namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》19. Aśvavarga 馬品


蘇錦坤 製表

梵文《法句經》 19. Aśvavarga
梵文《法句經》〈19 馬品〉14頌 [0] 《法句經》(T210)〈31 象喻品〉18頌 《出曜經》(T212)〈20 馬喻品〉12頌 《法集要頌經》(T213)〈19 馬喻品〉17頌 巴利《法句經》
SKRT-19-001 譬如賢良的馬為鞭所觸,當奮勉怖畏而行,同樣的,有信心、具足戒,以及等至、法抉擇智、伏根、具足忍力,彼能捨一切有無餘。(1) [19-1] —————— —————— —————— ——————
SKRT-19-002 譬如賢良的馬為鞭所觸,當奮勉怖畏而行,同樣的,有信心、具足戒,以及等至、法抉擇智、明行足、有念的佛陀,彼能捨離一切苦。(2) [19-2]
T210-31-015 如馬調軟,隨意所如,信戒精進,定法要具。明行成立,忍和意定,是斷諸苦,隨意所如。(15)
T210-18-012 如策善馬,進道能遠,人有信戒,定意精進,受道慧成,便滅眾苦。〈18 刀杖品〉(12)

T212-20-001 如馬調軟,隨意所如,信戒精進,定法要具,忍和意定,是斷諸苦。(1)
T213-19-001 譬馬調能軟,隨意如所行,信戒及精進,定法要具足。(1)

T213-19-001 1b 忍和意得定,能斷諸苦惱。(3) [19-2a]



T213-19-002 獲法第一義,利用故無窮,一心行和忍,得免輪迴苦。(2)

PLSu-10-144你們應精勤迫切地修習,如良馬加鞭;你們必需以信、戒、精進、定、擇法而知行具足(明行足)地、具念地捨斷此眾多大苦。
SKRT-19-003 若諸根已平等,如馬已為御者所調伏,連天神也常羨慕那些過失已除,得無漏的人。(3) [19-3]
T210-15-005 制根從正,如馬調御,捨憍慢習,為天所敬。〈15 羅漢品〉(5)
T210-31-016 從是住定,如馬調御,斷恚無漏,是受天樂。〈31 象喻品〉(16)

T212-20-002 從是住定,如馬調御,斷恚無漏,是受天樂。(2)
T213-19-003 忍和意得定,能斷諸苦惱,從是得住定,如馬善調御。 (3) [19-3a]


T213-19-004 斷恚獲無漏,如馬能自調,棄惡至平坦,後受生天樂。(4) [19-3a]

PLSu-07-094 他的諸根寂靜,如被御者調伏的馬,捨斷我慢、已得漏盡,為天所敬欽羨。(94)
SKRT-19-004 放逸中無逸,於眠多覺悟,如駑駘羸馬,捨有智良馬。(4) [19-4]
T210-10-009 居亂而身正,彼為獨覺悟,是力過師子,棄惡為大智。〈10 放逸品〉(9)
T210-31-017 不自放逸,從是多悟,羸馬比良,棄惡為賢。〈31 象喻品〉(17)

T212-20-003 不恣在放,於眠多覺寤,如羸馬比良,棄惡乃為賢。(3) T213-19-005 不恣在放恣,於眠多覺悟,如羸馬比良,棄惡乃為賢。(5) [19-4a] PLSu-02-029 在放逸者之中維持不放逸,在睡眠者之中維持警覺,智者(迅速)前進,像一匹快馬將羸馬拋在後頭。(029)
SKRT-19-005 若人習慚愧,有智善調心,彼捨一切惡,如良馬捨鞭。(5) [19-5] T210-18-011 世儻有人,能知慚愧,是名誘進,如策良馬。〈18 刀杖品〉(11) T212-20-004 慚愧之人,智慧成就,是易誘進,如策良馬。(4) T213-19-006 若人有慚愧,智慧可成就,是故易誘進,如策於良馬。(6) [19-5a] PLSu-10-143 是否於世間某處存在有慚愧而止惡的人,他避免責難,就像良馬避免鞭策一樣?(143)
SKRT-19-006 已調御的象馬可帶到人多的地方,已調御的可供王騎乘,若能堪忍於謗言,是人中最勝調御者。(6) [19-6] T210-31-002 譬象調正,可中王乘,調為尊人,乃受誠信。(2) T212-20-005 譬馬調正,可中王乘,調為人尊,乃受誠信。(5) T213-19-007 譬馬若調平,可堪王乘騎,能調為人賢,乃受誠信語。(7) [19-6a] PLSu-23-321 他們帶領調伏的象群(到戰場上),國王騎上調伏的大象,能忍受誹謗、辱罵的人,是眾人之中最殊勝的人。(321)
SKRT-19-007 若能調御騾,吉祥信度馬,或矯羅大象,自調勝於彼。(7) [19-7] T210-31-003 雖為常調,如彼新馳,亦最善象,不如自調。(3) T212-20-006 雖為常調,如彼新馳,亦最善象,不如自調。(6) T213-19-008 雖為常調伏,如彼新馳馬,亦如善龍象,不如自調者。(8) [19-7a] PLSu-23-322 調馴的騾子最佳,品種純正的的信度馬也是最佳,「昆加羅 kuñjarā」大象是優良的,所以自我調御者也是最佳的。(322)
SKRT-19-008 非以彼車乘,能到達彼境,若人善自調,能速入寂靜。(8a) + 非以彼車乘,能到達彼境,若人善自調,以調御得至。(8b) + 非以彼車乘,能到達彼境,若人善自調,能至苦彼岸。(8c) [19-8] T210-31-004 彼不能適,人所不至,唯自調者,能致調方。(4) T212-20-007 彼不能乘,人所不至,唯自調者,乃到調方。(7) T213-19-009 彼人不能乘,人所亦不至,惟自調伏者,乃到調方所。(9) [19-8a] PLSu-23-323 藉由這些車乘,他不能去到沒有生死的地方,正如調御者以自我調御、善調御到達的沒有生、死的地方。(323)
SKRT-19-009 非以彼車乘,能到達彼境,若人善自調,捨一切惡趣。(9) [19-9] —————— —————— —————— ——————
SKRT-19-010 非以彼車乘,能到達彼境,若人善自調,能斷一切結。(10) [19-10] —————— T212-20-009 彼不能乘,人所不至,唯自調者,脫一切苦。 (9) T213-19-010 彼人不能乘,人所亦不至,惟自調伏者,乃滅一切苦。 (10) [19-10a] ——————
梵文《法句經》 19. Aśvavarga
梵文《法句經》〈19 馬品〉14頌 [0] 《法句經》(T210)〈31 象喻品〉18頌 《出曜經》(T212)〈20 馬喻品〉12頌 《法集要頌經》(T213)〈19 馬喻品〉17頌 巴利《法句經》
SKRT-19-011非以彼車乘,能到達彼境,若人善自調,解脫一切苦。(11) + 非以彼車乘,能到達彼境,若人善自調,能捨一切有。(11a) [19-11] —————— —————— —————— ——————
SKRT-19-012非以彼車乘,能到達彼境,若人善自調,彼實近涅槃。(12) [19-12] —————— T212-20-010彼不能乘,人所不至,唯自調者,得至泥洹。 (10) T213-19-011彼人不能乘,人所亦不至,惟自調伏者,得至圓寂路。 (11) [19-12a] ——————
SKRT-19-013唯調伏自己,如御者調馬,善自調有念,能渡苦彼岸。(13) [19-13] —————— T212-20-011常自調御,如止奔馬,自能防制,念度苦原。(11)
T213-19-012應常自調伏,亦如止奔馬,能自防制者,念度苦原際。 (12)
T213-19-012如馬可王乘,彼地希有生,苾芻善調伏,解脫一切苦。(13)
T213-19-013惟自調伏者,善意如良馬,亦如大象龍,自調最為上。(14)
T213-19-014如王乘智馬,國中所希有,苾芻善調伏,能斷於纏縛。(15)
T213-19-015惟自調伏者,此善最無比,亦如善象龍,意念到彼岸。(16) [19-13a]

——————
SKRT-19-014自實為自主,自為自歸依,故應伏自己,如御者調馬。(14) [19-14] T210-34-020我自為我,計無有我,故當損我,調乃為賢。〈34 沙門品〉(20) T212-20-012自為自衛護,自歸求自度,是故躬自慎,如商賈良馬。(12) T213-19-017自師自衛護,自歸求自度,是故躬謹慎,如商賈智馬。(17) [19-14a] PLSu-25-380自己確實是自己的保護者,自己確實是自己的歸依處,所以應自我調御,如同商人調御他的良馬。(380)



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[19-1]
(梵) bhadro yathāśvaḥ kaśayābhispṛṣṭa hy ātāpinaḥ saṃvijitāś careta |
śrāddhas tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ |
jitendriyaḥ kṣāntibalair upeto jahāti sarvān sa bhavān aśeṣān ||

如良馬加鞭,當奮怖畏行,如是信具戒,等至法擇智,伏根具足忍,捨諸有無餘。

[19-2]
(梵) bhadro yathāśvaḥ kaśayābhitāḍita hy ātāpinaḥ saṃvijitāś careta |
śrāddhas tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ |
sampannavidyācaraṇaḥ pratismṛtas tāyī sa sarvaṃ prajahāti duḥkham ||

如良馬加鞭,當奮怖畏行,如是信具戒,等至法擇智,明行足正念,佛捨一切苦。

[19-2a]

1. 譬馬調能軟,隨意如所行,信戒及精進,定法要具足,忍和意得定,能斷諸苦惱。

「忍和意得定,能斷諸苦惱」,《大正藏》與《磧砂藏》置於第二偈之後,此處依《出曜經》與梵文《法句經》19.1 偈校改。《出曜經》卷19〈20 馬喻品〉:「如馬調軟,隨意所如,信戒精進,定法要具,忍和意定,是斷諸苦。」(CBETA, T04, no. 212, p. 711, b12-13)。 〔卷2〈19 馬喻品〉16頌 (CBETA, T04, no. 213, p. 786, c3-p. 787, a7) /《法集要頌經》校勘、標點與 Udānavarga 對照表 / 〈19 馬喻品〉16頌 / 2013年12月13日 星期五 / http://yifertw213.blogspot.com/2013/12/19-16.html

[19-3]
(梵) yasyendriyāṇi samatāṃ gatāni aśvo yathā sārathinā sudāntaḥ |
prahīṇadoṣāya nirāsravāya devāpi tasmai spṛhayanti nityam ||

諸根已平等,如御所調馬,已除過無漏,天神常羨慕。

[19-3a](1, 2) 3. 從是得住定,如馬善調御,斷恚獲無漏,如馬能自調,棄惡至平坦,後受生天樂。(3) http://yifertw213.blogspot.com/2013/12/19-16.html
[19-4]
(梵) apramattaḥ pramatteṣu supteṣu bahujāgaraḥ |
abalāśva iva bhadrāśvaṃ hitvā yāti sumedhasam |
放逸中無逸,於眠多覺悟,如駑駘羸馬,捨有智良馬。
此頌之羸馬與良馬於dhp029中,是相反的,似乎dhp029較有意思。
appamatto pamattesu suttesu bahujāgaro
abalassaṃ 'va sīghasso hitvā yāti sumedhaso.
放逸中無逸,如眾睡獨醒。智者如駿馳,駑駘所不及。

[19-4a]4. 不恣在放恣,於眠多覺悟,如羸馬比良,棄惡乃為賢。(4) http://yifertw213.blogspot.com/2013/12/19-16.html
[19-5]
(梵) hrīniṣevī hi puruṣaḥ prājño yaḥ susamāhitaḥ |
sarvapāpaṃ jahāty eṣa bhadrāśvo hi kaśām iva ||

若人習慚愧,有智善調心,彼捨一切惡,如良馬捨鞭。

[19-5a]5. 若人有慚愧,智慧可成就,是故易誘進,如策於良馬。(5) http://yifertw213.blogspot.com/2013/12/19-16.html
[19-6]
(梵) dānto vai samitiṃ yāti dāntaṃ rājādhirohati |
dāntaḥ śreṣṭho manuṣyāṇāṃ yo ’tivākyaṃ titīkṣati ||

調御赴集會,調御王可乘,調御人中勝,能忍於謗言。

[19-6a]6. 譬馬若調平,可堪王乘騎,能調為人賢,乃受誠信語。(6) http://yifertw213.blogspot.com/2013/12/19-16.html
[19-7]
(梵) yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||

若能調御騾,吉祥信度馬,或矯羅大象,自調勝於彼。

[19-7a]7. 雖為常調伏,如彼新馳馬,亦如善龍象,不如自調者。(7) http://yifertw213.blogspot.com/2013/12/19-16.html
[19-8]
(梵) na hi asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena kṣipraṃ śāntiṃ nigacchati |
na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena dānto dāntena gacchati ||

A. yac cehāśvataraṃ damayed ājanyaṃ vāpi saindavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||

B. na hi tena sa yānena tāṃ bhūmim abhisaṃbhavet |
yām ātmanā sudantena bhave duḥkasya pāragaḥ ||

C. yac cehāśvataraṃ damayed ājñānaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgam ātmadāntas tato varam ||

非以彼車乘,能到達彼境,若人善自調,能速入寂靜。
非以彼車乘,能到達彼境,若人善自調,以調御得至。
A. yac ca iha aśvataraṃ damayed ājanyaṃ vā api saindavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||

B. na hi tena sa yānena tāṃ bhūmim abhisaṃbhavet |
yām ātmanā sudantena bhave duḥkasya pāragaḥ ||

非以彼車乘,能到達彼境,若人善自調,能至苦彼岸。
C. yac ca iha aśvataraṃ damayed ājñānaṃ vā api saindhavam |
kuñjaraṃ vā mahānāgam ātmadāntas tato varam ||

[19-8a]8. 彼人不能乘,人所亦不至,惟自調伏者,乃到調方所。(8) http://yifertw213.blogspot.com/2013/12/19-16.html
[19-9]
(梵) na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvās tyajati durgatīḥ ||

A. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvān tyajaty durgatiḥ ||

B. yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||

非以彼車乘,能到達彼境,若人善自調,捨一切惡趣。
A. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvān tyajaty durgatiḥ ||

B. yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||

[19-10]
(梵) na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvaṃ chinatti bandhanam ||

A. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvaṃ chindati bandhanam ||

非以彼車乘,能到達彼境,若人善自調,能斷一切結。

[19-10a]9. 彼人不能乘,人所亦不至,惟自調伏者,乃滅一切苦。(9) http://yifertw213.blogspot.com/2013/12/19-16.html
[19-11]
(梵) na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvaduḥkhāt pramucyate ||

A. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvaduḥkhāt pramucyate ||

B. yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||

C. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvāṃ jahāti sampadam ||

非以彼車乘,能到達彼境,若人善自調,解脫一切苦。
A. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvaduḥkhāt pramucyate ||

B. yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||

C. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvāṃ jahāti sampadam ||

非以彼車乘,能到達彼境,若人善自調,能捨一切有。

[19-12]
(梵) na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena nirvāṇasyaiva so ’ntike ||

na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena nirvāṇasyaiva so ’ntike ||

非以彼車乘,能到達彼境,若人善自調,彼實近涅槃。

[19-12a]10. 彼人不能乘,人所亦不至,惟自調伏者,得至圓寂路。(10) http://yifertw213.blogspot.com/2013/12/19-16.html
[19-13]
(梵) ātmānam eva damayed bhadrāśvam iva sārathiḥ |
ātmā hi sudāntena smṛtimān duḥkhapāragaḥ ||

唯調伏自己,如御者調馬,善自調有念,能渡苦彼岸。

[19-13a]
11. 應常自調伏,亦如止奔馬,能自防制者,念度苦原際。(11)
12. 如馬可王乘,彼地希有生,苾芻善調伏,解脫一切苦。(12)
13. 惟自調伏者,善意如良馬,亦如大象龍,自調最為上。(13)
14. 如王乘智馬,國中所希有,苾芻善調伏,能斷於纏縛。(14)
15. 惟自調伏者,此善最無比,亦如善象龍,意念到彼岸。(15)

「意念到彼岸」,《磧砂藏》作「念念到彼岸」,《大正藏》作「意念到彼岸」。


[19-14]
(梵) ātmaiva hy ātmano nāthaḥ ātmā śaraṇaṃ ātmanaḥ |
tasmāt samyamayātmānaṃ bhadrāśvam iva sārathiḥ ||

自實為自主,自為自歸依,故應伏自己,如御者調馬。

[19-14a]

16. 自師自衛護,自歸求自度,是故躬謹慎,如商賈智馬。(16) http://yifertw213.blogspot.com/2013/12/19-16.html

「自歸求自度」,《磧砂藏》作「自歸求自喪」,《大正藏》作「自歸求自度」。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )