambhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane. Assosi kho cundo kammāraputto 'bhagavā kira pāvaṃ anuppatto pāvāyaṃ viharati mayhaṃ ambavane'ti. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: 'adhivāsetu me bhante bhagavā cātanāya bhattaṃ saddhiṃ bhikkhu saṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho cundo kammāraputto bhagavato adhivāsanaṃ [PTS Page 127] [q 127/] viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkāmi.

[BJT Page 198] [x 198/]

Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtañca sūkaramaddavaṃ, bhagavato kālaṃ ārocāpesi: kālo bhante, niṭṭhitaṃ bhattanti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi: 'yante cunda sūkaramaddavaṃ paṭiyattaṃ, tena maṃ parivisa. Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ yaṭiyattaṃ, tena bhikkhusaṅghaṃ parivisā'ti. 'Evambhante'ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ, tena bhagavantaṃ parivisi. Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhusaṅghaṃ parivisi.

Atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi: yante cunda sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhanāhi. Nāhaṃ taṃ cunda passāmi sadevake loke samārake, sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassā'ti. 'Evambhante'ti kho cundo kammāraputto bhagavato paṭissutvā, yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇitvā, yena bhagavā tenupasaṅkami: upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

(Lohitapakkhandikā ābādho)

  1. Atha kho bhagavato cundasasa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā. Pabāḷhā vedanā vattanti māraṇantikā. Tā [PTS Page 128] [q 128/] sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "āyāmānanda yena kusinārā tenupasaṅkamissāmā"ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi.

[BJT Page 200] [x 200/]

"Cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ,
Ābādhaṃ samphusī dhīro pabāḷhaṃ1 māraṇantikaṃ.

Bhuttassa ca sūkaramaddavena
Byādhippabāḷho udapādi satthuno
Viriñcamāno2 bhagavā avoca
Gacchāmahaṃ kusināraṃ nagaranti. "

(Ānandena pānīyāharaṇaṃ)

  1. Atha kho bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi: "iṅgha me tvaṃ ānanda catugguṇaṃ saṅghāṭi paññapehi. Kilanto'smi ānanda, nisīdissāmī"ti. 'Evambhante'ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññapesi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "iṅgha me tvaṃ ānanda pānīyaṃ āhara, pipāsito'mhi ānanda pivissāmī'ti evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: "idāni bhante pañcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ bhante kakutthā nadī avidūre acchodakā3 [PTS Page 129] [q 129/] sātodakā sītodakā setakā4 supatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati, gattāni ca sītikarissatīti". Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda pānīyaṃ āhara, pipāsito'smi ānanda pivissāmī'ti dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "idāni bhante pañcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ bhante kakutthā nadī avidūre acchodakā sātodakā sītodakā setakā4 suppatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati, gattāni ca sītikarissatī" ti.

Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda pānīyaṃ āhara, pipāsito'smi ānanda pivissāmī"ti. 'Evambhante'ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadikā tenupasaṅkami.

  1. Sabāḷhaṃ, syā. 2. Virecamāno machasaṃ, sīmu. Viricavamāno, dī a. 3. Acchodikā - machasaṃ. 4. Setodakā, machasaṃ. 5. Supappatitthā, machasaṃ.

[BJT Page 202] [x 202/]

Atha kho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasantā anāvilā sandittha. Atha kho āyasmate, ānandassa etadahosi: 'acchariyaṃ vata bho, abbhutaṃ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā. Ayaṃ hi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī"ti. Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, tathāgatassa mahiddhikatā mahānubhāvatā. Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandittha. Pivatu bhagavā pānīyaṃ, pivatu sugato pānīyanti". Atha kho bhagavā pānīyaṃ apāsi.

(Pukkusamallaputtakathā)

  1. [PTS Page 130] [q 130/] tena kho pana samayena pukkuso mallaputto āḷārassa kālāmassa sāvako kusinārāya pāvaṃ addhānamaggapaṭipanno hoti. Addasā kho pukkuso mallaputto bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho pukkuso mallaputto bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, santena vata bhante pabbajitā vihārena viharanti. Bhūtapubbaṃ bhante, āḷāro kālāmo addhānamaggapaṭipanno maggā okkamma avidūre aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho bhante pañcamattāni sakaṭasatāni āḷāraṃ kālāmaṃ nissāya nissāya atikkamiṃsu. Atha kho bhante aññataro puriso tassa sakaṭasatthassa piṭṭhito piṭṭhito āgacchanto yena āḷāro kālāmo tenupasaṅkami. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavoca: "api bhante pañcamattāni sakaṭasatāni atikkamantāni addasā?'Ti 'na kho ahaṃ āvuso addasanti. ' 'Kimpana bhante saddaṃ assosi?'Ti. 'Na kho ahaṃ āvuso saddaṃ assosi'nti. 'Kimpana bhante sutto ahosī?'Ti. Na kho ahaṃ āvuso sutto ahosi'nti 'kimpana bhante saññī ahosī ?'Ti 'evamāvuso'ti. 'So tvaṃ bhante saññī samāno jāgaro mañcamattāni sakaṭasatāni nissāya nissāya atikkamantāni neva addasa na pana saddaṃ assosi apissu te bhante saṅghāṭi rajena okiṇṇā?Ti. 'Evamāvuso'ti. Atha kho bhante tassa purisassa etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, santena vata bho pabbajitā vihārena viharanti, yatra hi nāma saññī [PTS Page 131] [q 131/] samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkamantāni neva dakkhiti, na pana saddaṃ sossatī'ti āḷāre kālāme uḷāraṃ pasādaṃ paveditvā pakkāmī"ti.

[BJT Page 204] [x 204/]

Taṃ kimmaññasi pukkusa, katamannu kho dukkarataraṃ vā durabhisambhavataraṃ vā yo saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkamantāni neva passeyya, na pana saddaṃ suṇeyya, yo vā saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu1 niccharantisu asaṇiyā phalantiyā neva passeyya na pana saddaṃ suṇeyyā?Ti.

"Kiñhi bhante karissanti pañca vā sakaṭasatāni cha vā sakaṭasatāni satta vā sataṭasatāni aṭṭha vā sakaṭasatāni nava vā sakaṭasatāni sakaṭasahassaṃ vā sakaṭasatasahassaṃ vā. Atha kho etadeva dukkarataraṃ ceva durabhisambhavatarañca yo saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā neva passeyya na pana saddaṃ suṇeyyā"ti.

Ekamidāhaṃ pukkusa samayaṃ ātumāyaṃ viharāmi bhūsāgāre. Tena kho pana samayena deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā avidūre. Bhūsāgārassa dve kassakā bhātaro hatā cattāro ca balivaddā. Atha kho pukkusa ātumāya mahājanakāyo nikkhamitvā yena te dve kassakā bhātaro hatā cattārā ca balivaddā, tenupasaṅkami. Tena kho panāhaṃ pukkusa samayena bhusāgārā nikkhamitvā bhusāgāradvāre abbhokāse caṅkamāmi. Atha kho pukkusa aññataro puriso tamhā mahājanakāyā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho ahaṃ pukkusa taṃ purisaṃ etadavocaṃ 'kinnukho so āvuso mahājanakāyo sannipatito?Ti. [PTS Page 132] [q 132/] idāni bhante deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā dve kassakā bhātaro hatā cattāro ca balivaddā. Ettheso mahājanakāyo sannipatito. Tvampana bhante kuhiṃ ahosī?Ti. 'Idheva kho ahaṃ āvuso ahosi'nti. 'Kimpana bhante na addasā?Ti. 'Na kho ahaṃ āvuso addasanti'. 'Kimpana bhante saddaṃ assosī?'Ti. 'Na kho ahaṃ āvuso saddaṃ assosinti'. 'Kimpana bhante sutto ahosī?Ti. 'Na kho ahaṃ āvuso sutto ahosinti'. 'Kimpana bhante saññī ahosī?Ti. 'Evamāvuso'ti. 'So tvaṃ bhante saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā neva addasa, na pana saddaṃ assosī?'Ti. 'Evamāvuso'ti.

  1. Vijjullatāsu, machasaṃ.

[BJT Page 206] [x 206/]

Atha kho pukkusa, tassa purisassa etadahosi. 'Acchariyaṃ vata bho abbhutaṃ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā neva dakkhīti na pana saddaṃ sossatī'ti mayi uḷāraṃ pasādaṃ pavedetvā maṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti. Evaṃ vutte pukkuso mallaputto bhagavantaṃ etadavoca: 'esāhaṃ bhante yo me āḷāre kālame pasādo, taṃ mahāvāte vā opunāmi, sīghasotāya vā nadiyā pavāhemi. Abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi [PTS Page 133] [q 133/] dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Atha kho pukkuso mallaputto aññataraṃ purisaṃ āmantesi. 'Iṅgha me tvaṃ bhaṇe siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇiyaṃ āhāra'ti.Evaṃ bhante'ti so puriso pukkusassa mallaputtassa paṭissutvā taṃ siṅgīvaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇiyaṃ āhari. Atha kho pukkuso mallaputto taṃ siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ bhagavato upanāmesi 'idambhante siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ. Tamme bhante bhagavā patigaṇhātu anukampaṃ upādāyā'ti. 'Tena hi pukkusa ekena maṃ acchādehi ekena ānandanti'. 'Evambhante'ti kho pukkuso mallaputto bhagavato paṭissutvā ekena bhagavantaṃ acchādesi ekena āyasmantaṃ ānandaṃ. Atha kho bhagavā pukkusaṃ mallaputtaṃ dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho pukkuso mallaputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  1. Atha kho āyasmā ānando acirapakkante pukkuse mallaputte taṃ siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ bhagavato kāyaṃ upanāmesi taṃ bhagavato kāyaṃ upanāmitaṃ vītaccikaṃ viya khāyati.

[BJT Page 208] [x 208/]

Atha kho āyasmā ānando bhagavantaṃ etadavoca: 'acchariyambhante, abbhutambhante, yāvaparisuddho bhante tathāgatassa chavivaṇṇo pariyodāto. Idambhante siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ bhagavato [PTS Page 134] [q 134/] upanāmitaṃ vītaccikaṃ ciya khāyatī'ti.

"Evametaṃ ānanda, dvīsu kho ānanda kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. Katamesu dvīsu? Yañca ānanda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ tathāgato anupādisesāya nibbānadhātuyā parinibbāyati imesu kho ānanda dvīsu kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. Ajja kho panānanda rattiyā pacchime yāme kusinārāyaṃ upavattane mallānaṃ sālavane antarena yamakasālānaṃ tathāgatassa parinibbānaṃ bhavissati. Āyāmānanda yena kakutthā nadī tenupasaṅkamissāmā"ti. "Evambhante"ti kho āyasmā ānando bhagavato paccassosi.

"Siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ pukkuso abhihārayi,
Tena acchādito satthā hemavaṇṇo asobhathā"ti.
(Ambavanūpagamanaṃ)

  1. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena kakutthā nadī tenupasaṅkami. Upasaṅkamitvā kakutthaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi. 'Iṅgha me cundaka catugguṇaṃ saṅghāṭiṃ paññāpehi. Kilanto'smi cundaka nipajjissāmī'ti. 'Evambhante'ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ [PTS Page 135] [q 135/] manasikaritvā. Āyasmā pana cundako tattheva bhagavato purato nisīdi.

[BJT Page 210] [x 210/]

"Ganatvāna buddho nadiyaṃ kakutthaṃ acchodakaṃ sātodakaṃ vippasannaṃ, 1
Ogāhi satthā sukilantarūpo tathāgato appaṭimo'dha loke.

Nahātvā ca pītvā cudatāri satthā purakkhato bhikkhugaṇassa majjhe.
Satthā pavattā bhagavā'dha dhamme upāgamī ambavanaṃ mahesī.

Āmantayī vundakaṃ nāma bhikkhuṃ catugguṇaṃ patthara me nipacchaṃ2
So vodito3 bhāvitattena vundo catugguṇaṃ patthari khippameva
Nipajji satthā sukilantarūpo cundo'pi tattha pamukhe nisīdī"ti.

(Dve piṇḍapātā samaphalā)

  1. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi. "Siyā kho panānanda cundassa kammāraputtassa koci vippaṭisāraṃ upadaheyya" 'tassa te āvuso cunda, alābhā, tassa te dulladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto'ti. Cundassānanda kammāraputtassa evaṃ vippaṭisāro vinetabbo.

Tassa te āvuso lābhā, tassa te suladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto. Sammukhā metaṃ āvuso cunda bhagavato sutaṃ sammukhā paṭiggahītaṃ 'dve' me piṇḍapātā samaphalā [PTS Page 136] [q 136/] samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ bhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca piṇḍapātaṃ bhuñjitvā tathāgato anupādisesāya nibbānadhātuyaṃ parinibbāyati, ime dve piṇḍapātā samaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca.

1. Acchodakaṃ, sātudakā, vippasannaṃ machasaṃ. 2. Nipajjaṃ (bahusu). 3. Modito (machasaṃ)

[BJT Page 212] [x 212/]

Āyusaṃvattanikaṃ panāyasmatā cundena kammāraputtena kammaṃ upacitaṃ sukhasaṃvattanikaṃ panāyasmatā cundena kammāraputtena kammaṃ upacitaṃ. Vaṇṇasaṃvattanikaṃ panāyasmatā cundena kammāraputtena kammaṃ upacitaṃ. Yasasaṃvattanikaṃ panāyasmatā cundena kammāraputtena kammaṃ upacitaṃ. Ādhipateyyasaṃvattanikaṃ panāyasmatā cundena kammāraputtena kammaṃ upacitanti'. Cundassa ānanda kammāraputtassa evaṃ vippaṭisāro paṭivinetabbo"ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Dadato puññaṃ pavaḍḍhati saññamato veraṃ na vīyati,
Kusalo ca jahāti pāpakaṃ rāgadosamohakkhayā sa nibbuto'ti.

Aḷārāvedallabhāṇavāro catuttho.

[BJT Page 214] [x 214/]

(Kusinārā gamanaṃ)

[PTS Page 137] [q 137/]

  1. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi āyāmānanda yena hiraññavatiyā nadiyā pārimaṃ tīraṃ, yena kusinārā, yena upavattanaṃ mallānaṃ sālavanaṃ, tenupasaṅkamissāmā'ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena hiraññavatiyā nadiyā pārimaṃ tīraṃ, yena kusinārā, yena upavattanaṃ mallānaṃ sālavanaṃ, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi. "Iṅgha me tvaṃ ānanda antarena yamakasālānaṃ uttarasīsakaṃ mañcakaṃ paññāpehi. Kilanto'smi ānanda nipajjissāmī'ti. 'Evambhante'ti kho āyasmā ānando bhagavato paṭissutvā antarena yamakasālānaṃ uttarasīsakaṃ mañcakaṃ paññāpesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.
  2. Tena kho pana samayena yamakasālā sabbaphāliphullā honti akālapupphehi. Te tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbāni pi mandāravapupphāni antaḷikkhā papatanti, yāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya dibbāni pi candanacuṇṇāni antaḷikkhā papatanti. Tāni tathāgatassa sarīraṃ [PTS Page 138] [q 138/] okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbāni pi turiyāni antaḷikkhe vajjanti. Tathāgatassa pūjāya.Dibbāni pi saṅgītāni antaḷikkhe vattanti tathāgatassa pūjāya. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: sabbaphāliphullā kho ānanda yamakasālā akālapupphehi te tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antaḷikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antaḷikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbāni pi turiyāni antaḷikkhe vajjanti tathāgatassa pūjāya. Dibbānipi saṅgitāni antaḷikkhe vattanti tathāgatassa pūjāya. Na kho ānanda ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā, yo kho ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammapaṭipanno viharati sāmīcipaṭipanno anudhammacārī, so tathāgataṃ sakkaroti garukaroti māneti pūjeti apaciyati paramāya pūjāya. Tasmātihānanda dhammānudhammapaṭipannā viharissāma sāmīcipaṭipannā anudhammacārino ti, evaṃ hi vo ānanda sikkhitabbanti.

[BJT Page 216] [x 216/]

Upavāṇa thero

  1. Tena kho pana samayena āyasmā upavāṇo bhagavato purato ṭhito hoti bhagavantaṃ vījamāno. Atha kho bhagavā āyasmantaṃ upavāṇaṃ apasādesi: 'apehi bhikkhu. Mā me purato aṭṭhāsī'ti. Atha kho āyasmato ānandassa etadahosi: 'ayaṃ kho [PTS Page 139] [q 139/] āyasmā upavāṇo dīgharattaṃ bhagavato upaṭṭhāko santikāvacaro samīpacārī. Atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasādesi: apehi bhikkhu, mā me purato aṭṭhāsīti. Ko nu kho hetu ko paccayo yaṃ bhagavā āyasmantaṃ upavāṇaṃ apasāresi. 1 Apehi bhikkhu mā me purato aṭhāsī'ti. Atha kho āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante āyasmā upavāṇo dīgharattaṃ bhagavato upaṭṭhāko santikāvacaro samīpacārī, atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasādeti: apehi bhikkhu, mā me purato aṭṭhāsīti. Ko nu kho bhante hetu ko paccayo yaṃ bhagavā āyasmantaṃ upavāṇaṃ apasādeti apehi bhikkhu mā me purato aṭṭhāsī'ti? Yebhuyyena ānanda dasasu sahassīsu lokadhātusu devatā sannipatitā tathāgataṃ dassanāya, yāvatā ānanda kusinārā upavattanaṃ mallānaṃ sālavanaṃ samannato dvādasayojanāni natthi so padeso vāḷagga koṭinittudana mattopi mahesakkhāhi devatāhi apathuṭo. Devatā ānanda ujjhāyanti dūrā ca vata mahā āgatā tathāgataṃ dassanāya. Kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati, ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyā'ti.
  2. Kathaṃ bhūtā pana bhante bhagavā devatā manasi karotī'ti.

"Santānanda devatā ākāse pathavisaññiniyo, kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ [PTS Page 140] [q 140/] papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhu loke antaradhāyissatī'ti santānanda devatā paṭhaviyaṃ paṭhavisaññiniyo, kesepakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti āvaṭṭanti vivaṭṭanti:

  1. Apasāresi. Kesuci.

[BJT Page 218] [x 218/]

Atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhu1 loke antaradhāyissatīti!

Yā pana tā devatā vītarāgā, tā satā sampajānadā adhivāsenti: aniccā saṅkhārā taṃ kutettha labbhā?Ti,

  1. "Pubbe bhante disāsu vassaṃ vutthā bhikkhū āgacchanti tathāgataṃ dassanāya. Te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya labhāma payirupāsānāya, bhagavato pana mayaṃ bhante accayena na labhissāma manobhāvanīye bhikkhu dassanāya na labhissāma payirupāsanāyā"ti.

"Cattārimāni ānanda saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni. Katamāni cattāri:

'Idha tathāgato jāto'ti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.

'Idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho'ti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.

'Idha tathāgatena anuttaraṃ dhammacakkaṃ pavattitanti' ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.

'Idha tathāgato anupādisesāya nibbānadhātuyā' parinibbutoti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.

[PTS Page 141] [q 141/] imāni kho ānanda cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni.

Āgamissanti kho ānanda saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo idha tathāgato jāto ti pi, idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddhoti pi, idha tathāgatena anuttaraṃ dhammacakkaṃ pavattitantipi, idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto ti pi. Ye hi keci ānanda cetiyacārikaṃ āhiṇḍantā pasannacittā kālaṃ karissanti, sabbe te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissantiti.

  1. Cakkhumaṃ - sī. Mu. Cakkhuṃ - i.

[BJT Page 220] [x 220/]

Ānanda pucchā kathā

  1. "Kathaṃ mayaṃ bhante mātugāme paṭipajjāmā?" Ti.

"Adassanaṃ ānandā"ti.

"Dassane bhagavā sati kathaṃ paṭipajjitabbanti?"

"Anālāpo ānandā"ti.

"Alapattena pana bhante kathaṃ paṭipajjitabbanti?"

"Sati ānanda upaṭṭhapetabbā"ti.

Kathaṃ mayaṃ bhante tathāgatassa sarīre paṭipajjāmā?"Ti.

"Abyāvaṭā tumhe ānanda hotha tathāgatassa sarīrapūjāya. Iṅgha tumhe ānanda sadatthe, ghaṭatha1 sadatthamanuyujjatha, sadatthe 2 appamattā ātāpino pahitattā viharatha, santānanda khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi tathāgate ahippasannā te tathāgatassa sarīrapūjaṃ karissantī"ti.

"Kathaṃ pana bhante tathāgatassa sarīre paṭipajjitabbantī?"

"Yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti, evaṃ tathāgatassa sarīre paṭipajjitabbanti" "kathaṃ pana bhante rañño cakkavattissa sarīre paṭipajjanti?"Ti "rañño ānanda cakkavattissa sarīraṃ ahatena vatthena veṭhenti. Ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti. Vihatena kappāsena veṭhetvā ahatena vatthena [PTS Page 142] [q 142/] veṭhenti.

  1. Cakkhumā, (machasaṃ) cakṣurantardhayati (sabbatthivādīnaṃ mahāparinibbānasutte).
  2. Sāratthe ghaṭhatha anuyuñapatha (machasaṃ. ) 3. Sāratthe (machasaṃ)

[BJT Page 222] [x 222/]

Etenūpāyena pañcahi yugasatehi rañño cakkavattissa sarīraṃ1 veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti. Cātummahāpathe 2 rañño cakakavattissa thūpaṃ karonti. Evaṃ kho ānanda rañño cakkavattissa sarīre paṭipajjanti. Yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre paṭipajjitabbaṃ cātummahāpathe tathāgatassa thūpo kātabbo. Tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ3 vā āropessanti vā abhivādessanti vā, cittaṃ vā pasādessanti, tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyā"ti.

Thūpārahā puggalā.

  1. "Cattāro'me ānanda thūpārahā. Katame cattāro? Tathāgato arahaṃ sammāsambuddho thūpāraho. Paccekasambuddho thūpāraho, tathāgatassa sāvako thūpāraho, rājā cakkavattī thūpāraho'ti.

Kiñcānanda atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho? Ayaṃ tassa bhagavato arahato sammāsambuddhassa thūpo ti ānanda bahū janā cittaṃ pasādenti, te tatthacittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho ānanda atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho.

Kiñcānanda atthavasaṃ paṭicca paccekasambuddho thūpāraho? Ayaṃ tassa bhagavato paccekasambuddhassa [PTS Page 143] [q 143/] thūpo ti ānanda bahūjanā cittaṃ pasādenti. Te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho ānanda atthavasaṃ paṭicca paccekasambuddho thūpāraho.

  1. Sarīre (syā, kaṃ). 2. Cātumahāpattha (machasaṃ). 3. Vaṇṇakaṃ [PTS]

[BJT Page 224] [x 224/]

Kiñcānanda atthavasaṃ paṭicca tathāgatassa sāvako thūpāraho? Ayaṃ tassa bhagavato arahato sammāsambuddhassa sāvakassa thūpo ti ānanda bahū janā cittaṃ pasādenti. 1 Te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho ānanda atthavasaṃ paṭicca tathāgatassa sāvako thūpāraho, 2

Kiñcānanda atthavasaṃ paṭicca rājā cakkavattī thūpāraho? Ayaṃ dhammikassa dhammarañño thūpo ti ānanda bahū janā cittaṃ pasādenti, te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Idaṃ kho ānanda atthavasaṃ paṭicca rājā cakkavatti thūpāraho. Ime kho ānanda cattāro thūpārahā"ti.

Ānandattherassa acchariyadhammā.

  1. Atha kho āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno aṭṭhāsi: "ahañca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaṃ bhavissati yo mamaṃ3 ānukampako"ti, atha kho bhagavā bhikkhū āmantesi: "kahannu kho bhikkhave ānando"ti "eso bhante āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno ṭhito: 'ahañca vatamhi sekho sakaraṇīyo satthu ca me parinibbānaṃ bhavissati yo mamaṃ ānukampako"ti. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: "ehi tvaṃ bhikkhu, mama vacanena ānandaṃ āmantehi: satthā taṃ āvuso ānanda āmanteti"ti [PTS Page 144] [q 144/] "evambhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: satthā taṃ āvuso ānanda āmantetī"ti. 'Evamāvuso'ti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
  1. Bahujano cittaṃ pasādeti [PTS]. 2. Sāvakathūpo. [PTS]. 3. Mama (machasaṃ).

[BJT Page 226] [x 226/]

"Alaṃ ānanda mā soci, mā paridevi - nanu etaṃ ānanda mayā paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha ānanda labbhā 'yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata tathāgatassāpi sarīraṃ' māpalujjiti. Netaṃ ṭhānaṃ vijjati. Dīgharattaṃ kho te ānanda tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena, mettena vacīkammena hitena sukhena advayena appamāṇena, mettena manokammena hitena sukhena advayena appamāṇena. Katapuñño'si tvaṃ ānanda padhānamanuyuñja , khippaṃ hehisi1 anāsavo"ti.

  1. Atha kho bhagavā bhikkhū āmantesi: " ye pi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantaṃ etaparamāyeva upaṭṭhākā ahesuṃ seyyathāpi mayhaṃ ānando. Ye pi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaparamāyeva upaṭṭhākā bhavissanti seyyathāpi mayhaṃ ānando, paṇḍito bhikkhave ānando, medhāvī bhikkhave ānando, jānāti 'ayaṃ kālo tathāgataṃ dassanāya upasaṅkamituṃ bhikkhūnaṃ, ayaṃ kālo bhikkhunīnaṃ ayaṃ kālo upāsakānaṃ, [PTS Page 145] [q 145/] ayaṃ kālo upāsikānaṃ, ayaṃ kālo rañño rājamahāmattānaṃ titthiyānaṃ titthiyasāvakānanti. '
  2. Cattāro'me bhikkhave acchariyā abbhutā dhammā ānande katame cattāro? Sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitena pi sā attamanā hoti, atittā'va bhikkhave bhikkhuparisā hoti. Atha kho ānando tuṇhī hoti. Sace bhikkhave bhikkhunīparisā, upāsakaparisā, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti. Atittā'va bhikkhave upāsikāparisā hoti. Atha kho ānando tuṇhī hoti. Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānande.
  1. Hohisi (machasaṃ)

[BJT Page 228] [x 228/]

Cattāro'me bhikkhave acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro? Sace bhikkhave khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati bhāsitenapi sā attamanā hoti atittā'va bhikkhave khattiyaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti. Sace bhikkhave brāhmaṇaparisā, gahapatiparisā, samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati śāsitena pi sā attamanā hoti, atittā'va bhikkhave samaṇaparisā hoti. Atha kho rājā cakkavatti tuṇhī hoti. [PTS Page 146] [q 146/] evameva kho bhikkhave cattāro 'me acchariyā abbhutā dhammā ānande. Sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti, tatra ce ānando dhammaṃ bhāsati, bhāsitena pi sā attamanā hoti, tatu ce ānando dhammaṃ bhāsati, bhāsitena pi sā attamanā hoti, atittā'va bhikkhave bhikkhuparisā hoti. Atha kho ānando tuṇhī hoti. Sace bhikkhunīparisā, upāsakaparisā, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti, tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā'va bhikkhave upāsikāparisā hoti. Atha kho ānando tuṇhī hoti. Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānande'ti.

(Mahāsudassana sutta desanā. )

  1. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: "mā bhante bhagavā imasmiṃ kuḍḍanagarake1 ujjaṅgalanagarake sākhānagarake parinibbāyī. 2 Santi bhante aññāni mahānagarāni, seyyathīdaṃ campā rājagahaṃ sāvatthi sāketaṃ kosambī bārāṇasī. Ettha bhagavā parinibbātu. Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā. Te tathāgatassa sarīrapūjaṃ karissanti"ti. "Māhevaṃ ānanda avaca, māhevaṃ ānanda avaca kuḍḍanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti. "

'Bhūtapubbaṃ ānanda rājā mahāsudassano nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthācariyappatto sattaratanasamannāgato.

  1. Khuddanagarake (machasaṃ). 2. Kusinārāyaṃ (machasaṃ).

[BJT Page 230] [x 230/]

Rañño ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi. Puratthimena ca pacchimena ca dvādasayojanāni āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena, kusāvatī ānanda rājadhānī iddhā ceva ahosi phītā [PTS Page 147] [q 147/] ca bahujanā ca ākiṇṇamanussā ca subhikkhā va. Seyyathāpi ānanda devānaṃ āḷakamandā nāma rājadhāni iddhā ceva phitā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca, evameva kho ānanda kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī ānanda rājadhānī dasahi saddehi avīvittā ahosi divā ceva rattiñca: seyyathīdaṃ hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena, sammasaddena tālasaddena asnātha pivatha khādathāti dasamena saddena. Gaccha tvaṃ ānanda, kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi: ajja kho vāseṭṭhā rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati. Abhikkamatha vāseṭṭhā abhikkamatha vāseṭṭhā, mā pacchā vippaṭisārino ahuvattha: amhākañca no gāmakkhette tathāgatassa parinibbānaṃ ahosi, na mayaṃ labhimhā pacchime kāle tathāgataṃ dassanāyā"ti.

"Evambhante" ti kho āyasmā ānando bhagavato paṭissutvā nivāsetvā pattacīvaramādāya attadutiyo kusināraṃ pāvisi.

Mallānaṃ vandanā

  1. Tena kho pana samayena kosinārakā mallā santhāgāre sannipatitā honti kenacideva karaṇīyena. Atha kho āyasmā ānando yena kosinārakānaṃ mallānaṃ santhāgāraṃ tenupasaṅkami. Upasaṅkamitvā kosinārakānaṃ mallānaṃ ārocesi "ajja kho vāseṭṭhā rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati. Abhikkamatha vāseṭṭhā, abhikkamatha vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha! 'Amhākañca no gāmakkhette tathāgatassa [PTS Page 148] [q 148/] parinibbānaṃ ahosi, naṃ mayaṃ labhimhā pacchime kāle tathāgataṃ dassanāyā"ti.

[BJT Page 232] [x 232/]

Idamāyasmato ānandassa sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ patanti āvaṭṭanti vivaṭṭanti "atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhu 1 loke antaradhāyissatī"ti.

Atha kho mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu. Atha kho āyasmato ānandassa etadahosi: sace kho ahaṃ kosinārake malle ekamekaṃ bhagavantaṃ vandāpessamiṃ, avandito'va bhagavā kosinārakehi mallehi bhavissati. Athāyaṃ ratti vibhāyissati. Yannūnāhaṃ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpeyyaṃ 'itthannāmo bhante mallo saputto sahariyo sapariso sāmacco bhagavato pāde sirasā vandatī'ti.

Atha kho āyasmā ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpesi: 'itthannāmo bhante mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatī'ti. Atha kho āyasmā ānando etena upāyena paṭhameneva yāmena kosinārake malle bhagavantaṃ vandāpesi.

Subhadda paribbājaka vatthu

  1. Subhadda paribbājaka vatthu
  1. Tena kho pana samayena subhaddo nāma paribbājako kusinārāyaṃ paṭivasati. Assosi kho subhaddo paribbājako: 'ajja kira rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissatī'ti. [PTS Page 149] [q 149/] atha kho subhaddassa paribbājakassa etadahosi: "sutaṃ kho pana me'taṃ paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhāti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati.
  1. Cakkhumā (machasaṃ)

[BJT Page 234] [x 234/]

Atthi ca me ayaṃ kaṅkhādhammo uppanno. Evaṃ pasanno ahaṃ samaṇe gotame 'pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti'. Atha kho subhaddo paribbājako yena upavattanaṃ mallānaṃ sālavanaṃ yena āyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: sutaṃ metaṃ bho ānandaparibbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: "kadāvi karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā"ti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno, "evaṃ pasanno ahaṃ samaṇe gotame, pahoti me samaṇo gotamo tathā dhamaṃ desetuṃ yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ. Sādhāhaṃ bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyā"ti.

Evaṃ vutte āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca: 'alaṃ āvuso subhadda, mā tathāgataṃ viheṭhesi. Kilanto bhagavā"ti. Dutiyampi kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca: "sutaṃ metaṃ bho ānanda paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhāti. Ajjeva rattiyā pacchime yāme [PTS Page 150] [q 150/] samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno, evaṃ pasanno ahaṃ samaṇe gotame, 'pahoti me samaṇo gotamo tathā dhammā desetuṃ yathāhaṃ imaṃ kaṅkhā dhammaṃ pajaheyyaṃ'. Sādhāhaṃ bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyā"ti. Dutiyampi kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca: "alaṃ āvuso subhadda, mā tathāgataṃ viheṭhesi kilanto bhagavā"ti. Tatiyampi kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca: "sutaṃ metaṃ bho ānanda paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhāti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno, evaṃ pasanno ahaṃ samaṇe gotame, 'pahoti me samaṇo gotamo tathā dhammā desetuṃ yathāhaṃ imaṃ kaṅkhā dhammaṃ pajaheyyaṃ'. Sādhāhaṃ bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyā"ti. Tatiyampi kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca: "alaṃ āvuso subhadda, mā tathāgataṃ viheṭhesi kilanto bhagavā"ti.

  1. Assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "alaṃ ānanda mā subhaddaṃ vāresi, labhataṃ ānanda subhaddo tathāgataṃ dassanāya. Yaṃ kiñci maṃ subhaddo pucchissati, sabbantaṃ aññāpekkho'va pucchissati no vihesāpekkho. Yañcassāhaṃ puṭṭho byākarissāmi, taṃ khippameva ājānissatī"ti.

[BJT Page 236] [x 236/]

Atha kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca: gacchāvuso subhadda, karoti te bhagavā okāsanti. Atha kho subhaddo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subhaddo paribbājako bhagavantaṃ etadavoca: 'ye' me bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañjayo belaṭṭhaputto. Nigaṇṭhonātaputto, sabbe te sakāya paṭiññāya abbhaññiṃsu. Sabbeva na [PTS Page 151] [q 151/] abbhaññiṃsu, udāhu ekacce abbhaññiṃsu ekacce nābbhaññiṃsū ?"Ti.

"Alaṃ subhaddaṃ tiṭhatetaṃ sabbe te sakāya paṭiññāya abbhaññiṃsu, sabbeva na abbhaññiṃsu, udāhu ekacce abbhaññiṃsu ekacce nābbhaññiṃsū"ti. Dhammaṃ te subhadda desissāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī"ti. 'Evaṃ bhante'ti kho subhaddo paribbājako bhagavato paccassosi, bhagavā etadavoca:

  1. "Yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇo pi na upalabbhati, dutiyo pi tattha samaṇo na upalabbhati, tatiyo pi tattha samaṇo na upalabbhati, catuttho pi tattha samaṇo na upalabbhati. Yasmiñca kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇo pi tattha upalabbhati, dutiyo pi tattha samaṇo upalabbhati, tatiyo pi tattha samaṇo upalabbhati, catuttho pi tattha samaṇo upalabbhati. Imasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati. Idhe va subhadda samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo idha catuttho samaṇo. Suññā parappavādā samaṇehi aññe. Ime ca1 subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assā"ti.
  1. Ime (kaṃ)

[BJT Page 238] [x 238/]

"Ekūnatiṃso vayasā subhadda
Yaṃ pabbajiṃ kiṃ kusalānuesī
Vassāni paññāsa samādhikāni
Yato ahaṃ pabbajito subhadda
Ñāyassa dhammassa padesavatti
Ito bahiddhā samaṇo pi natthi. 4
[PTS Page 152] [q 152/]
Dutiyo pi samaṇo natthi,
Tatiyo pi samaṇo natthi,
Catuttho pi samaṇo natthi.
Suññā parappavādā samaṇehi aññe
Ime ca subhadda bhikkhū sammā vihareyyuṃ
Asuñño loko arahantehī"ti 3

  1. Evaṃ vutte subhaddo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī ti. Evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti.

"Yo kho subhadda aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati, pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā"ti. "Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye, ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ, cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā"ti.

  1. Asuñño loko, arahantehi assāti ( [PTS] machasaṃ)
  2. Ekūnatriṃśo vayasānuprāpto (mahāvastu) ekona triṃśatko vasayā subhadra yat prāvrajaṃ kiṃ kuśalaṃ gaveṣī, paṃcāśad varṣāṇi samādhikāni, yasmādahaṃ pravrajitaḥ subhadra, āryasya dharmasya, pradeśavartatī ito bahir vai śramaṇo'sti nānyaḥ (avadānaśataka)

[BJT Page 240] [x 240/]

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: tena hānanda subhaddaṃ pabbājethā ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca: "lābhā vo āvuso ānanda, suladdhaṃ vo āvuso ānanda, ye1 ettha satthu sammukhā antevāsābhisekena abhisittā ti. 2

[PTS Page 153] [q 153/] alattha kho subhaddo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro kho panāyasmā subhaddo arahataṃ ahosi. So ca 3 bhagavato pacchime sakkhisāvako ahosī ti.

Pañcamo bhāṇavāro.

  1. Yo, [PTS] 2. Abhisitte [PTS] 3. So (machasaṃ)

[BJT Page 242] [x 242/]

[PTS Page 154] [q 154/]

Tathāgatassa pacchimā vācā

  1. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi.

"Siyā kho panānanda tumhākaṃ evamassa, atītasatthukaṃ pāvacanaṃ, natthi no satthāti. Na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ. Yo kho ānanda mayā dhammo ca vinayo ca desito paññatto so vo mamaccayena satthā ti. Yathā kho panānanda etarahi bhikkhū aññamaññaṃ āvusovādena samudācaranti, na kho mamaccayena evaṃ samudācaritabbaṃ. Theratarena ānanda bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvusovādena vā samudācaritabbo, navakatarena bhikkhunā therataro bhikkhu bhanteti vā āyasmāti vā samudācaritabbo.

Ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu. 1 Channassa ānanda bhikkhuno mamaccayena brahmadaṇḍo dātabbo"ti. "Katamo pana bhante brahmadaṇḍo?"Ti. "Channo ānanda bhikkhu yaṃ iccheyya taṃ vadeyya, so bhikkhūhi neva vattabbo na ovaditabbo na anusāsitabbo"ti.

  1. Atha kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā [PTS Page 155] [q 155/] vippaṭisārino ahuvattha: sammukhībhūto no satthā ahosi, na mayaṃ sakkhīmha bhagavantaṃ sammukhā paṭipucchitunti. Evaṃ vutte te bhikkhu tuṇhī ahesuṃ. Dutiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha: sammukhībhūto no satthā ahosi, na mayaṃ sakkhīmha bhagavantaṃ sammukhā paṭipucchitunti. Dutiyampi kho te bhikkhū tuṇhī ahesuṃ. Tatiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhammevā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā vippaṭisārino ahuvattha, sammukhībhūto no satthā ahosi, na mayaṃ sakkhimha bhagavantaṃ sammukhā paṭipucchitunti. Tatiyampi kho te bhikkhū tuṇhī ahesuṃ. Atha kho bhagavā bhikkhū āmantesi 'siyā kho pana bhikkhave satthugāravenāpi na puccheyyātha. Sahāyako pi bhikkhave sahāyakassa ārocetū'ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.
  1. Samūhanatu [PTS]

[BJT Page 244] [x 244/]

  1. Atha kho āyasmā ānando bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhusaṅghe 'natthi ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā'ti. "Pasādā kho tvaṃ ānanda vadesi. Ñāṇameva hettha ānanda tathāgatassa natthi imasmiṃ bhikkhu saṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. Imesaṃ hi ānanda pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti.

Atha kho bhagavā bhikkhū āmantesi: [PTS Page 156] [q 156/] "handa'dāni bhikkhave āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethā"ti.

Ayaṃ tathāgatassa pacchimā vācā2.

Bhagavato parinibbānaṃ.

  1. Atha kho bhagavā paṭhamaṃ jhānaṃ samāpajji. Paṭhamajjhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvayā catutthaṃ jhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. Ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. Viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. Ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji. Nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji.

Atha kho āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca, "parinibbuto bhante anuruddha bhagavā'ti. "Na āvuso ānanda bhagavā parinibbuto saññāvedayitanirodhaṃ samāpanno"ti.

2. Sabbatthikavādīnaṃ, mahāparinibbānasutte, evaṃ dissate: Atha bhagavānutatarāsaṃgataḥ suvarṇavarṇaṃ bāhuṃ nissāryya tān bhikṣūnavocat: tathāgatasya darśanaṃ loke kadācideva bhavati yathā udumbarapuṣpaṃ kadācideva prādurbhavati aruṇavarṇa - bāhuṃ nīssāryya buddhaḥ prādurakarot adbhūtaṃ nimittam āgantukā saṃskārāḥ anityā utpadya vinaśyanti mā pramādethāḥ iti. Tasmād bhikṣavaḥ apramādena sampādayata. Nāhaṃ prāmadam tena samyaksambuddhaḥ asaṃkhyeyaguṇo jātaḥ vyayadharmāḥ saṃskārāḥ apramādena sampādethāḥ. Iyamasti tathāgatasya paścimā vāk.

[BJT Page 246] [x 246/]

Atha kho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nesavasaññānāsaññāyatanaṃ samāpajji. Nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. Ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. Viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. Ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā paṭhamaṃjjhānaṃ samāpajji. Paṭhamajjhānā vuṭṭhahitvā dutiyaṃjjhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā taṃ samanantarā bhagavā parinibbāyi.

  1. Parinibbute bhagavati saha parinibbānā mahābhūmicālo ahosi, mahiṃsanako salomahaṃso devadundubhiyo ca phaliṃsu. [PTS Page 157] [q 157/] parinibbute bhagavati saha parinibbānā brahmā sahampati imaṃ gāthaṃ abhāsi:

"Sabbeva nikkhipissanti bhūtā loke samussayaṃ1 Yathā etādiso satthā loke appaṭipuggalo Tathāgato balappatto sambuddho parinibbuto"ti.

Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi:

"Aniccā vata saṅkhārā uppādavayadhammino, Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho"ti.

Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi:

"Nāhu assāsapassāso ṭhitacittassa tādino,
Anejo santimārabbha yaṃ kālamakarī muni.
Asallīnena cittena vedanaṃ ajjhavāsayī,
Pajjotasseva nibbānaṃ vimokkho cetaso ahū"ti. 2

  1. Cakkhumā loke antarahito ti (machasaṃ). 2. Asaṃlīnena kāyena vedanāmadhivāsayan pradyotasyeva vimokṣas tasya cetasaḥ (madhyamikāvānti)

[BJT Page 248] [x 248/]

Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi:

"Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
Sabbākāravarūpete sambuddhe parinibbute"ti.

  1. "Parinibbute bhagavati ye te tattha bhikkhū avītarāgā appekacce bāhā paggayha kandanti chinnapātaṃ patanti āvaṭṭanti vivaṭṭanti:' atikhippaṃ bhagavā [PTS Page 158] [q 158/] parinibbuto, atikhippaṃ sugato parinibbuto atikhippaṃ cakkhu loke antarahitanti. Ye pana te bhikkhū vītarāgā te satā sampajānā 'adhivāsenti aniccā saṅkhārā, taṃ kutettha labbhā'ti.
  2. Atha kho āyasmā anuruddho bhikkhū āmantesi; alaṃ āvuso mā sovittha mā paridevittha. Nanu etaṃ āvuso bhagavatā paṭigacceva akkhātaṃ, sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjiti netaṃ ṭhānaṃ vijjati. Devatā āvuso ujjhāyantī"ti.

"Kathambhūtā pana bhante anuruddha devatā manasikaroti? Santāvuso ānanda devatā ākāse paṭhavisaññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapātaṃ patanti, āvaṭṭanti: vivaṭṭanti atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhu loke antarahitanti. Santāvuso ānanda devatā paṭhaviyā paṭhavisaññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapātaṃ patanti, āvaṭṭanti: vivaṭṭanti atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhu loke antarahito ti. Yā pana devatā vītarāgā tā satā sampajānā adhivāsenti 'aniccā saṅkhārā taṃ kutettha labbhā'ti.

[BJT Page 250] [x 250/]

  1. Atha kho āyasmā ca anuruddho āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ. Atha kho āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi: gacchāvuso ānanda kusināraṃ. Kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi: 'parinibbuto vāsiṭṭhā bhagavā, yassa'dāni kālaṃ maññathā'ti. Evambhante ti kho āyasmā ānando āyasmato anuruddhassa paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya attadutiyo kusināraṃ pāvisi. [PTS Page 159] [q 159/] tena kho pana samayena kosinārakā mallā santhāgāre sannipatitā honti teneva karaṇīyena. Atha kho āyasmā ānando yena kosinārakānaṃ mallānaṃ santhāgāraṃ tenupasaṅkami. Upasaṅkamitvā kosinārakānaṃ mallānaṃ ārocesi: "parinibbuto vāsiṭṭhā bhagavā, yassa'dāni kālaṃ maññathā"ti. Idamāyasmato ānandassa vacanaṃ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā ceto dukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ patanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhu loke antarahitanti. "
  2. Atha kho kosinārakā mallā purise āṇāpesuṃ "tenahi bhaṇe kusinārāyaṃ gandhamālañca sabbañca tāḷāvacaraṃ sannipātethā"ti. Atha kho kosinārakā mallā gandhamālañca sabbañca tāḷāvacaraṃ pañca ca dussayugasatāni ādāya yena upavattanaṃ mallānaṃ sālavanaṃ yena bhagavato sarīraṃ tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā 'ekadivasaṃ vītināmesuṃ. Atha kho kosinārakānaṃ mallānaṃ etadahosi. 'Ativikālo kho ajja bhagavato sarīraṃ jhāpetuṃ, svedāni mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā dutiyampi divasaṃ vītināmesuṃ, tatiyampi divasaṃ vītināmesuṃ, catutthampi divasaṃ vītināmesu, pañcamampi divasaṃ vītināmesu, chaṭṭhampi divasaṃ vītināmesuṃ atha kho sattamaṃ divasaṃ kosinārakānaṃ mallānaṃ [PTS Page 160] [q 160/] etadahosi: mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmā'ti.

[BJT Page 252] [x 252/]

Tena kho pana samayena aṭṭha mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā 'mayaṃ bhagavato sarīraṃ uccāressāmā'ti nasakkonti uccāretuṃ. Atha kho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ: ko nu kho bhante anuruddha hetu ko paccayo yenime aṭṭha mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā 'mayaṃ bhagavato sarīraṃ uccāressāmā'ti na sakkonti uccāretunti ?" "Aññathā kho vāsiṭṭhā tumhākaṃ adhippāyo, aññathā devatānaṃ adhippāyo"ti. "Kathā pana bhante devatānaṃ adhippāyo"ti. "Tumhākaṃ kho vāsiṭṭhā adhippāyo: "mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā, bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmā"ti. Devatānaṃ kho vāsiṭṭhā adhippāyo "mayaṃ bhagavato sarīraṃ dibbehi naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, uttarena uttaraṃ nagarassa haritvā, uttarena dvārena nagaraṃ pavesetvā, majjhena majjhaṃ nagarassa haritvā, puratthimena dvārena nikkhāmetvā, puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ, ettha bhagavato sarīraṃ jhāpessāmā"ti. "Yathā bhante devatānaṃ adhippāyo, tathā hotu"ti.

  1. Tena kho pana samayena kusinārā yāva sandhisamalasaṃkaṭīrā jaṇṇumattena odhinā mandāravapupphehi satthatā hoti atha kho devatā ca kosinārakā ca mallā bhagavato sarīraṃ dibbehi ca mānusakehi ca [PTS Page 161] [q 161/] naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, uttarena uttaraṃ nagarassa haritvā uttarena dvārena nagaraṃ pavesetvā, majjhena majjhaṃ nagarassa haritvā, puratthimena dvārena nikkhamitvā, puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ, 1 tattha bhagavato sarīraṃ nikkhipiṃsu.
  1. Uttareṇa dvāreṇa nagarāt niṣakramya nadīṃ hiraṇyavatīṃ upasaṅkramya mukuṭabandhane caitye(sabbatthivāditaṃ mahāparinibbāṇasutta)

[BJT Page 254] [x 254/]

  1. Atha kho kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ: "kathaṃ mayaṃ bhante ānanda tathāgatassa sarīre paṭipajjāmā?"Ti. "Yathā kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjatti, evaṃ tathāgatassa sarīre paṭipajjitabbanti. " "Kathaṃ pana bhante ānanda rañño cakkavattissa sarīre paṭipajjintī"ti. "Raññe vāsiṭṭhā cakkavattissa sarīraṃ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti. Vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti. Etena upāyena pañcahi yugasatehi rañño cakkavattissa sarīraṃ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjetvā, sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti. Cātummahāpathe rañño cakkavattissa thūpaṃ karonti. Evaṃ kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti. Yathā kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti, evaṃ tathāgatassa sarīre paṭipajjitabbaṃ. Cātummahāpathe tathāgatassa thūpo kātabbo. Tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ vā āropessanti vā abhivādessanti vā cittaṃ vā pasādessanti, tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyā"ti.

Atha kho kosinārakā mallā purise āṇāpesuṃ "tena hi bhaṇe mallānaṃ vihataṃ kappāsaṃ sannipātethā"ti. Atha kho kosinārakā mallā bhagavato sarīraṃ ahatena vatthena veṭhesuṃ. Ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṃ. Vihatena kappāsena veṭhetvā ahatena [PTS Page 162] [q 162/] vatthena veṭhesuṃ. Etena upāyena pañcahi yugasatehi bhagavato sarīraṃ veṭhetvā āyasāya teladoṇiyā pakkhipitvā1 aññissā āyasāya doṇiyā paṭikujjetvā sabbagandhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ.

Mahākassapāgamanaṃ.

  1. Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Atha kho āyasmā mahākassapo maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. Tena kho pana samayena aññataro ājīvako2 kusinārāya mandāravapupphaṃ gahetvā pāvaṃ addhānamaggapaṭipanno hoti. Addasā kho āyasmā mahākassapo taṃ ājīvakaṃ dūrato'va āgacchantaṃ. Disvā taṃ ājīvakaṃ etadavoca: 'apāvuso amhākaṃ satthāraṃ jānāsī ?Ti. Āma āvuso jānāmi.
  1. Suvarṇadroṇyāṃ nidhāya telena pūrayitvā tāṃ suvarṇadroṇīṃ utthāpya dvitīyasyāṃ mahādroṇyāṃ prakṣipya (sabbatthivāditaṃ mahāparinibbānasutte)

[BJT Page 256] [x 256/]

Ajja sattāhaparinibbuto samaṇo gotamo. Tato me idaṃ mandāravapupphaṃ gahitanti". Tattha ye te bhikkhu avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṃ patanti, āvaṭṭanti vivaṭṭanti: atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhu loke 3 antarahitanti, ye pana te bhikkhu vītarāgā, te satā sampajānā adhivāsenti: aniccā saṅkhārā, taṃ kutettha labbhā'ti.

  1. Tena kho pana samayena subhaddo nāma buḍḍhapabbajito' tassaṃ parisāyaṃ nisinno hoti. Atha kho subhaddo, buḍḍhapabbajito te bhikkhu etadavoca:" alaṃ āvuso mā sovittha, mā paridevittha. Sumuttā mayaṃ tena mahāsamaṇena. Upaddutā ca homa idaṃ vo kappati, idaṃ vo na kappatī ti. Idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā"ti. Atha kho āyasmā mahākassapo bhikkhū āmantesi: 'alaṃ āvuso mā sovittha, mā paridevittha. Nanu [PTS Page 163] [q 163/] etaṃ āvuso bhagavatā paṭigacce va akkhātaṃ: sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjatī"ti.
  2. Tena kho pana samayena cattāro mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā mayaṃ bhagavato citakaṃ ālimpessāmāti na sakkonti ālimpetuṃ. Atha kho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ: ko nu kho bhante anuruddha hetu, ko paccayo, yenime cattāro mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā mayaṃ bhagavato citakaṃ ālimpessāmāti na sakkonti ālimpetunti"? "Aññathā kho vāsiṭṭhā devatānaṃ adhippāyo"ti. "Kathaṃ pana bhante devatānaṃ adhippāyo?"Ti. "Devatānaṃ kho vāsiṭṭhā adhippāyo: ayaṃ āyasmā mahākassapo pāvāya kusināraṃ addhānamaggapaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Na tāva bhagavato citako pajjalissati yāvāyasmā mahākassapo bhagavato pāde sirasā na vandissatī"ti. "Yathā bhante devatānaṃ adhippāyo tathā hotu"ti.
  1. Atha khalu mārge nyataro nirgrantha śrāvakaḥ mandāra puṣpaṃādāya (sabbatthivādīnaṃ mahāparinibbānasutte). 4. Cakkhumā loke antarahito (machasaṃ) loke cakṣurantarhitam (sabbatthivādīnaṃ mahāparinibbānasutte) 1. Buddhapabbajito(machasaṃ)

[BJT Page 258] [x 258/]

  1. Atha kho āyasmā mahākassapo yena kusinārā makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ yena bhagavato citako tenupasaṅkami. Upasaṅkamitvā ekaṃ saṃ cīvaraṃ katvā añjalimpaṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā, pādato vivaritvā bhagavato pāde sirasā vandi. Tāni pi kho pañca bhikkhusatāni ekaṃsaṃ cīvaraṃ katvā añjalimpaṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā bhagavato pāde sirasā vandiṃsu. [PTS Page 164] [q 164/] vanditesu1 ca panāyasmatā mahākassapena tehi pi pañcahi bhikkhusatehi, sayameva bhagavato citako pajjali.
  2. Jhāyamānassa kho pana bhagavato sarīrassa, yaṃ ahosi chavīti vā cammanti mā maṃsanti vā naharū ti vā lasikā ti vā tassa neva chārikā paññāyittha, na masi. Sārīrāneca avasissiṃsu. Seyyathāpi nāma sapissa vā telassa vā jhāyamānassa neva chārikā paññāyati na masi, evameva bhagavato sarirassa jhāyamānassa yaṃ ahosi chavīti vā cammanti vā maṃsanti vā nahārūti vā lasikāti vā tassa neva chārikā paññāyittha'na masi, sārīrāneva avasissiṃsu. Tesañca pañcannaṃ dussayugasatānaṃ dveva dussāni na ḍayhiṃsu yañca sabbabbhantarimaṃ2 yañca bāhiraṃ. Daḍḍhe ca kho pana bhagavato sarīre antaḷikkhā udakadhārā pātubhavitvā bhagavato citakaṃ nibbāpesi. Udakaṃ sālato pi abbhunnamitvā bhagavato citakaṃ nibbāpesi. Kosinārakā pi mallā sabbagandhodakena bhagavato citakaṃ nibbāpesuṃ.

Atha kho kosinārakā mallā bhagavato sārīrāni sattāhaṃ santhāgāre sattipañjaraṃ karitvā dhanupākāraṃ parikkhipāpetvā naccehi gītehi vāditehi mālehi gandhehi sakkariṃsu garukariṃsu mānesuṃ pūjesuṃ.

Sārīrikadhātuvibhajanā

  1. Assosi kho rājā māgadho ajātasattu vedehiputto: "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho rājā māgadho: ajātasattu vedehiputto kosinārakānaṃ mallānaṃ dūtaṃ pāhesi "bhagavā pi khattiyo ahampi khattiyo. Ahampi arahāmi bhagavato sārīrānaṃ bhāgaṃ, ahampi bhagavato sārīrānaṃ thūpañca mahañca karissāmī"ti.
  1. Vandite va (machasaṃ [PTS] 2. Sabbabbhantarimaṃ (machasaṃ) sabbaṃ abbhantarimaṃ [PTS]

[BJT Page 260] [x 260/]

Assosuṃ kho vesālikā licchavī: 'bhagavā kira kusinārāyaṃ parinibbuto'ti. Atha kho vesālikā licchavī kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: "bhagavā pi khattiyo mayampi khattiyā. Mayampi arahāma bhagavato [PTS Page 165] [q 165/] sārīrānaṃ bhāgaṃ. Mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmā"ti.

Assosuṃ kho kāpilavatthavā sakyā: "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho kāpilavatthavā sakyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: "bhagavā amhākaṃ ñātiseṭṭho. Mayampi arahāma bhagavato sārīrānaṃ bhāgaṃ. Mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmā"ti.

Assosuṃ kho allakappakā bulayo "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho allakappakā bulayo kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: "bhagavā pi khattiyo mayampi khattiyā mayampi arahāma bhagavato sārīrānaṃ bhāgaṃ. Mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmā"ti.

Assosuṃ kho rāmagāmakā koliyā "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho rāmagāmakā koliyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: "bhagavā pi khattiyo, mayampi khattiyā. Mayampi arahāma bhagavato sārīrānaṃ bhāgaṃ. Mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmā"ti.

Assosi kho veṭhadīpako brāhmaṇo: "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho veṭhadīpako brāhmaṇo kosinārakānaṃ mallānaṃ dūtaṃ pāhesi: "bhagavā tu1 khattiyo. Ahamasmi brāhmaṇo, ahampi arahāmi bhagavato sārīrānaṃ bhāgaṃ. Ahampi bhagavato sārīrānaṃ thūpañca mahañca karissāmī"ti.

  1. Bhagavāpi (machasaṃ)

[BJT Page 262] [x 262/]

Assosuṃ kho pāveyyakā mallā "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho pāveyyakā mallā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ. Bhagavā pi khattiyo mayampi khattiyā. Mayampi arahāma bhagavato sārīrānaṃ bhāgaṃ, mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmāti.

Evaṃ vutte kosinārakā mallā te saṅghe gaṇe etadavocuṃ, [PTS Page 166] [q 166/] bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sārīrānaṃ bhāganti.

  1. Evaṃ vutte doṇo brāhmaṇo te saṅghe gaṇe etadavoca:
Suṇantu bhonto mama ekavākyaṃ1
Amhākaṃ buddho ahu khantivādo.
Na hi sādhu'yaṃ uttamapuggalassa
Sarīrabhāge siyā sampahāro.

Sabbeva bhonto sahitā samaggā
Sammodamānā karomaṭṭhabhāge.
Vitthārikā hontu disāsu thūpā
Bahū janā cakkhumato pasannā"ti.

  1. "Tena hi brāhmaṇa tvaññeva bhagavato sārīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajāhī"ti. "Evaṃ ho'ti kho doṇo brāhmaṇo tesaṃ saṅghānaṃ gaṇānaṃ paṭissutvā bhagavato sārīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvā te saṅghe gaṇe etadavoca: "imaṃ me bhonto tumbaṃ dadantu, ahampi tumbassa thūpañca mahañca karissāmī"ti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ.

Assosuṃ kho pippalivaniyā2 moriyā: "bhagavā kira kusinārāyaṃ parinibbuto'ti. Atha kho pippalivaniyā moriyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: bhagavā pi khattiyo mayampi khattiyā. Mayampi arahāma bhagavato sārīrānaṃ bhāgaṃ, mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmā'ti. "Natthi bhagavato sārīrānaṃ bhāgo, vibhattāna bhagavato sārīrāni, ito aṅgāraṃ harathā"ti. Te tato aṅgāraṃ hariṃsu:2

  1. Vācaṃ. Machasaṃ. 2. Pipphalīvaniyā. Syā. 3. Āhariṃsu syā. Kā

[BJT Page 264] [x 264/]

Dhātucetiya pūjā

  1. Atha kho rājā māgadho ajātasattu vedehiputto rājagahe bhagavato sārīrānaṃ thūpañca mahañca akāsi. [PTS Page 167] [q 167/] vesālikā pi licchavī vesāliyaṃ bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Kāpilavatthavā pi sakyā kapilavatthusmiṃ bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Allakappakā pi bulayo allakappe bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Rāmagāmakā pi koliyā rāmagāme bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Veṭhadīpako pi brāhmaṇo veṭhadīpe bhagavato sārīrānaṃ thūpañca mahañca akāsi. Pāveyyakā pi mallā pāvāyaṃ bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Kosinārakā pi mallā kusinārāyaṃ bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Doṇo pi brāhmaṇo tumbassa thūpañca mahañca akāsi. Pippalivaniyā pi moriyā pippalivane aṅgārānaṃ thūpañca mahañca akaṃsu. Iti aṭṭha sarīrathūpā navamo tumbathūpo dasamo aṅgārathūpo. Evametaṃ bhūtapubbanti.
"Aṭṭha doṇā1 cakkhumato sarīrā,
Sattadoṇaṃ jambudīpe mahenti,
Ekañca doṇaṃ purisavaruttamassa
Rāmagāme nāgarājā mahenti.

Ekā hi dāṭhā tidivehi pūjitā ekā pana gandhārapure mahīyati,
Kāliṅgarañño vijite punekaṃ ekaṃ puna nāgarājā mahenti.

Tasseva tejena ayaṃ vasundharā
Āyāgaseṭṭhehi mahī alaṃkatā
Evaṃ imaṃ cakkhumato sarīraṃ
Susakkataṃ sakkatasakkatehi.

[PTS Page 168] [q 168/] devindanāgindanarinda pūjito
Manussaseṭṭhehi tatheva pūjito,
Taṃ2 vandatha pañjalikā bhavitvā
Buddho bhave kappasatehi dullabho'ti.

Cattāḷīsa samā dantā kesā lomā ca sabbaso,
Devā hariṃsu ekekaṃ cakkavālaparamparā"ti.

Mahāparinibbānasuttaṃ tatiyaṃ.

1. Aṭṭhadoṇaṃ cakkhumato sarīraṃ (machasaṃ). 2. Taṃ taṃ (syā)

[BJT Page 266] [x 266/]


The text of this page ("DN II_utf8", by Public domain) is free of known copyright restrictions. Documents linked from this page may be subject to other restrictions. From the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics. Last revised for Access to Insight on 30 November 2013.

How to cite this document (a suggested style): "DN II_utf8", edited by Access to Insight. Access to Insight (Legacy Edition), 30 November 2013, http://www.accesstoinsight.org/tipitaka/sltp/DN_II_utf8.html .



巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )