namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》18. Puṣpavarga 花品


蘇錦坤 製表

梵文《法句經》 18. Puṣpavarga
梵文《法句經》〈18 花品〉26頌 [0] 《法句經》(T210)〈12 華香品〉17頌 《出曜經》(T212)〈19 華品〉19頌 《法集要頌經》(T213)〈18 華喻品〉29頌 巴利《法句經》
SKRT-18-001 誰征服地界,閻魔界天界?誰善說法句,如巧匠採花?(1) [18-1] T210-12-001 孰能擇地,捨監取天?誰說法句,如擇善華?(1) T212-19-001 孰能擇地,捨監取天?誰說法句,如擇善華?(1) T213-18-001 何人能擇地?捨獄取天,惟說善法句如採善妙華。(1) PLSu-04-044 誰能審查這個地界、地界的諸天與閻魔界?誰能善說(如來的)法句,如同巧匠採花?(044)
SKRT-18-002 有學克地界,閻魔界天界,有學說法句,如巧匠採花。(2) [18-2] T210-12-002 學者擇地,捨監取天,善說法句,能採德華。(2) T212-19-002 學者擇地,捨監取天,善說法句,能採德華。(2) T213-18-002 學者擇地,捨監取天;善說法句,能採德華。(2) PLSu-04-045 有學能審查地界、地界的諸天、與閻魔的境界,有學能善解(如來的)善說法句,如同巧匠採花。(045)
SKRT-18-003 截林勿截樹,因林生怖畏,截林與根已,苾芻得圓寂。(3) [18-3]
T210-28-009 斷樹無伐本,根在猶復生,除根乃無樹,比丘得泥洹。〈28 道行品〉(9)
T210-32-031 伐樹勿休,樹生諸惡,斷樹盡株,比丘滅度。〈32 愛欲品〉(31)

T212-19-003 斷林勿斷樹,林中多生懼,斷林滅林名,無林謂比丘。(3) T213-18-003 截林勿截樹,因林生怖畏,截林而滅已,苾芻得圓寂。(3) PLSu-20-283 你們需砍除叢林,不要(只)砍一棵樹,怖畏從此欲望叢林產生,諸比丘!斷盡了欲望叢林之後,就達到涅槃。(283)
SKRT-18-004 只要欲愛林未斷,縱使很少量未斷,人於諸親屬,彼心繫縛於彼處,如飲乳犢子,不離於母牛。(4) [18-4]
T210-28-010 不能斷樹,親戚相戀,貪意自縛,如犢慕乳。〈28 道行品〉(10)
T210-32-032 夫不伐樹,少多餘親,心繫於此,如犢求母。〈32 愛欲品〉(32)

T212-19-004 未斷林頃,增人縛著,心縛無解,如犢戀母。(4) T213-18-005 截林勿斷根,因林生怖畏,心纏最難離,如犢戀愛母。(4) PLSu-20-284 只要人對親戚的欲望未被砍除,即使是僅有些微的一些欲望,他就有同樣的心執著,就像小牛(繫念)在牛母處吃奶。(284)
SKRT-18-005 當斷自己的貪愛,猶如從水中拔斷夏蓮,應增善逝所說的寂靜道與涅槃。(5) [18-5] —————— T212-19-005 當自斷戀,如秋池華,息跡受教,佛說泥洹。(5) T213-18-006 當自斷愛戀,猶如枯蓮池,息跡受正教,佛說圓寂樂。(6) PLSu-20-285 你要切斷你自己的愛戀,就像切斷秋天水池的蓮花一樣,你需修習善逝所教導的寂靜道和涅槃。(285)
SKRT-18-006 猶如鮮妙花,色美而無香,如是說善語,彼不行無果。(6) [18-6] T210-12-009 如可意華,色好無香,工語如是,不行無得。(9) T212-19-006 如彼可意華,色好而無潔,巧言善如是,無果不得報。(6) T213-18-007 猶如可意華,色好而無香,巧言華如是,無果不獲報。(7) PLSu-04-051 說得動聽而未執行的語言是沒有結果的,就像美麗的花朵色彩繽紛,卻沒有花香。(051)
SKRT-18-007 猶如鮮妙花,色美而芳香,如是說善語,彼實行有果。(7) [18-7] T210-12-010 如可意華,色美且香,工語有行,必得其福。(10) T212-19-007 如彼可意華,色好而香潔,巧言善如是,必得其果報。(7) T213-18-008 猶如可意華,色好而香潔,巧言善如是,必獲其好報。(8) PLSu-04-052 說得動聽而已執行的語言是有結果的,就像美麗的花朵色彩繽紛且有花香。(052)
SKRT-18-008 猶如蜂採華,不壞色與香,但取味飛去,牟尼入聚然。(8) [18-8] T210-12-007 如蜂集華,不嬈色香,但取味去,仁入聚然。(7) T212-19-008 如蜂集華,不擾色香,但取味去,仁入聚然。(8) T213-18-009 猶如蜂採華,不壞色與香,但取味飛去,苾芻入聚然。(9) PLSu-04-049 如蜂採蜜,不損及花的色香,牟尼應如是出入聚落。(049)
SKRT-18-009 不觀他人惡,勿觀作不作,但自觀身行,若正若不正。(9) [18-9] T210-12-008 不務觀彼,作與不作,常自省身,知正不正。(8) —————— T213-18-010 不違他好惡,勿觀作不作,但自觀身行,若正若不正。(10) PLSu-04-050 不是別人錯誤的行為,不是別人的已做、未做,(一個人)只應觀察自己所行的已做和未做。(050)
SKRT-18-010 如從諸花聚,得造眾花鬘,如是生為人,當作諸善事。(10) [18-10] T210-12-011 多作寶花,結步搖綺,廣積德者,所生轉好。(11) T212-19-009 多作寶華,結步瑤琦,廣積德者,所生轉好。(9) T213-18-013 多集眾妙華,結鬘為步搖,有情積善根,後世轉殊勝。(13) PLSu-04-053 如同一個人能從大量花朵編串出許多花環,生而為人,應作很多善事。(053)
梵文《法句經》 18. Puṣpavarga
梵文《法句經》〈18 花品〉26頌 [0] 《法句經》(T210)〈12 華香品〉17頌 《出曜經》(T212)〈19 華品〉19頌 《法集要頌經》(T213)〈18 華喻品〉29頌 巴利《法句經》
SKRT-18-011 如於雨季中,末拘羅脫落其華。苾芻!如是汝應除貪與瞋。(11) [18-11] T210-34-017 如衛師華,熟知自墮,釋婬怒癡,生死自解。〈34 沙門品〉(17) T212-19-011 猶如雨時華,萌芽始欲敷,婬怒癡如是,比丘得解脫。(11) T213-18-014 如末哩妙華,末拘羅清淨,貪欲瞋若除,苾芻淨香潔。(14) PLSu-25-377 如同茉莉花讓枯萎的花朵凋落,諸比丘!你們也應抖落貪與瞋。(377)
SKRT-18-012 如田糞穢聚,而棄于大道,其中生蓮華,香潔甚可悅。(12) [18-12] T210-12-016 如作田溝,近于大道,中生蓮華,香潔可意。(16) T212-19-012 如作田溝,近于大道,中生蓮華,香潔可意。(12) T213-18-011 如田糞穢溝,而近于大道,其中生蓮華,香潔甚可悅。(11) PLSu-04-058 就像大道旁的垃圾堆,其中長出香潔可愛的蓮花。(058)
SKRT-18-013 如是糞穢等,盲昧凡夫中,正覺者弟子,以智慧光照。(13) [18-13] T210-12-017 有生死然,凡夫處邊,慧者樂出,為佛弟子。(17) T212-19-013 有生死然,凡夫處邊,慧者樂出,為佛弟子。(13) T213-18-012 有生必有終,凡夫樂處邊,慧人愛出離,真是佛聲聞。(12) PLSu-04-059 如是,在塵世的無聞凡夫之中,有等正覺的弟子以智慧閃耀地綻放光芒。(059)
SKRT-18-014 採集諸花已,其人心愛著,死神捉將去,如瀑流睡村。(14) [18-14] T210-12-005 身病則萎,若華零落;死命來至,如水湍驟。(5) T212-19-014 如有採華,專意不散,村睡水漂,為死所牽。(14) T213-18-015 如人採妙華,專意不散亂,因眠遇水漂,俄被死王降。(15) PLSu-04-047 死亡帶走一個心神散亂的人,即使他只是在採摘花朵,就像洪水沖走正在沉睡的村莊一樣。(47)
SKRT-18-015 採集諸花已,其人心愛著,於欲不知足,實為死魔伏。(15) [18-15] T210-12-006 貪欲無厭,消散人念,邪致之財,為自侵欺。(6) T212-19-015 如有採華,專意不散,欲意無厭,為窮所困。(15) T213-18-016 如人採妙華,專意不散亂,欲意無厭足,常為窮所困。(16) PLSu-04-048 死亡控制一個心神散亂的人,即使他只是在採摘花朵,而於感官欲樂不滿足。(048)
SKRT-18-016 採集諸花已,其人心愛著,未獲真財寶,實為死魔伏。(16) [18-16] —————— T212-19-016 如有採華,專意不散,未獲財業,為窮所困。(16) T213-18-017 如人採妙華,專意不散亂,未獲真財寶,長為窮所困。(17) ——————
SKRT-18-017 知身如坏器,覺悟是幻法,斷魔羅花箭,越死王所見。(17) [18-17] —————— T212-19-019 學能捨牢有,如選優曇鉢,比丘度彼此,如蛇脫故皮。(19)
T213-18-018 若不見死王,慧照如淨華,苾芻到彼岸,如蛇脫故皮。(18)
T213-18-023 如人結花鬘,意樂貪無足,不盡現世毒,三根常纏縛。(23)

——————
SKRT-18-018 知身如聚沫,覺悟是幻法,斷魔羅花箭,越死王所見。(18) [18-18] T210-12-004 見身如沫,幻法自然,斷魔華敷,不覩生死。(4) T212-19-018 此身如沫,幻法自然,斷魔華敷,不覩死王。(18) T213-18-025 是身如聚沫,知此幻化法,斷魔華開敷,不覩死王路。(25) PLSu-04-046 已知此身如聚沫,已了解身體如幻的本質,斬斷魔羅的花簇,他應去到死王見不到他的領域。(046)
SKRT-18-019 知世如坏器,覺悟是幻法,斷魔羅花箭,越死王所見。(19) [18-19] T210-12-003 知世坏喻,幻法忽有,斷魔華敷,不覩生死。(3) T212-19-017 觀身如坏,幻法野馬,斷魔華敷,不覩死王。(17) T213-18-024 觀身如坏器,幻法野馬,斷魔華開敷,不覩死王路。(24) ——————
SKRT-18-020 知世如聚沫,覺悟是幻法,斷魔羅花箭,越死王所見。(20) [18-20] —————— —————— —————— ——————
梵文《法句經》 18. Puṣpavarga
梵文《法句經》〈18 花品〉26頌 [0] 《法句經》(T210)〈12 華香品〉17頌 《出曜經》(T212)〈19 華品〉19頌 《法集要頌經》(T213)〈18 華喻品〉29頌 巴利《法句經》
SKRT-18-021 已知於諸有中找不到真實,猶如在無花果樹上找不到花朵,這樣的比丘抛棄此岸與彼岸,猶如蛇蛻去衰老的皮。(21) [18-21] —————— —————— [18-21-a] —————— [18-21-b] ——————
SKRT-18-022 若貪斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。(22) [18-22] —————— ——————
T213-18-19 貪瞋癡若斷,如棄毒華根,苾芻到彼岸,如蛇脫故皮。(19)
T213-18-20 貪根若除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。(20)

——————
SKRT-18-023 若瞋斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。(23) [18-23] —————— ——————
T213-18-019 (19)
T213-18-021 恚根若除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。(21)

——————
SKRT-18-024 若癡斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。(24) [18-24] —————— ——————
T213-18-019 (19)
T213-18-022 癡根若除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。(22)

——————
SKRT-18-025 若慢斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。(25) [18-25] —————— ——————
T213-18-026 我慢根除斷,如華水上浮,苾芻到彼岸如蛇脫故皮。(26)
T213-18-027 慳悋根若斷,如華水上浮,苾芻到彼岸如蛇脫故皮。(27)

——————
SKRT-18-026 若愛斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。(26) [18-26] —————— ——————
T213-18-028 愛支根若斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。(28)
T213-18-029 若無煩惱根,獲報善因果,苾芻到彼岸,如蛇脫故皮。(29)

——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2, 3)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[18-1]
(梵) ka imāṃ pṛthivīṃ vijeṣyate yamalokaṃ ca tathā sadevakam |
ko dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate ||

誰征服地界,閻魔界天界?誰善說法句,如巧匠採花?

[18-2]
(梵) śaikṣaḥ pṛthivīṃ vijeṣyate yamalokaṃ ca tathā sadevakam |
sa hi dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate ||

有學克地界,閻魔界天界,有學說法句,如巧匠採花。

[18-3]
(梵) vanaṃ chindata mā vṛkṣaṃ vanād vai jāyate bhayam |
chittvā vanaṃ samūlaṃ tu nirvaṇā bhavata bhikṣavaḥ ||

截林勿截樹,因林生怖畏,截林與根已,苾芻得圓寂。

[18-4]
(梵) na chidyate yāvatā vanaṃ hy anumātram api narasya bandhuṣu |
pratibaddhamanāḥ sa tatra vai vatsaḥ kṣīrapaka iva mātaram ||

乃至林未斷,雖少於親屬,意縛於彼處,如犢戀愛母。

[18-5]
(梵) ucchinddhi hi snehaṃ ātmanaḥ padmaṃ śāradakaṃ yathodakāt |
śāntimārgam eva bṛṃhayen nirvāṇaṃ sugatena deśitam ||

當斷己貪愛,如斷水夏蓮,應增寂靜道,佛所說涅槃。

[18-6]
(梵) yathāpi ruciraṃ puṣpaṃ varṇavat syād agandhavat |
evaṃ subhāṣitā vācā niṣphalāsāv akurvātaḥ ||

猶如鮮妙花,色美而無香,如是說善語,彼不行無果。

[18-7]
(梵) yathāpi ruciraṃ puṣpaṃ varṇavat syāt sugandhavat |
evaṃ subhāṣitā vācā saphalā bhavati kurvataḥ ||

猶如鮮妙花,色美而芳香,如是說善語,彼實行有果。

[18-8]
(梵) yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭhayan |
paraiti rasaṃ ādāya tathā grāmān muniś caret ||

猶如蜂採華,不壞色與香,但取味飛去,牟尼入聚然。

[18-9]
(梵) na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam |
ātmanas tu samīkṣeta samāni viṣamāni ca ||

不觀他人惡,勿觀作不作,但自觀身行,若正若不正。

[18-10]
(梵) yathāpi puṣparāśibhyaḥ kuryān mālā guṇān bahūn |
evaṃ jātena martyena kartavyaṃ kuśalaṃ bahu ||

如從諸花聚,得造眾花鬘,如是生為人,當作諸善事。

[18-11]
(梵) varṣāsu hi yathā puṣpaṃ vaguro vipramuñcati |
evaṃ rāgaṃ ca doṣaṃ ca vipramuñcata bhikṣavaḥ ||

如於雨季中,末拘羅落華,苾芻應如是,除去貪與瞋。

[18-12]
(梵) yathā saṃkārakūṭe tu vyujjhite hi mahāpathe |
padmaṃ tatra tu jāyeta śucigandhi manoramam ||

如田糞穢聚,而棄于大道,其中生蓮華,香潔甚可悅。

[18-13]
(梵) evaṃ saṃkārabhūte ’sminn andhabhūte pṛthagjane |
prajñayā vyatirocante samyaksambuddhaśrāvakāḥ ||

如是糞穢等,盲昧凡夫中,正覺者弟子,以智慧光照。

[18-14]
(梵) puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |
suptaṃ grāmaṃ mahaugha iva mṛtyur ādāya gacchati ||

採集諸花已,其人心愛著,死神捉將去,如瀑流睡村。

[18-15]
(梵) puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |
atṛptam eva kāmeṣu tv antakaḥ kurute vaśam ||

採集諸花已,其人心愛著,於欲不知足,實為死魔伏。

[18-16]
(梵) puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |
anutpanneṣu bhogeṣu tv antakaḥ kurute vaśam ||

採集諸花已,其人心愛著,未獲真財寶,實為死魔伏。

[18-17]
(梵) kumbhopamaṃ kāyam imaṃ viditvā marīcidharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||

知身如坏器,覺悟是幻法,斷魔羅花箭,越死王所見。

[18-18]
(梵) phenupamaṃ kāyam imaṃ viditvā marīcidharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||

知身如聚沫,覺悟是幻法,斷魔羅花箭,越死王所見。

[18-19]
(梵) kumbhopamaṃ lokam imaṃ viditvā marīcidharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||

知世如坏器,覺悟是幻法,斷魔羅花箭,越死王所見。

[18-20]
(梵) phenupamaṃ lokam imaṃ viditvā marīcidharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||

知世如聚沫,覺悟是幻法,斷魔羅花箭,越死王所見。

[18-21]
(梵) yo nādhyagamad bhaveṣu sāraṃ buddhvā puṣpam udumbarasya yadvat |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

若於諸有中,已知無真實,如無花果花,比丘棄兩岸,如蛇蛻故皮。

[18-21-a]解身與貪,一而不異,學能捨牢有,如選憂曇缽,比丘度彼此,如蛇脫故皮。《出曜經》(T212)〈19 華品〉 (19)
[18-21-b]?? 若不見死王,慧照如淨華,苾芻到彼岸,如蛇脫故皮。《法集要頌經》(T213)〈18 華喻品〉(18)
[18-22]
(梵) yo rāgam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

若貪斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。

[18-23]
(梵) yo dveṣam udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

若瞋斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。

[18-24]
(梵) yo moham udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

若癡斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。

[18-25]
(梵) yo mānam udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

若慢斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。

[18-26]
(梵) tṛṣṇāṃ ya udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇaṃ iva tvacaṃ purāṇam ||

若愛斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )