namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》14. Drohavarga 忿怒品


蘇錦坤 製表

梵文《法句經》 14. Drohavarga
梵文《法句經》〈14 忿怒品〉16頌 [0] 《法句經》(T210)〈25 忿怒品〉26頌 《出曜經》(T212)〈15 忿怒品〉14頌 《法集要頌經》(T213)〈14 怨家品〉14頌 巴利《法句經》
SKRT-14-001 對無有瞋恚者瞋怒,對不作惡業者瞋怒,彼將於此世與他世受苦。(1) [14-1] —————— T212-15-001 不怒而興怒,不造而行惡,彼受其苦痛,今世亦後世。(1) T213-14-001 不怨而興怨,不謗而造業,愚迷受輪迴,今世及後世。(1) ——————
SKRT-14-002 若生起瞋怒,首先傷害自己,然後傷害外人,受害的他去殺別人,如以網害鳥。(2) [14-2] —————— T212-15-002 先自漏罪,然後害人,彼此興害,如鳥墮網。(2) T213-14-002 先自作漏業,然後害他人,彼此相興害,如鳥墮羅網。(2) ——————
SKRT-14-003 殺者得殺者,冤家遇冤家,怒者見怒者,瞋者遇瞋者。(3) [14-3] T210-17-007 擊人得擊,行怨得怨,罵人得罵,施怒得怒。〈17 惡行品〉(7) T212-15-003 害人得害,行怨得怨,罵人得罵,擊人得擊。(3) T213-14-003 破他還自破,冤家遇冤家,毀他還自毀,瞋他還自瞋。(3) ——————
SKRT-14-004 因為於他處未聽聞,不知彼聖者的正法,在如是短暫的命中,卻以某些方式結冤。(4) [14-4] T210-17-008 世人無聞,不知正法,生此壽少,何宜為惡?〈17 惡行品〉(8) T212-15-004 斯何沙門,不知正法,壽既短促,復結怨為?(4) T213-14-004 斯何沙門行,不知正法本,壽既獲短促,捨冤復結冤。(4) ——————
SKRT-14-005 已生起各種不同的意見,各自認為:此意見最殊勝。當團被分裂時,認為:此為勝。(5) [14-5]
SKRT-29-045 默然坐被罵,或多說被罵,或少說被罵,世無有不罵。〈29 相應品〉(45)

T210-25-008 人相謗毀,自古至今,既毀多言,又毀訥訒,亦毀中和,世無不毀。(8)
T212-15-005 人相謗毀,自古至今,既毀多言,又毀訥訒,亦毀中和,世無不毀。(5)
T212-30-035 或有寂然罵,或有在眾罵,或有未聲罵,世無有不罵。〈30雙要品〉(35)

T213-14-005 眾相共毀謗,各發恚怒聲,歡心平等忍,此忍最無比。(5)
T213-29-040 或有寂然罵,或有在眾罵,或有未聲罵,世無有不罵。〈29 相應品〉(40)

PLSu-17-227 阿圖拉!這是自古以來(即常發生)的事,不是今日才有的事。他們責備沉默的人,他們責備多言的人,言語適量的人也導致責備,他們責備世間每個人。(227)
SKRT-14-006 縱使彼此砍斷骨,或傷害彼此生命,或奪走牛馬財,搶奪國土,他們還會復合。你們知道此法,如何不和合?(6) [14-6] —————— T212-15-006 斷骨命終,牛馬財失,國界喪敗,復還聚集。(6) T213-14-006 斷骨而命終,牛馬死財失,國界則喪亂,聚集還復得。(6) ——————
SKRT-14-007 惑者說不適當的言語,雖然看起來像智者,隨其所欲吹噓,被什麼引導,他們不知道。(7) [14-7] —————— —————— —————— ——————
SKRT-14-008 他們實不知,我輩應自制,若智者知此,則能平息瞋。(8) [14-8] —————— —————— T213-14-007 汝等不興惡,此法得離怨,他怨能忍受,說之名為智。(7) PLSu-01-006 別人不了解「我們終將死亡」(這個道理),他們瞭解那些(道理),因此諍論止息。(006)
SKRT-14-009 瞋我、謾罵我,打我、勝於我,若於此束縛,彼怨不平息。(9) [14-9] —————— T212-15-007 若人罵我,勝我不勝,快意從者,怨終不息。(7) —————— PLSu-01-003 「他詈罵我,打我、挫敗我、掠奪我」,存有這樣想法的人,怨恨不會止息。(003)
SKRT-14-010 他們瞋我、謾罵我、打我、勝我,若彼不為此念所束縛,彼怨自平息。(10) [14-10] —————— —————— T213-14-010 若人致毀罵,彼勝我不勝,快樂從意者,怨終得休息。(10) PLSu-01-004 「他詈罵我,打我、挫敗我、掠奪我」,不抱持這樣想法的人,怨恨就會止息。(004)
梵文《法句經》 14. Drohavarga
梵文《法句經》〈14 忿怒品〉16頌 [0] 《法句經》(T210)〈25 忿怒品〉26頌 《出曜經》(T212)〈15 忿怒品〉14頌 《法集要頌經》(T213)〈14 怨家品〉14頌 巴利《法句經》
SKRT-14-011於此世界中,不以怨止怨,行忍怨自息,此為恆常法。 [14-11] T210-09-005 慍於怨者,未嘗無怨,不慍自除,是道可宗。〈9 雙要品〉(5) T212-15-008不可怨以怨,終已得休息,行忍得息怨,此名如來法。(8) T213-14-009不可怨以怨,終已得快樂,行忍怨自息,此名如來法。(9) PLSu-01-005確實,在這世上永遠不能以怨恨令怨恨止息,只有無怨可以止息怨恨,這是自古以來的法則。(005)
SKRT-14-012以怨絕對不能止息怨,然因為不怨,敵意能止息。染著於怨,於現世確實無益,因此,有智者不可生怨。(12) [14-12] T210-25-004忍辱勝恚,善勝不善,勝者能施,至誠勝欺。(4) T212-15-011忍辱勝怨,善勝不善,勝者能施,至誠勝欺。(11) T213-20-018忍辱勝於怨,善勝不善者,勝者能施善,真誠勝欺善。〈20 瞋恚品〉(18) ——————
SKRT-14-013於世間上常行善的人,如果找到有智慧的朋友,在克服一切困難之後,具足敬心與正念與彼同行。(13) [14-13] T210-31-009若得賢能伴,俱行行善悍,能伏諸所聞,至到不失意。〈31 象喻品〉(9) T212-15-009若得親善友,共遊於世界,不積有遺餘,專念同其意。(9) T213-14-011若人親善友,共遊於世間,不積有冤餘,專念同其意。(11) PLSu-23-328如果你們能找到明智的同伴、具善行與智慧的同行者,你們能克服所有的危難,快樂而具念地與他同行。(328)
SKRT-14-014於世間上常行善的人,如果找不到有智慧的朋友,如國王捨廣大國土之後,獨行且不應造惡。(14) [14-14] T210-31-010不得賢能伴,俱行行惡悍,廣斷王邑里,寧獨不為惡。〈31 象喻品〉(10) T212-15-010設不得親友,獨遊無伴侶,廣觀諸方界,獨善不造惡。(10) T213-14-012設不得善友,獨遊無伴侶,應觀諸國土,獨善不造惡。(12) PLSu-23-329如果你不能找到叡智的朋友,一個聰明而善良的同行伙伴,如同國王已經捨棄了臣服於他的國土,一個人應獨行如一頭大象獨行於象林。(329)
SKRT-14-015找不到與我相等的伴侶同行,寧可堅定獨行,不與愚人交往。(15) [14-15] T210-02-013 學無朋類,不得善友,寧獨守善,不與愚偕。〈2 教學品〉(13) T212-15-012 學無朋類,不得善友,寧獨守善,不與愚偕。(12) T213-14-013學無同伴侶,又不得親友,寧獨守善行,不與愚人偕。(13) PLSu-05-061如果旅行者找不到比自己優秀或等同自己者同行,他應堅決地獨行,不要和愚人同行。(061)
SKRT-14-016寧一人獨行,勝於愚為友,少欲而獨行,如象獨遊林。(16) [14-16]
T210-02-014樂戒學行,奚用伴為?獨善無憂,如空野象。〈2 教學品〉(14)
T210-31-011寧獨行為善,不與愚為侶,獨而不為惡,如象驚自護。〈31 象喻品〉(11)

T212-15-013樂戒學行,奚用伴為?獨善無憂,如空野象。(13) T213-14-014樂戒學法行,奚用伴侶為?如龍好深淵,如象樂曠野。(14) PLSu-23-330獨居的生活較佳,不與愚人為友,應獨行而不做惡,少欲如同大象獨行在象林裡。(330)



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[14-1]
(梵) akruddhasya hi yaḥ krudhyet karma pāpam akurvataḥ |
duḥkhaṃ tam eva spṛśati loke ’smiṃś ca paratra ca ||

於不瞋者瞋,不作惡者瞋,彼實受其苦,此世與他世。

[14-2]
(梵) pūrvaṃ kṣiṇoti hātmānaṃ paścād bāhyaṃ vihiṃsati |
sa hatas tv itaraṃ hanti vītaṃseneva pakṣiṇaḥ ||

首先害自己,然後害外人,受害後殺他,如以網害鳥。

[14-3]
(梵) hantāraṃ labhate hantā vairī vairāṇi paśyati |
akroṣṭāraṃ tathākroṣṭā roṣitāraṃ ca roṣakaḥ ||

殺者得殺者,冤家遇冤家,怒者見怒者,瞋者遇瞋者。

[14-4]
(梵) anyatrāśravaṇād asya saddharmasyāvijānakāḥ |
āyuṣy evaṃ paritte hi vairaṃ kurvanti kenacit ||

於他處未聞,不知彼正法,如是短壽中,造作某些冤。

[14-5]
(梵) pṛthakchabdāḥ samutpannās taṃ ca śreṣṭham iti manyathā |
saṃghe hi bhidyamāne ’smin śreṣṭham ity abhimanyathā ||

別聲已生起,認為此為勝,於破眾僧時,認為此為勝。

[14-6]
(梵) asthichinnāḥ prāṇaharā gavāśvadhanahārakāḥ |
rāṣṭrāṇāṃ ca viloptāras teṣāṃ bhavati saṃgatam |
yuṣmākaṃ nu kathaṃ na syād imaṃ dharmaṃ vijānatām ||

斷骨而命終,奪走牛馬財,搶奪國土,彼等復和合。汝輩知此法,如何不和合?

[14-7]
(梵) paṇḍitābhā parāmṛṣṭā vāg yā gocarabhāṣiṇī |
vyāyacchanti mukhaṃ vāmā yayā nītā na te budhāḥ ||

惑者似智者,說不適當語,隨所欲吹噓,引導彼不知。

[14-8]
(梵) pare hi na vijānanti vayam atrodyamāmahe |
atra ye tu vijānanti teṣāṃ śāmyanti medhakāḥ ||

他們實不知,我輩應自制,若智者知此,則能平息瞋。

[14-9]
(梵) ākrośan mām avocan mām ayojan mām ajāpayet |
atra ye hy upanahyanti vairaṃ teṣāṃ na śāmyati ||

瞋我、謾罵我,打我、勝於我,若於此束縛,彼怨不平息。

[14-10]
(梵) ākrośan mām avocan mām ajayan mām ajāpayet |
atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati ||

瞋我、謾罵我,打我、勝於我,於此不束縛,彼怨自平息。

[14-11]
(梵) na hi vaireṇa vairāṇi śāmyantīha kadācana |
kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ ||

於此世界中,不以怨止怨,行忍怨自息,此為恆常法。

[14-12]
(梵) vairaṃ na vaireṇa hi jātu śāmyet śāmyed avaireṇa tu vairabhāvaḥ |
vairaprasaṅgo hy ahitāya dṛṣṭas tasmādd hi vairaṃ na karoti vidvān ||

以怨不息怨,不怨敵意息,染著於怨恨,於現世無益,故智不生怨。

[14-13]
(梵) sa cel labhed vai nipakaṃ sahāyaṃ loke caran sādhu hi nityam eva |
abhibhūya sarvāṇi parisravāṇi careta tenāptamanā smṛtātmā ||

若彼得智友,於世常行善,克服諸困難,敬心與正念,應與彼同行。

[14-14]
(梵) no cel labhed vai nipakaṃ sahāyaṃ loke caran sādhu hi nityam eva |
rājeva rāṣṭraṃ vipulaṃ prahāyaikaś caren na ca pāpāni kuryāt ||

若不得智友,於世常行善,如王捨國土,獨行不造惡。

[14-15]
(梵) caraṃś ca nādhigaccheta sahāyaṃ tulyaṃ ātmanaḥ |
ekacaryāṃ dṛḍhaṃ kuryān nāsti bāle sahāyatā ||

遊方若不得,與己等伴侶,寧堅定獨行,不與愚人偕。

[14-16]
(梵) ekasya caritaṃ śreyo na tu bālasahāyatā |
alpotsukaś cared eko mātaṅgāraṇye nāgavat ||

寧一人獨行,勝於愚為友,少欲而獨行,如象獨遊林。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )