namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》 20. Krodhavarga 瞋恚品


蘇錦坤 製表

梵文《法句經》 20. Krodhavarga
梵文《法句經》〈20 瞋恚品〉22頌 [0] 《法句經》(T210)〈25 忿怒品〉26頌 《出曜經》(T212)〈21 恚品〉20頌 《法集要頌經》(T213)〈20 瞋恚品〉19頌 巴利《法句經》
SKRT-20-001 除瞋去我慢,遠離一切結,不染彼名色,染著不會跟隨一無所有的人。(1) [20-1] T210-25-016 捨恚離慢,避諸愛貪,不著名色,無為滅苦。(16) T212-21-001 除恚去憍慢,超度諸結使,不染著名色,除有何有哉?(1) T213-20-001 除瞋去我慢,遠離諸煩惱,不染彼名色冤家無有伴。(1) PLSu-17-221 他應斷絕忿怒、應離棄我慢、應克服所有結縛,眾苦不會跟隨不執著於名色、一無所有的他。(221)
SKRT-20-002 已生恚應除,已生貪應捨,智者除無明,現觀諦故樂。(2) [20-2] —————— T212-21-002 降恚勿令起,欲生當制之,漸斷無明根,修諦第一樂。 (2) —————— ——————
SKRT-20-003 除恚之後,會睡得很安穩,滅盡恚之後,不憂愁,瞋恚是毒的根本,瞋恚能滅除甘甜。諸苾芻!諸聖者會讚嘆說:已除此瞋之後,此人無憂。(3) [20-3] T210-25-018 瞋斷臥安,恚滅婬憂。怒為毒本,軟意梵志,言善得譽,斷為無患。(18) T212-21-003 除恚得善眠,恚盡不懷憂,恚為毒根本,苾芻為甘甜,賢聖悉能除,斷彼善眠睡。(3) T213-20-002 斷恚得善眠,盡不懷憂,恚為毒根本,甘甜為比丘,賢聖能悉除,斷彼善眠睡。 (2) ——————
SKRT-20-004 若瞋恚者樂於惡作、善作,當瞋消失後,他將受如觸火後的灼熱。(4) [20-4] T210-25-019 同志相近,詳為作惡,後別餘恚,火自燒惱。(19) T212-21-004 人興恚怒,作善不善,後恚已除,追念昔事,如火熾然。(4) T213-20-003 人興恚怒心,作諸不善業。後恚若得除,智火漸熾盛。 (3) ——————
SKRT-20-005 無慚與無愧,無戒與好瞋,為瞋所敗者,於中無有燈。(5) [20-5] T210-25-020 不知慚愧,無戒有怒,為怒所牽,不厭有務。(20) T212-21-005 無慚無愧,復好恚怒,為瞋所纏,如冥失明。(5) T213-20-004 無慚復愧,好生瞋怒,為瞋所纏縛,如闇失明燈。 (4) ——————
SKRT-20-006 若以瞋力為力,彼力實無力,瞋為低劣法,不能至圓滿。(6) [20-6] —————— T212-21-006 彼力非為力,以恚為力者,恚為凡朽法,不覺善響應。(6) T213-20-005 彼力非為力,以恚為力者,恚為凡朽法,不知善響應。(5) ——————
SKRT-20-007 若是有力者,能忍無力者,稱此為上忍,無力常忍耐。(7) [20-7] T210-25-021 有力近兵,無力近軟,夫忍為上,宜常忍羸。(21) T212-21-007 有力近兵,無力近軟,夫忍為上,宜常忍羸。(7) T213-20-006 有力近猛軍,無力退怯弱,能忍為上將,宜當忍勿羸。(6) ——————
SKRT-20-008 若勝於他人,能忍無力者,稱此為上忍,無力常忍耐。(8) [20-8] T210-25-022 舉眾輕之,有力者忍,夫忍為上,宜常忍羸。(22) T212-21-008 舉眾輕之,有力者忍,夫忍為上,宜常忍羸。(8) T213-20-007 舉眾共輕之,有力名為忍,能忍最為上,宜當懷忍羸。(7) ——————
SKRT-20-009 若彼實有力,能忍他人責,稱此為上忍,無力常忍耐。(9) [20-9] —————— —————— —————— ——————
SKRT-20-010 守護自與彼,遠離大怖畏,若已知彼瞋,應令己寂靜。(10) [20-10] T210-25-023 自我與彼,大畏有三,如知彼作,宜滅己中。(23) T212-21-009 自我與彼人,大畏不可救,如知彼瞋恚,宜滅己中瑕。(9) T213-20-008 自我與彼人,大畏不可救,如知彼瞋恚,宜滅己中瑕。 (8) ——————
梵文《法句經》 20. Krodhavarga
梵文《法句經》〈20 瞋恚品〉22頌 [0] 《法句經》(T210)〈25 忿怒品〉26頌 《出曜經》(T212)〈21 恚品〉20頌 《法集要頌經》(T213)〈20 瞋恚品〉19頌 巴利《法句經》
SKRT-20-011 彼應行二義,有益於自他,若已知彼瞋,應令己寂靜。(11) [20-11] T210-25-024 俱兩行義,我為彼教,如知彼作,宜滅己中。(24) T212-21-010 二俱行其義,我與彼亦然,如知彼瞋恚,宜滅己中瑕。(10) T213-20-009 二俱行其義,我與彼亦然,如知彼瞋恚,宜忍彼中瑕。 (9) ——————
SKRT-20-012 當彼行二義,有益於自他,於法未通達的愚者,認為此人無力。(12) [20-12] —————— T212-21-011 俱行二義,我為彼然,愚謂無力,觀法亦然。 (11) T213-20-010 俱行於二義,我忍彼亦然,愚謂我無力,觀法亦復爾。 (10) ——————
SKRT-20-013 愚者說惡語,卻認彼為勝,若能忍責罵,彼則常得勝。(13) [20-13] T210-25-025 若智勝愚,麤言惡說,欲常勝者,於言宜默。(25) T212-21-012 若愚勝智,麤言惡說,欲常勝者,於言宜默。(12) T213-20-011 若愚勝於智,麁言及惡語,欲常得勝者,於言宜寂默。 (11) ——————
SKRT-20-014 忍於勝己者,因為怖畏故,忍於等己者,因為諍因故,忍於劣己者,聖說為上忍。(14) [20-14] —————— T212-21-013 當習智者教,不與愚者集,能忍穢漏言,故說忍中上。(13) T213-20-012 常習智者教,不與愚人集,能忍穢陋言,故說忍中上。(12) ——————
SKRT-20-015 生起瞋恚者不應說話,在大眾或暗處,為瞋恚所敗的人,不能覺察自己的目標。(15) [20-15] —————— T212-21-014 恚者不發言,處眾若屏處,人恚以熾然,終已不自覺。(14) T213-20-013 恚者不發言,處眾若屏處,人恚以熾然,終己不自覺。(13) ——————
SKRT-20-016 應說真實語,不應瞋恚,縱使很少也應親自施與,具備這三事,鄰近於諸天。(16) [20-16] T210-25-005 不欺不怒,意不多求,如是三事,死則上天。(5) T212-21-015 諦說不瞋恚,乞者念以施,三分有定處,自然處天宮。(15) T213-20-014 諦說不瞋恚,乞者念以施,三分有定處,自然處天宮。(14) PLSu-17-224 他應說真諦,他應不瞋怒,他應在請求時能布施,即使少許數量,他能以此三事(死後)生天。(224)
SKRT-20-017 對於已寂靜、已調伏、正命而活的人而言,哪裡有恚?以正智而得解脫的知者而言,無有恚。(17) [20-17] —————— T212-21-016 息意何有恚,自撿壽中明,等智定解脫,知已無有恚。(16) T213-20-015 息意何有恚?自撿壽中明,等智定解脫,知已無有恚。(15) ——————
SKRT-20-018 若於瞋復瞋,彼實為有惡,於瞋無瞋慢,能勝難勝軍。(18) [20-18] T210-25-026 夫為惡者,怒有怒報,怒不報怒,勝彼鬪負。(26) T212-21-017 夫為惡者,怒有怒報,怒不報怒,勝彼鬪負。(17) T213-20-016 若為惡意者,怒有怒果報,怒不報其怒,勝其彼鬪負。(16) ——————
SKRT-20-019 不瞋勝於瞋,善能勝不善,施能勝慳吝,諦能勝虛妄。(19) [20-19] T210-25-004 忍辱勝恚,善勝不善,勝者能施,至誠勝欺。(4)
T212-15-011 忍辱勝怨,善勝不善,勝者能施,至誠勝欺。〈15 忿怒品〉(11)
T212-21-018 忍辱勝怨,善勝不善,勝者能施,真誠勝欺。〈21 恚品〉(18)

T213-20-017 忍辱勝於怨,善勝不善者,勝者能施善,真誠勝欺善。 (17) PLSu-17-223他應以不怒戰勝忿怒,以善勝不善,他應以布施戰勝慳吝,他應以真諦戰勝邪見邪說。(223)
SKRT-20-020 無瞋已調伏,正命者何恚?正智已解脫,彼無有瞋恚。(20) [20-20] —————— —————— —————— ——————
梵文《法句經》 20. Krodhavarga
梵文《法句經》〈20 瞋恚品〉22頌 [0] 《法句經》(T210)〈25 忿怒品〉26頌 《出曜經》(T212)〈21 恚品〉20頌 《法集要頌經》(T213)〈20 瞋恚品〉19頌 巴利《法句經》
SKRT-20-021 無瞋與無害,恆時住聖中,瞋恚如山般,常住惡人中。(21) [20-21] —————— T212-21-019 無恚亦不害,恒念真誠行,愚者自生恚,結怨常存在。(19) T213-20-018 無恚亦不害,恒念真實行,愚者自生恚,結冤常存在。(18) ——————
SKRT-20-022 若制已生瞋,如止急行車,我稱為御者,餘為執韁人。(22) [20-22] T210-25-003 恚能自制,如止奔車,是為善御,棄冥入明。(3) T212-21-020 恚能自制,如止奔車,是為善御,去冥入明。(20) T213-20-019 恚能自制斷,如止奔走車,是為善調御,去冥入光明。(19) PLSu-17-222 他能制止升起的忿怒,如同控制擺動而即將翻覆的馬車,我稱此人為真正的御者,其餘只是執著韁繩而已。(222)



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2, 3)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[20-1]
(梵) krodhaṃ jahed viprajahec ca mānaṃ samyojanaṃ sarvam atikrameta |
taṃ nāmne rūpe ca asajyamānam akiṃcanaṃ nānupatanti saṃgāḥ ||

除瞋去我慢,遠離一切結,不染彼名色,染不隨無有。

[20-2]
(梵) krodhaṃ jahed utpatitaṃ rāgaṃ jātaṃ nivārayet |
avidyāṃ prajahed dhīraḥ satyābhisamayāt sukham ||

已生恚應除,已生貪應捨,智者除無明,現觀諦故樂。

[20-3]
(梵) krodhaṃ hatvā sukhaṃ śete krodhaṃ hatvā na śocati |
krodhasya viṣamūlasya madhuraghnasya bhikṣavaḥ |
vadhaṃ āryāḥ praśaṃsanti taṃ ca hatvā na śocati ||

除恚得善眠,恚盡不懷憂,恚為毒根本,恚能滅甘甜。諸聖者稱讚,除瞋恚無憂。

[20-4]
(梵) yat tu rocayati kruddho duṣkṛtaṃ sukṛtaṃ tv iti |
paścāt sa vigate krodhe spṛṣṭvāgnim iva tapyate ||

若瞋恚者樂,作惡及作善,後瞋已遠離,如觸火灼熱。

[20-5]
(梵) ahrīkaś cānavatrāpī cāvrataś caiva roṣaṇaḥ |
krodhena hy abhibhūtasya dvīpaṃ nāstīha kiṃcana ||

A. ahrīkyo ’py anavatrāpī bhavati krodhano ’vrataḥ |
krodhena cābhibhūtasya na dvīpo bhavati kaścana ||

無慚與無愧,無戒與好瞋,為瞋所敗者,於中無有燈。

[20-6]
(梵) abalaṃ hi balaṃ tasya yasya krodhe balaṃ balam |
kruddhasya dharmahīnasya pratipattir na vidyate ||

若以瞋力為力,彼力實無力,瞋為低劣法,不能至圓滿。

[20-7]
(梵) yas tv ayaṃ balavān bhūtvā durbalasya titīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||

若是有力者,能忍無力者,稱此為上忍,無力常忍耐。

[20-8]
(梵) yaḥ pareṣāṃ prabhūḥ saṃs tu durbalān saṃtitīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||

若勝於他人,能忍無力者,稱此為上忍,無力常忍耐。

[20-9]
(梵) atyukto hi parair yo vai balavān saṃtitīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||

若彼實有力,能忍他人責,稱此為上忍,無力常忍耐。

[20-10]
(梵) ātmānaṃ ca paraṃ caiva mahato rakṣate bhayāt |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati ||

守護自與彼,遠離大怖畏,若已知彼瞋,應令己寂靜。

[20-11]
(梵) ubhayoś carate so ’rthaṃ ātmanasya parasya ca |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati ||

彼應行二義,有益於自他,若已知彼瞋,應令己寂靜。

[20-12]
(梵) ubhārthe caramāṇaṃ taṃ hy ātmanasya parasya ca |
abalaṃ manyate bālo dharmeṣv avavicakṣaṇaḥ ||

當彼行二義,有益於自他,愚者思無力,於法未通達。

[20-13]
(梵) jayaṃ hi manyate bālo vacobhiḥ paruṣair vadan |
nityam iva jayas tasya yo ’tivākyaṃ titīkṣati ||

愚者說惡語,卻認彼為勝,若能忍責罵,彼則常得勝。

[20-14]
(梵) śreṣṭhasya vākyaṃ kṣamate bhayena saṃrambhahetoḥ sadṛśasya caiva |
yo vai nihīnasya vacaḥ kṣameta tām uttamāṃ kṣāntim ihāhur āryāḥ ||

忍於勝己者,因為怖畏故,忍於等己者,因為諍因故,忍於劣己者,聖說為上忍。

[20-15]
(梵) kruddho vācaṃ na bhāṣeta pariṣatsv atha vā mithaḥ |
krodhābhibhūtaḥ puruṣaḥ svam arthaṃ hi na budhyate ||

恚者不發言,處眾或屏處,為恚所敗者,不能覺自義。

[20-16]
(梵) satyaṃ vaden na ca krudhyed dadyād alpād api svayam |
sthānair ebhis tribhir yukto devānām antikaṃ vrajet ||

說諦語不瞋,雖少親手施,具備此三事,鄰近於諸天。

[20-17]
(梵) śāntasya hi kutaḥ krodho dāntasya samajīvinaḥ |
samyagājñāvimuktasya krodho nāsti prajānataḥ ||

已寂靜已伏,正命者何恚?正智已解脫,知者無有恚。

[20-18]
(梵) tasyaiva pāpaṃ bhavati yaḥ kruddhe krudhyate punaḥ |
kruddheṣv akruddhamānas tu saṃgrāmaṃ durjayaṃ jayet ||

若於瞋復瞋,彼實為有惡,於瞋無瞋慢,能勝難勝軍。

[20-19]
(梵) akrodhena jayet krodham asādhuṃ sādhunā jayet |
jayet kadaryaṃ dānena satyena tv anṛtaṃ jayet ||

不瞋勝於瞋,善能勝不善,施能勝慳吝,諦能勝虛妄。

[20-20]
(梵) akruddhasya kutaḥ krodho dāntasya samajīvinaḥ |
samyagājñāvimuktasya krodhas tasya na vidyate ||

無瞋已調伏,正命者何恚?正智已解脫,彼無有瞋恚。

[20-21]
(梵) akrodhaś cāvihiṃsā ca vasaty āryeṣu sarvadā |
sadā pāpajane krodhas tiṣṭhati parvato yathā ||

無瞋與無害,恆時住聖中,瞋恚如山般,常住惡人中。

[20-22]
(梵) yas tv ihotpatitaṃ krodhaṃ rathaṃ bhrāntam iva dhārayet |
vadāmi sārathiṃ taṃ tu raśmigrāho ’yam anyathā ||

若制已生瞋,如止急行車,我稱為御者,餘為執韁人。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )