namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》22. Śrutavarga 聞品


蘇錦坤 製表

梵文《法句經》 22. Śrutavarga
梵文《法句經》〈22 聞品〉19頌 [0] 《法句經》(T210)〈3 多聞品〉19頌 《出曜經》(T212)〈23 聞品〉15頌 《法集要頌經》(T213)〈22 多聞品〉21頌 巴利《法句經》
SKRT-22-001 善聞、善所行,無家亦為善,行右繞、出離,隨順於沙門。(1) [22-1] —————— T212-23-001 善聞好行,善好閑靜,所行不左,安如沙門。(1) T213-22-001 多聞善能行,修善無煩惱,所行業障消,沙門獲妙果。(1) ——————
SKRT-22-002 無知的愚者,如他不死一般而過日子,然而,對於知道正法的人,如同病人之夜精勤於法。(2) [22-2] —————— T212-23-002 愚者不覺知,好行不死法,善解知法者,病如芭蕉樹。(2) T213-22-002 愚迷不覺知,好行不死法,善解知法者,病如芭焦樹。(2) ——————
SKRT-22-003 如入善覆屋,為闇所遍佈,雖有眾妙色,有目實不見。(3) [22-3] —————— T212-23-003 猶如蓋屋密,闇冥無所覩,雖有眾妙色,有目不見明。(3) T213-22-003 猶如蓋屋密,闇冥無所見,雖有眾妙色,有目不見明。(3) ——————
SKRT-22-004 同樣的,在這個世間,雖然人有智慧,然不聞法,就不知道善法及惡法。(4) [22-4] —————— T212-23-004 彼如有一人,智達廣博學,不聞則不知,善法及惡法。(4) T213-22-004 猶如有一人,智達廣博學,不聞則不知,善法及惡法。(4) ——————
SKRT-22-005 譬如有眼睛,因為燈能見色,同樣的,聽聞之後,能知善惡法。(5) [22-5] —————— T212-23-005 猶如人執燭,悉見諸色相,聞已盡能知,善惡之所趣。(5) T213-22-005 譬如執明燭,悉見諸色相,聞已盡能知,善惡之所趣。(5) ——————
SKRT-22-006 聞已能知法,聞已不近惡,聞已離無義,聞已得涅槃。(6) [22-6] T210-03-004 聞為知法律,解疑亦見正,從聞捨非法,行到不死處。(4) —————— T213-22-015 聞為知法律,解疑亦見正,從聞捨非法,行到不死處。(15) ——————
SKRT-22-007 縱使是多聞,然不住於戒,因戒訶責彼,彼聞不成就。(7) [22-7] —————— T212-23-006 雖稱為多聞,禁戒不具足,為法律所彈,所聞便有闕。(6) T213-22-006 雖稱為多聞,禁戒不具足,為法律所彈,所聞便有闕。(6) ——————
SKRT-22-008 縱使是少聞,善專注於戒,因戒稱讚彼,彼聞為成就。(8) [22-8] —————— T212-23-007 行人雖少聞,禁戒盡具足,為法律所稱,於聞便有闕。(7) T213-22-007 行人雖少聞,禁戒悉具足,於法律所稱,於聞便有闕。(7) ——————
SKRT-22-009 縱使是少聞,不專住於戒,因二訶責彼,彼戒不成就。(9) [22-9]
T210-02-024 學而寡聞,持戒不完,兩世受痛,喪其本願。〈2 教學品〉(24)



T210-03-001 多聞能持固,奉法為垣牆,精進難踰毀,從是戒慧成。 (1)

T212-23-008 雖少多有聞,持戒不完具,二俱被訶責,所願者便失。(8)
T213-22-008 雖少多有聞,持戒不完具,二俱被呵責,所願而皆失。(8)



T213-22-009 多聞能持固,奉法為垣墻,精進難毀譽,從是三學成。(9)

——————
SKRT-22-010 縱使是多聞,善專住於戒,因二稱讚彼,彼戒為成就。(10) [22-10] T210-02-023 學而多聞,持戒不失,兩世見譽,所願者得。〈2 教學品〉 (23) T212-23-009 智博為多聞,持戒悉完具,二俱得稱譽,所願者盡獲。(9) T213-22-011 智博為多聞,持戒悉完具,二俱得稱譽,所聞而盡獲。(11) ——————
梵文《法句經》 22. Śrutavarga
梵文《法句經》〈22 聞品〉19頌 [0] 《法句經》(T210)〈3 多聞品〉19頌 《出曜經》(T212)〈23 聞品〉15頌 《法集要頌經》(T213)〈22 多聞品〉21頌 巴利《法句經》
SKRT-22-011 多聞能奉法,智慧常定意,如彼閻浮金,孰能說有瑕?(11) [22-11] —————— [22-11-a] T212-23-010 多聞能奉法,智慧常定意,如彼閻浮金,孰能說有瑕?(10)
T213-22-010 多聞能奉法,智慧常定意,如彼閻浮金,孰能說有瑕。(10)



T213-22-012 多聞如寶鏡,照法盡無餘,自照兼照他,二俱生喜悅。(12)
T213-22-013 多聞如瓔珞,自身先嚴飾,有情生喜悅,愛樂無窮盡。(13)

PLSu-17-230 誰夠資格去譴責這樣一位像閻浮提金一樣純淨的人?諸天與梵天都讚嘆他。(230)
SKRT-22-012 若以色量我,以音聲尋我,具足欲貪力,彼不能知我。(12) [22-12] —————— T212-23-011 諸有稱己色,有歎說名德,斯皆謂貪欲,然自不覺知。(11) T213-22-014 諸有稱己色,有歎說名德,斯皆諸貪欲,然自不覺知。(14) ——————
SKRT-22-013 若於內無知,於外而能見,由外果觀察,亦音聲所引。(13) [22-13] —————— —————— —————— ——————
SKRT-22-014 若於內了知,於外不能見,由內果觀察,彼音聲所引。(14) [22-14] —————— T212-23-012 內無自知,外無所見,內不見果,便隨聲往。(12) T213-22-016 內無人自知,外無人所見,內不見其果,便隨聲而住。(16) ——————
SKRT-22-015 若於內無知,於外不能見,由二果觀察,亦音聲所引。(15) [22-15] —————— —————— T213-22-017 內既而知之,外無人所見,二果俱已成,便隨聲而住。(17) ——————
SKRT-22-016 若於內了知,於外亦能見,彼有出離慧,非音聲所引。(16) [22-16] —————— —————— T213-22-018 內有而所知,外有而所見,彼有其明智,不隨聲而住。(18) ——————
SKRT-22-017 耳識多所聞,眼識多所見,智者不應信,彼一切聞見。(17) [22-17] —————— T212-23-013 耳識多所聞,眼識多所見,聞見不牢固,事由義析理。(13) T213-22-019 耳識多所聞,眼識多所見,聞見不牢固,事由義析理。(19) ——————
SKRT-22-018 已知、已聞善所說的心要與定的重要,若是粗暴且放逸,他所聞及所知不能給他帶來大的利益。(18) [22-18] —————— T212-23-014 智牢善說快,聞知定意快,彼不用知定,速行放逸者。(14) T213-22-020 智牢善說快,聞知定意快,彼不用智定,速行放逸者。(20) ——————
SKRT-22-019 若樂聖者所說法,則能行如言所說,彼具忍樂定所行,聞知能得實。(19) [22-19] —————— T212-23-015 賢聖樂於法,所行應於口,以忍思惟定,聞意則牢固。(15) T213-22-021 賢聖樂於法,所行應於口,以忍思惟空,聞意則牢固。(21) ——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[22-1]
(梵) sādhu śrutaṃ sucaritaṃ sādhu cāpy aniketatā |
pradakṣiṇaṃ pravrajyā ca śrāmaṇyasyānulomikam ||

善聞、善所行,無家亦為善,行右繞、出離,隨順於沙門。

[22-2]
(梵) bālā ihāvijānantaś caranti hy amarā iva |
vijānatāṃ tu saddharmaṃ āturasyaiva śarvarī ||

無知之愚者,所行如不死,知者行正法,如病者之夜。

[22-3]
(梵) yathā hy agāraṃ succhannaṃ praviśya tamasā sphuṭam |
vidyamānāni rūpāṇi cakṣuṣmān hi na paśyati ||

如入善覆屋,為闇所遍佈,雖有眾妙色,有目實不見。

cf. 1.阿毘達磨大毘婆沙論(T27,2b)
譬如闇室中,雖有種種物,無燈闇所隱,有目不能見。
2.大智度論,(T25,101b)
有慧無多聞,是不知實相,譬如大闇中,有目無所見。
多聞無智慧,亦不知實義,譬如大明中,有燈而無目。
多聞利智慧,是所說應受。

[22-4]
(梵) tathaiveha naro nityaṃ jñānavān api yo bhavet |
aśrutvā na vijānāti dharmān kalyāṇapāpakān ||

如是於世間,若人常有智,不聞則不知,善法及惡法。

[22-5]
(梵) pradīpena tu rūpāṇi cakṣuṣmān paśyate yathā |
evaṃ śrutvā vijānāti dharmān kalyāṇapāpakān ||

譬如執明燭,有眼能見色,如是聽聞已,能知善惡法。

cf. 1.阿毘達磨大毘婆沙論(T27,2b)
譬如有目者,因燈見眾色,有智依多聞,能別善惡義。
2.大智度論,(T25,101b)
有慧無多聞,是不知實相,譬如大闇中,有目無所見。

[22-6]
(梵) śrutvā dharmān vijānāti śrutvā pāpaṃ na sevate |
śrutvā hy anarthaṃ varjayate śrutvā prāpnoti nirvṛtim ||

聞已能知法,聞已不近惡,聞已離無義,聞已得涅槃。

cf. 思所成地
多聞能知法,多聞能遠惡,多聞捨無義,多聞得涅槃。
[所依經文]
1.法句經(T4,560a)
聞為知法律,解疑亦見正,從聞捨非法,行到不死處。
2.法句譬喻經(T4,578c)
聞為知法律,解疑亦見正,從聞捨非法,行到不死處。
3.法集要頌經(T4,788b)
聞為知法律,解疑亦見正,從聞捨非法,行到不死處。
4.佛說未曾有因緣經(T17,0587a)
聞為知律法,解疑亦見正,從聞捨非法,行到不死處。
5.阿毘達磨大毘婆沙論(T27,2b, 0941b)
多聞能知法,多聞能離罪,多聞捨無義,多聞得涅槃。
6.俱舍論實義疏(T29,0327b)
多聞能知法,多聞能離罪,多聞捨無義,多聞得涅槃。

[22-7]
(梵) bahuśruto ’pi ced bhavati śīleṣu tv asamāhitaḥ |
śīlatas taṃ vigarhanti nāsya sampadyate śrutam ||

縱使是多聞,然不住於戒,因戒訶責彼,彼聞不成就。

[22-8]
(梵) alpaśruto ’pi ced bhavati śīleṣu susamāhitaḥ |
śīlatas taṃ praśaṃsanti tasya sampadyate śrutam ||

縱使是少聞,善專注於戒,因戒稱讚彼,彼聞為成就。

[22-9]
(梵) alpaśruto ’pi ced bhavati śīleṣu tv asamāhitaḥ |
ubhayatas taṃ vigarhanti nāsya sampadyate vratam ||

縱使是少聞,不專住於戒,因二訶責彼,彼戒不成就。

[22-10]
(梵) bahuśruto ’pi ced bhavati śīleṣu susamāhitaḥ |
ubhayatas taṃ praśaṃsanti tasya sampadyate vratam ||

縱使是多聞,善專住於戒,因二稱讚彼,彼戒為成就。

[22-11]
(梵) bahuśrutaṃ dharmadharaṃ prājñaṃ nityaṃ samāhitam |
niṣkaṃ jāmbunadasyaiva kas taṃ ninditum arhati ||

多聞能奉法,智慧常定意,如彼閻浮金,孰能說有瑕?

另可參考 梵文《法句經》29.48 有慧律相應,有智善護戒,如閻浮檀金,誰能責備彼。

[22-11-a]11. 如羅漢淨,莫而誣謗,諸天咨嗟,梵釋所稱。(11) 【T210-25-011 / 《法句經》校勘與標點 / 2013年12月1日 星期日 / 〈25 忿怒品〉 / 卷2〈25 忿怒品〉二十有六章(CBETA, T04, no. 210, p. 568, a3-b13) / https://yifert210.blogspot.com/2013/12/25.html
[22-12]
(梵) ye me rūpeṇa minvanti ye me ghoṣeṇa cānvagāḥ |
chandarāgavaśopetā na māṃ jānanti te janāḥ ||

ye rūpeṇa pramiṇvanti māṃ ghoṣeṇānuyānti ca |
chandarāgavaśopetā na māṃ jānanti te janāḥ ||

若以色量我,以音聲尋我,具足欲貪力,彼不能知我。

[22-13]
(梵) ādhyātmaṃ ca na jānāti bahirdhā tu vipaśyati |
bahirdhāphaladarśī tu sa vai ghoṣeṇa nīyate ||

若於內無知,於外而能見,由外果觀察,亦音聲所引。

[22-14]
(梵) ādhyātmaṃ tu prajānāti bahirdhā ca na paśyati |
ādhyātmaphaladarśī tu sa vai ghoṣeṇa nīyate ||

[英] If one has seen the outer (perfections of the Buddha), but has not a knowledge of the inner (qualities of his doctrine), let him, having perceived the apparent fruit, be candid in his language.

[梵文分析]
ādhyātmaṃ tu prajānāti bahirdhā ca na paśyati |
內 然 知 外 與 不 見
ādhyātmaphaladarśī tu sa vai ghoṣeṇa nīyate ||

內 見果 然 彼 實 聲 所引

若於內了知,於外不能見,由內果觀察,彼音聲所引。

[22-15]
(梵) ādhyātmaṃ ca na jānānti bahirdhā ca na paśyati |
ubhayaphaladarśī tu sa vai ghoṣeṇa nīyate ||

若於內無知,於外不能見,由二果觀察,亦音聲所引。

[22-16]
(梵) ādhyātmaṃ ca prajānāti bahirdhā ca vipaśyati |
sa tu nihsaraṇaprajño na vai ghoṣeṇa nīyate ||

若於內了知,於外亦能見,彼有出離慧,非音聲所引。

[22-17]
(梵) bahu śṛṇoti śrotreṇa bahū paśyati cakṣuṣā |
na tad dṛṣṭaṃ śrutaṃ dhīraḥ sarvaṃ śraddhātum arhati ||

śrotreṇa śrūyate bahu dṛśyate bahu cakṣuṣā | | na tad dṛṣṭaṃ śrutaṃ dhīraḥ sarvaṃ śraddhātum arhati || |

耳識多所聞,眼識多所見,智者不應信,彼一切聞見。

[22-18]
(梵) vijñānasārāṇi subhāṣitāni jñātaṃ śrutaṃ caiva samādhisāram |
na tasya vijñānaśrutaṃ mahārthaṃ yaḥ sāhaso bhavati naraḥ pramattaḥ ||

知善說心要,已聞三昧要,若暴放逸人,聞知無大利。

[22-19]
(梵) dharme tu ye hy āryanivedite ratās tadā carante vacasā yadāhuḥ |
te kṣāntisauratyasamādhigocarāḥ śrutasya buddher api sāram adhyaguḥ ||

若樂聖者所說法,則能行如言所說,彼具忍樂定所行,聞知能得實。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )