namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》7. Sucaritavarga 善行品


蘇錦坤 製表

梵文《法句經》 7. Sucaritavarga
梵文《法句經》〈7. 善行品〉12頌 [0] 《法句經》(T210)〈25 忿怒品〉25頌 《出曜經》(T212)〈8 學品〉12頌 《法集要頌經》(T213)〈7 善行品〉14頌 巴利《法句經》
SKRT-07-001 護身離惡行,以身善護已,已捨身惡行,應修身善行。(1) [7-1] T210-25-012 常守慎身,以護瞋恚,除身惡行,進修德行。(12) T212-08-001 護身惡行,自正身行,護身惡者,修身善行。(1) T213-07-001 守護身惡行,自正行,守護身惡者常修身善行。(1) PLSu-17-231 他應防護自身的忿怒,應調御自身, 已捨斷了身惡行,應修習身善行。(231)
SKRT-07-002 護口離惡行,以口善護已,已捨口惡行,應修口善行。(2) [7-2] T210-25-013 常守慎言,以護瞋恚,除口惡言,誦習法言。(13) T212-08-002 護口惡行,自正口行,護口惡者,修口善行。(2) T213-07-002 守護口惡行,自正護口行,守護口惡者,常修口善行。(2) PLSu-17-232 他應防護自身的怒語,應調御自己的言語,已捨斷了語惡行,應修習語善行。(232)
SKRT-07-003 護意離惡行,以意善護已,已捨意惡行,應修意善行。(3) [7-3] T210-25-014 常守慎心,以護瞋恚,除意惡念,思惟念道。(14) T212-08-003 護意惡行,自正意行,護意惡者,修意善行。(3) T213-07-003 守護意惡行,自正護意行,守護意惡者,常修意善行。(3) PLSu-17-233 他應防護自身的怒意,應調御自己的意,已捨斷了意惡行,應修習意善行。(233)
SKRT-07-004 已棄身惡行,及棄口惡行,意亦棄惡行,及諸穢惡法。(4) [7-4] —————— T212-08-004 身棄惡行,及口惡行,意棄惡行,及諸穢惡。(4) T213-07-004 身當棄惡行,及棄口惡行,意亦棄惡行,及諸穢惡法。(4) ——————
SKRT-07-005 以身應修善,以口應修多善,以意應修無量與無依的善。(5) [7-5] —————— T212-08-005 身修善行,口善亦爾,意修善行,無欲盡漏。(5) T213-07-005 身當修善行,修口善亦然,及修意善者,無欲盡諸漏。(5) ——————
SKRT-07-006 身已修善行,修口意亦爾,於今及後世,彼能得安樂。(6) [7-6] —————— T212-08-006 身修善行,口意亦爾,於今後世,永生善處。(6) T213-07-006 身當修善行,修口意亦爾,今世及後世,永得生善處。(6) ——————
SKRT-07-007 牟尼行不殺,常能善攝身,彼趣不退位,所至處無憂。(7) [7-7]
T210-07-001 為仁不殺,常能攝身,是處不死,所適無患。〈7 慈仁品〉(1)
T210-25-006 常自攝身,慈心不殺,是生天上,到彼無憂。〈25 忿怒品〉(6)

T212-08-007 慈仁不殺,常能攝身,是處不死,所適無患。(7) T213-07-007 慈仁行不殺,常能善攝身,彼得無盡位,所適皆無患。(7) PLSu-17-225 不害的、總是調御自身的牟尼,他們會去到穩固的境地,到達此處之後,他們不再憂傷。(225)
SKRT-07-008 牟尼行不殺,常能慎過言,彼趣不退位,所至處無憂。(8) [7-8] T210-07-002 不殺為仁,慎言守心,是處不死,所適無患。〈7 慈仁品〉(2) T212-08-008 不殺為仁,常能慎言,是處不死,所適無患。(8) T213-07-008 不行殺為仁,常能慎過言,彼得無盡位,所適皆無患。(8) ——————
SKRT-07-009 牟尼行不殺,常能守護意,彼趣不退位,所至處無憂。(9) [7-9] —————— T212-08-009 不殺為仁,常能慎意,是處不死,所適無患。(9)
T213-07-009 過去身惡業,應當自悔恨,今身不放逸,智生罪除滅。(9)
T213-07-010 過去口惡業,應當自悔恨,今若不妄語,智生罪除滅。(10)
T213-07-011 過去意惡業,應當自悔恨,今意常清淨,智生罪除滅。(11)

——————
SKRT-07-010 堅定守護身,堅定守護口,堅定守護意,堅定護一切,彼趣不退位,所至處無憂。(10) [7-10] T210-25-015 節身慎言,守攝其心,捨恚行道,忍辱最強。〈25 忿怒品〉(15) [7-10-a] T212-10-010 慎身為勇悍,慎口悍亦然,慎意為勇悍,一切結亦然,此處名不死,所適無憂患。(10) [7-10-a] T213-07-012 慎身為勇捍,慎口捍亦然,慎意為勇捍,一切結亦然,此處名不死,所適無憂患。(12) [7-10-a] PLSu-17-234 身調御、語調御、意調御的智者,他們確實是完全善調御的。(234) [7-10-a]
SKRT-07-011 護身為善哉,護口善亦然,護意為善哉,護一切亦然,苾芻護一切,解脫一切苦。(11) [7-11] T210-34-001 端目耳鼻口,身意常守正,比丘行如是,可以免眾苦。〈34 沙門品〉(1) T212-08-011 護身為善哉,護口善亦然,護意為善哉,護一切亦然,比丘護一切,能盡苦原際。(11) T213-07-013 護身為善哉,護口善亦然,護意為善哉,護一切亦然,苾芻護一切,能盡諸苦際。(13) PLSu-25-361 收攝身是良善的,收攝語良善的,收攝意是良善的,收攝於一切處都是良善的,於一切處善收攝的比丘可解脫眾苦。(361)
SKRT-07-012 護口善護意,不以身作惡,淨化此善業道的人,能得大仙所說道。(12) [7-12] T210-28-008 慎言守意正,身不善不行,如是三行除,佛說是得道。〈28 道行品〉(8) T212-08-012 護口意清淨,身終不為惡,能淨此三者,便逮仙人道。(12) T213-12-014 護口意清淨,身終不為惡,能淨此三業,是道大仙說。(14) PLSu-20-281 應守護言語且調御自己的意念,他勿作不善行,他應令三業清淨,他應證得世尊所教導的道。(281)



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0]

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[7-1]
(梵) kāyapradoṣaṃ rakṣeta syāt kāyena susaṃvṛtaḥ |
kāyaduścaritaṃ hitvā kāyena sukṛtaṃ caret ||

護身離惡行,以身善護已,已捨身惡行,應修身善行。

[7-2]
(梵) vācaḥ pradoṣaṃ rakṣeta vacasā saṃvṛto bhavet |
vāco duścaritaṃ hitvā vācā sucaritaṃ caret ||

護口離惡行,以口善護已,已捨口惡行,應修口善行。

[7-3]
(梵) manaḥ pradoṣaṃ rakṣeta manasā saṃvṛto bhavet |
mano duścaritaṃ hitvā manaḥ sucaritaṃ caret ||

護意離惡行,以意善護已,已捨意惡行,應修意善行。

[7-4]
(梵) kāyaduścaritaṃ hitvā vaco duścaritāni ca |
manoduścaritaṃ hitvā yac cānyad doṣasaṃhitam ||

已棄身惡行,及棄口惡行,意亦棄惡行,及諸穢惡法。

[7-5]
(梵) kāyena kuśalaṃ kuryād vacasā kuśalaṃ bahu |
manasā kuśalaṃ kuryād apramāṇaṃ niraupadhim ||

以身應修善,以口修多善,以意應修善,無量與無依。

[7-6]
(梵) kāyena kuśalaṃ kṛtvā vacasā cetasāpi ca |
iha cātha paratrāsau sukhaṃ samadhigacchati ||

身已修善行,修口意亦爾,於今及後世,彼能得安樂。

[7-7]
(梵) ahiṃsakā vai munayo nityaṃ kāyena saṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||

牟尼行不殺,常能善攝身,彼趣不退位,所至處無憂。

[7-8]
(梵) ahiṃsakā vai munayo nityaṃ vācā susaṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||

牟尼行不殺,常能慎過言,彼趣不退位,所至處無憂。

[7-9]
(梵) ahiṃsakā vai munayo manasā nityasaṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||

牟尼行不殺,常能守護意,彼趣不退位,所至處無憂。

[7-10]
(梵) kāyena saṃvṛtā dhīrā dhīrā vācā susaṃvṛtāḥ |
manasā saṃvṛtā dhīrā dhīrāḥ sarvatra saṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||

堅定守護身,堅定守護口,堅定守護意,堅定護一切,彼趣不退位,所至處無憂。

[7-10-a](1, 2, 3, 4)
Pali_17___v_4.pdf

巴利《法句經》
> 身調御、語調御、意調御的智者,他們確實是完全善調御的。(234)

《法句經》(T210)〈25 忿怒品〉
> 15 (節身慎言,守攝其心,捨恚行道,忍辱最強。)

《出曜經》(T212)〈8 學品〉
> 身修善行,口善亦爾, 意修善行,無欲盡漏。〈8 學品〉(5)
(Sanskrit 7.5)

《法集要頌經》(T213)〈7 善行品〉
> 身當修善行,修口善亦然,及修意善者,無欲盡諸漏。〈7 善行品〉(5)
(Sanskrit 7.5)
--------

T210__25___v_5.pdf

> 《出曜經》 偈頌對照表
《法句經》 偈頌對照表

《法句經》卷2〈25 忿怒品〉

《法句經》(T210)
> 15
> 節身慎言,守攝其心,捨恚行道,忍辱最強。
(Sanskrit 7.5)

《出曜經》(T212)
> 身修善行,口善亦爾,意修善行,無欲盡漏。〈8 學品〉(5)
(Sanskrit 7.5)

巴利《法句經》
> 身調御、語調御、意調御的智者,他們確實是完全善調御的。(234)

[7-11]
(梵) kāyena saṃvaraḥ sādhu sādhu vācā ca saṃvaraḥ |
manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ |
sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhāt pramucyate ||

護身為善哉,護口善亦然,護意為善哉,護一切亦然,苾芻護一切,解脫一切苦。

[7-12]
(梵) vācānurakṣī manasā susaṃvṛtaḥ kāyena caivākuśalaṃ na kuryāt |
etāṃ śubhāṃ karmapathāṃ viśodhayann ārādhayen mārgam ṛṣipraveditam ||

護口善護意,不以身作惡,淨此善業道,得仙所說道。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )