namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》21. Tathāgatavarga 如來品


蘇錦坤 製表

梵文《法句經》 21. Tathāgatavarga
梵文《法句經》〈21 如來品〉18頌 [0] 《法句經》(T210)〈22 述佛品〉21頌 《出曜經》(T212)〈22 如來品〉17頌 《法集要頌經》(T213)〈21 如來品〉20頌 巴利《法句經》
SKRT-21-001 我勝一切,知一切,不為一切法所染,捨一切,已離一切畏,自通達,誰能教我?(1) [21-1] T210-32-023 若覺一切法,能不著諸法,一切愛意解,是為通聖意。〈32 愛欲品〉(23) T212-22-001 最正覺自得,不染一切法,一切智無畏,自然無師保。(1)
T213-21-001 自獲正覺最無等,不染世間一切法,具智力無畏,自然師亦證。(1)


T213-21-002 自獲正覺最無等,不染世間一切法,具一切智力無畏,自然無師無保證。(2)

PLSu-24-353 我已征服一切、覺一切法,我已不染一切法,我已捨離一切,我是愛盡解脫者,一切為我自覺,誰能讓我稱他為師?(353)
SKRT-21-002 誰能教我?無等無倫比,自稱已證覺,我是如來、天人師,已得一切所知,具足諸力。(2) [21-2] —————— T212-22-002 志獨無等倫,自獲於正道,如來天人尊,一切智力具。(2) T213-21-003 善逝獨證無等倫,應現世間成正道,如來諸天世中尊,一切神通智圓滿。(3) ——————
SKRT-21-003 我為世間阿羅漢,我於世間為無上,諸天及人世間中,我為伏魔之勝者。(3) [21-3] T210-22-012 佛為尊貴,斷漏無婬,諸釋中雄,一群從心。(12) T212-22-003 我為世尊,斷漏無婬,諸天世人,一群從心。(3) T213-21-004 我為佛世尊,斷漏無婬欲,諸天及世人,一切從吾心。(4) ——————
SKRT-21-004 我實無老師,亦無等我者,此世獨為佛,已得最上覺。(4) [21-4] T210-22-006 我既無師保,亦獨無伴侶,積一行得佛,自然通聖道。(6) T212-22-004 我既無師保,亦獨無伴侶,積一行得佛,自然通聖道。(4) T213-21-005 我既無師保,亦獨無伴侶,積諸行得佛,自然通聖道。(5) ——————
SKRT-21-005 等同我所知,勝者得漏盡,我已伏惡法,故我為勝者。(5) [21-5] T210-22-001 己勝不受惡,一切勝世間,叡智廓無疆,開蒙令入道。(1) T212-22-005 己勝不受惡,一切勝世間,叡智廓無壃,開蒙我為勝。(5) T213-21-006 己勝不受惡,一切世間勝,叡智廓無邊,誘蒙吾為勝。(6) ——————
SKRT-21-006 將往波羅奈,當擊甘露鼓,當轉於法輪,世間未曾轉。(6) [21-6] —————— T212-22-006 今往波羅㮈,欲擊甘露鼓,當轉於法輪,未曾有轉者。(6) T213-21-007 今往波羅奈,欲擊甘露鼓,當轉於法輪,未曾有轉者。(7) ——————
SKRT-21-007 已知世間差別,諸賢不開示說明,已寂靜智者但宣說離染句。(7) [21-7] —————— T212-22-007 智人不處愚,觀世隨而化,說於無垢迹,永息無有上。(7) T213-21-008 智人不處愚,觀世而隨化,說於無垢迹,永息無有上。(8) ——————
SKRT-21-008 於此世間,諸如來以正法無畏宣說,知道法者誰能不滿意所說法。(8) [21-8] —————— T212-22-008 勇猛大吼,正法如來,法說義說,覺者永安。(8) T213-21-009 勇猛師子吼,正法名如來,法說及義說,覺者永安寧。(9) ——————
SKRT-21-009 那些已住於靜慮的智者,出家之後,樂於寂滅,縱使諸天也恆時羨慕彼諸佛的榮耀。(9) [21-9] T210-22-003 勇健立一心,出家日夜滅,根斷無欲意,學正念清明。(3) T212-22-009 勇健立一心,出家日夜滅,諸天常衛護,為佛所稱記。(9) T213-21-010 勇健立靜慮,出家日夜滅,諸天常衛護,為佛所稱記。(10) PLSu-14-181 那些樂於出離與寂靜、熱衷禪修的智者、具念的正覺者,即使是諸天也欽羨他們。(181)
SKRT-21-010 諸天與世人,慕諸佛名聲,速得而自覺,及持最後身。(10) [21-10] —————— T212-22-010 彼於天人中,歎說等正覺,速得而自覺,最後離胎身。(10) T213-21-011 於彼天人中,歎說正等覺,速修而自覺,最後離胎身。(11) ——————
梵文《法句經》 21. Tathāgatavarga
梵文《法句經》〈21 如來品〉18頌 [0] 《法句經》(T210)〈22 述佛品〉21頌 《出曜經》(T212)〈22 如來品〉17頌 《法集要頌經》(T213)〈21 如來品〉20頌 巴利《法句經》
SKRT-21-011若諸過去佛,及以當來者,現在正等覺,能壞眾多憂。(11) [21-11] —————— T212-22-011說諸過去佛,及已當來者,現在等正覺,多除眾人憂。(11) T213-21-012說諸過去佛,及以當來者,現在正等覺,多除群生憂。(12) ——————
SKRT-21-012一切人應尊重正法,已敬今敬,當恭敬,此是佛法性。(12) [21-12] —————— T212-22-012盡共敬重法,已敬今敬者,若當甫恭敬,是謂佛法要。(12) T213-21-013盡皆尊重法,已敬今敬者,若當生恭敬,是謂佛法要。(13) ——————
SKRT-21-013所以,在這個世間,愛自己,希求尊嚴者,應尊重正法,憶念佛教誡。(13) [21-13] —————— T212-22-013若欲自求要,正身為第一,恭敬於正法,憶念佛教誡。(13) T213-21-014若欲自求要,正身最第一,信敬於正一法,憶念佛教。(4) ——————
SKRT-21-014若人不淨信,佛陀的教誡,彼當墮厄難,如商遇羅剎。(14) [21-14] —————— T212-22-014諸有不信佛,如此眾生類,當就於厄道,如商遇羅剎。(14) T213-21-015諸有不信佛,如此群盲類,當墮於惡道,如商遇羅剎。(15) ——————
SKRT-21-015若人常淨信,佛陀的教誡,彼當趣吉祥,如商雲馬拉。(15) [21-15] —————— ——————
——————


T213-21-016船師能度水,精進為橋梁,人以種姓繫度者為勇健。 (16)

——————
SKRT-21-016許多的如來、佛、自生(=佛),以安穩與出離相應此二種思惟,能除暗,度彼岸,成為大仙。(16) [21-16] —————— T212-22-015如來無等倫,思惟二觀行,善觀二閑靜,除冥超神仙。(15) T213-21-018思惟二觀行,善觀二閑靜,除冥超神仙,善獲得自在。(18) ——————
SKRT-21-017彼聖者已得自在,漏盡無餘,一切中最上,已離一切怖畏,貪已斷,無垢、無欲,為利益世間,以慧光照耀眾生。(17) [21-17] —————— T212-22-016善獲獲自在,愛盡無所積,解脫心無漏,恩惠天世人。(16) T213-21-017如來無等倫,愛盡無所積,解脫心無漏,恩慧天世人。(17) ——————
SKRT-21-018譬如人站立於山頂的石頭上,能遍見眾生,同樣的有智者已登法所成的樓閣,能遍見一切。無憂者能見為憂所伏、生老所伏的眾生。(18) [21-18] —————— T212-22-017猶人立山頂,遍見人村落,審觀法如是,如登樓觀園,人憂除無憂,令知生死趣。(17)
T213-21-019譬人立山頂,徧見村落人,審觀法如是,如登樓觀園。(19)



T213-21-019若人恒觀察,煩惱永不生,降甘露法雨,連注無窮盡。(20)

——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[21-1]
(梵) sarvābhibhūḥ sarvavid eva cāsmi sarvaiś ca dharmaiḥ satataṃ na liptaḥ
sarvaṃ jahaḥ sarvabhayād vimuktaḥ svayaṃ hy abhijñāya kam uddiśeyam ||

我勝一切知一切,不為一切法所染,捨一切離一切畏,自通達誰能教我?

[21-2]
(梵) kam uddiśeyaṃ tv asamo hy atulyaḥ svayaṃ pravaktā hy adhigamya bodhim |
tathāgato devamanuṣya śāstā sarvajñatāṃ prāpya balair upetaḥ ||

然誰能教我?無等無倫比,自稱已證覺,如來天人師,得一切所知,已具足諸力。

[21-3]
(梵) ahaṃ hi lokeṣv arahann ahaṃ lokeṣv anuttaraḥ
sadevakeṣu lokeṣu cāhaṃ mārābhibhūr jinaḥ ||

我為世間阿羅漢,我於世間為無上,諸天及人世間中,我為伏魔之勝者。

[21-4]
(梵) ācāryo me na vai kaścit sadṛśas ca na vidyate |
eko ’smin loke sambuddhaḥ prāptaḥ sambodhim uttamām ||

我實無老師,亦無等我者,此世獨為佛,已得最上覺。

[21-5]
(梵) jinā hi mādṛśā jñeyā ye prāptā hy āsravakṣayam |
jitā me pāpakā dharmās tato ’ham upagā jinaḥ ||

等同我所知,勝者得漏盡,我已伏惡法,故我為勝者。

[21-6]
(梵) bārāṇasīṃ gamiṣyāmi haniṣyāmṛtadundubhim |
dharmacakraṃ pravartayiṣye lokeṣv aprativartitam ||

將往波羅奈,當擊甘露鼓,當轉於法輪,世間未曾轉。

[21-7]
(梵) na hi santaḥ prakāśyante viditvā lokaparyāyam |
ādeśayanto virajaḥ padaṃ śāntamanīṣiṇaḥ ||

諸賢不顯示,知世間差別,已寂靜智者,宣說離染句。

[21-8]
(梵) nadantīha mahāvīraḥ saddharmeṇa tathāgatāḥ |
dharmeṇa nadamānānāṃ ke tv asūyed vijānakāḥ ||

於此無畏吼,如來以正法,以法宣說時,知者誰不滿。

[21-9]
(梵) ye dhyānaprasṛtā dhīrā naiṣkramyopaśame ratāḥ |
devā api spṛhayanty eṣāṃ buddhānāṃ śrīmatāṃ sadā ||

住靜慮智者,出家樂寂滅,諸天恆時慕,彼諸佛榮耀。

[21-10]
(梵) teṣāṃ devā manuṣyāś ca sambuddhānāṃ yaśasvinām |
spṛhayanty āśu buddhīnāṃ śarīrāntimadhāriṇām ||

諸天與世人,慕諸佛名聲,速得而自覺,及持最後身。

[21-11]
(梵) ye cābhyatītāḥ sambuddhā ye ca buddhā hy anāgatāḥ |
yaś cāpy etarhi sambuddho bahūnāṃ śokanāśakaḥ ||

若諸過去佛,及以當來者,現在正等覺,能壞眾多憂。

[21-12]
(梵) sarve saddharmaguravo vyāhārṣu viharanti ca |
athāpi vihariṣyanti eṣā buddheṣu dharmatā ||

盡皆尊重法,已敬今敬者,若當生恭敬,是謂佛法要。

[21-13]
(梵) tasmād ihātmakāmena māhātmyam abhikāṅkṣatā |
saddharmo gurukartavyaḥ smaratā buddhaśāsanam ||

故愛自己者,希求尊嚴者,應尊重正法,憶念佛教誡。

[21-14]
(梵) na śraddhāsyanti vai ye tu narā buddhasya śāsanam |
vyasanaṃ te gamiṣyanti vaṇijo rākṣasīṣv iva ||

若人不淨信,佛陀的教誡,彼當墮厄難,如商遇羅剎。

[21-15]
(梵) śraddhāsyanti tu ye nityaṃ narā buddhasya śāsanam |
svastinā te gamiṣyanti vālāhenaiva vāṇijāḥ ||

若人常淨信,佛陀的教誡,彼當趣吉祥,如商雲馬拉。

佛光辭典:又云婆羅訶bālāha (或 vālāha),馬王名,輪王之馬寶也。華嚴探玄記八曰:「婆羅馬王者,三藏說正音具云婆羅訶,此云雲馬,謂遊行空雲迅速無礙,因以為名。」玄應音義十二曰:「婆羅訶,此譯言長毛。」

[21-16]
(梵) tathāgataṃ buddham iha svayambhuvaṃ dvau vai vitarkau bahulaṃ samudācarete |
kṣemas tathāiva pravivekayuktas tamo nudaṃ pāragataṃ maharṣim ||

如來佛自生,二尋能完成,安穩與出離,除暗度彼岸,能成為大仙。

[21-17]
(梵) prāptaḥ sa cāryo vaśitām aśeṣāṃ viśvottaraḥ sarvabhayād vimuktaḥ |
tṛṣṇā prahīṇo vimalo nirāśaś cālokayan lokahitāya sattvān ||

聖者得自在,無餘一切上,已離一切怖,斷貪淨無欲,為利益世間,照耀諸眾生。

[21-18]
(梵) śaile yathā parvatamūrdhani sthito yathāiva paśyej janatāṃ samantāt |
tathā hy asau dharmamayaṃ sumedhāḥ prāsādaṃ āruhya samantacakṣuḥ |
śokābhibhūtāṃ janatām aśoko ’drākṣīd imāṃ jātijarābhibhūtām ||

如立山頂石,能遍見眾生,如是有智者,登法所成閣,能遍見一切。無憂者能見,為憂愁所伏,生老所伏眾。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )