namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》5. Priyavarga 愛品


蘇錦坤 製表

梵文《法句經》 5. Priyavarga
梵文《法句經》〈5 愛品〉27頌 [0] 《法句經》(T210)〈24 好喜品〉12頌 《出曜經》(T212)〈6 念品〉24頌 《法集要頌經》(T213)〈5 愛樂品〉25頌 巴利《法句經》
SKRT-05-001 從喜生憂愁,從喜生怖畏,已解脫喜者,無憂何怖畏?(1) [5-1]
T210-24-004 愛喜生憂,愛喜生畏,無所愛喜,何憂何畏?(4)
T210-24-005 好樂生憂,好樂生畏;無所好樂,何憂何畏?(5)

T212-0-00 T213-05-001 愛處生憂愁,怖畏,若無所愛樂何愁何怖畏?(1) PLSu-16-212從愛喜生憂愁,從愛喜生恐懼,對已解脫者而言,從愛喜產生的憂愁不存在,恐怖要從何處來?(212)
SKRT-05-002 從喜生憂愁,從喜生怖畏,因喜變異故,遂成為狂亂。(2) [5-2] —————— T212-06-002 念喜生憂,念喜生畏,念喜已離,遂捨狂惑。(2) T213-05-002 由愛生憂愁,由愛生怖畏,若遠離念愛,遂捨狂亂終。(2) ——————
SKRT-05-003 在這個世界上,憂與惱,及許多類別的苦,依於喜,這一切苦、憂、惱生起,當沒有喜的時候,這一切也沒有。(3) [5-3] —————— T212-06-003 夫人懷愁憂,世苦無數端,斯由念恩愛,無念則無畏。(3) T213-05-003 夫人懷憂愁,世苦無數量,斯由念恩愛,無念則無愁。(3) ——————
SKRT-05-004 所以彼有樂、無憂,因為對於世上無有任何喜。因此,尋找無憂之境的人,不可於世間生喜。(4) [5-4] —————— T212-06-005 念為求方便,非義不設權,權慧致大義,自致第一尊。(5) T213-05-005 念為求方便,非義不設權,權慧致大義,自致第一尊。(5) ——————
SKRT-05-005 莫與喜愛的人相會,也莫與不喜愛的人相會,見不到喜愛的人是苦,見到不喜愛的人也是苦。(5) [5-5] T210-24-002 不當趣所愛,亦莫有不愛,愛之不見憂,不愛見亦憂。(2) T212-06-006 莫與愛念會,亦莫不念俱,愛念不見苦,不念愛憂慼,於中生愁慼,消滅人善根。(6) T213-05-006 莫與愛念會,亦莫不念俱,念愛不見苦,不愛念憂慼,於中生愁慼,消滅人善根。(6) PLSu-16-210 不要與喜愛者聚會,也不要與不喜愛者聚會,見不到喜愛的人會痛苦,而見到不喜愛的人也痛苦。(210)
SKRT-05-006 因為與喜愛的人分離,因為與不喜愛的人相會,所以強烈的憂生起,人因此衰敗。(6) [5-6] —————— —————— T213-06-007 (念愛而別離,與不愛念俱,)於中生愁慼,消滅人善根。(7) ——————
SKRT-05-007 當喜愛的人死去,活著的親人朋友長夜為彼憂愁,因為與喜愛的人分離是痛苦的。(7) [5-7] T210-24- T212-06-007 愛念就後世,朋友知親多,長夜愁憂思,念離甚為苦。(7) T213-05-008 愛念就後世,朋友多親眷,長夜憂愁恨,念離為甚苦。 (8)  
SKRT-05-008 因此,不應生喜,因為成為喜的狀態是惡的,若無有喜與不喜,則無有繫縛。(8) [5-8] T210-24-003 是以莫造愛,愛憎惡所由,已除縛結者,無愛無所憎。(3) T212-06-004 是故不生念,念者是惡累,彼則無諸縛,無念無不念。(4) T213-05-004 是故不生念,念者是惡累,彼則無諸縛,無念無不念。(4) PLSu-16-211 因此,不要執取任何事物為可喜的,與自己喜愛的人、事、物分離是難受的,對於不執取喜愛或不喜愛者,那樣的結縛不存在。(211)
SKRT-05-009 一切時讓自己從事於不應作事,卻不從事於應作事,捨去利益後,執著喜愛者卻羨慕於利益相應者。(9) [5-9] T210-24-001 違道則自順,順道則自違,捨義取所好,是為順愛欲。 —————— —————— PLSu-16-209 作了自己不該作的事,不作應當作的事,放棄了自己的義利之後,執取五欲的人羨慕致力於義利的人。(209)
SKRT-05-010 各各分開而住的天神眾,滿足於喜愛的色身,會被這種滿足繫縛,是苦等與悲傷的,落入死王自在。(10) [5-10] —————— T212-06-008 念色善色容,天身而別住,極樂而害至,為死王所錄。(8) T213-05-009 念色金色容,天身而別住,樂極而害至,為死王所錄。(9) ——————
梵文《法句經》 5. Priyavarga
梵文《法句經》〈5 愛品〉27頌 [0] 《法句經》(T210)〈24 好喜品〉12頌 《出曜經》(T212)〈6 念品〉24頌 《法集要頌經》(T213)〈5 愛樂品〉25頌 巴利《法句經》
SKRT-05-011 若日夜不放逸者恆常捨棄喜,彼能掘出惡根,此為難以越過的死神的釣餌。(11) [5-11] —————— T212-06-009 若人處晝夜,消滅念愛色,自掘深根本,不越死徑路。(9) T213-05-010 若人處晝夜,消滅念愛色,自掘深根源,不越死徑路。(10) ——————
SKRT-05-012 不善以善的形式摧毀放逸者,同樣的不喜以喜的形式,苦以樂的形式。(12) [5-12] T210-21-014 不善像如善,愛如似無愛,以苦為樂像,狂夫為所厭。〈21 世俗品〉(14) T212-06-010 不善像善色,愛色言非愛,苦謂為樂想,放逸之所使。(10) T213-05-011 不善形善色,愛色言非愛,若謂樂著色,放逸之所使。(11)  
SKRT-05-013 若知道喜自己的人,不應修習惡,以作惡行得到快樂,此實不容易得到。(13) [5-13] —————— T212-06-011 夫欲自念者,不與惡共居,此則難獲得,樂為惡根本。(11) T213-05-012 夫自念欲者,不與惡共居,此則難獲得,樂為惡根本。(12)  
SKRT-05-014 若知道喜自己的人,不應修習惡,以作善行得到快樂,此實容易得到。(14) [5-14] —————— —————— —————— ——————
SKRT-05-015 若知道喜愛自己的人,應守護所應該保護的,猶如防護邊城,令深塹牢固,智者在三時中任一時應保持警覺。(15) [5-15]
T210-30-012 如備邊城,中外牢固,自守其心,非法不生,行缺致憂,令墮地獄。〈30地獄品〉(12)
T210-20-001 自愛身者,慎護所守,希望欲解,學正不寐。〈20 愛身品〉(1)

T212-06-012 夫欲自念者,善宜自守護,猶如防邊城,深塹固乃牢,失三離三者,智者宜自悟。(12) T213-05-013 夫欲自念者,宜自善守護,如防護邊城,乃牢固墻塹。(13) PLSu-12-157 如果他知道愛惜自己,就應該保護需妥善保護的他自己,智者應在夜晚三時的任一時(均)保持警覺。(157)
SKRT-05-016 若知道愛自己的人,應護藏彼所藏,猶如防邊城,內外令牢固。(16) [5-16] —————— T212-06-013 夫欲自念者,藏而使牢固,猶如防邊城,內外悉牢固。(13) T213-05-014 夫欲自念者,藏己仍堅密,猶如防邊城,內外悉牢固。 (14) PLSu-22-315 如同內外守護的邊城,你們應如此守護自己,你們勿輕忽任一剎那(而未守護),輕忽剎那的人們將因入地獄而悲痛。(315)
SKRT-05-017 你們應如是護藏自己,剎那莫捨離,時機過去了,墮於地獄生起憂愁。(17) [5-17] T210-30-012 如備邊城,中外牢固,自守其心,非法不生,行缺致憂,令墮地獄。〈30 地獄品〉(12) T212-06-014 當自防護,時不再遇,時過生憂,墜墮地獄。 (14) T213-05-015 當自善防護,後剎那虛悔,時過則生憂,須臾墮地獄。(15) PLSu-22-315 如同內外守護的邊城,你們應如此守護自己,你們勿輕忽任一剎那(而未守護),輕忽剎那的人們將因入地獄而悲痛。(315)
SKRT-05-018 以心遍行一切處,在任何地方,找不到比自己還喜愛的人。同樣的,別人也是各自喜愛自己,因此,基於喜愛自己的理由,不應殺害他人。(18) [5-18] —————— T212-06-015 遍於諸方求,念心中間察,頗有斯等類,不愛己愛彼,以己喻彼命,是故不害人。(15) T213-05-016 徧於諸方求,令心中間察,頗有斯等類,不愛乃愛彼,以己喻彼命,是故不害人。(16) ——————
SKRT-05-019 一切人皆害怕刀杖的傷害,每個人都喜愛自己的命,以自度他情,不應殺他人,也不可令他殺。(19) [5-19] T210-18-001 一切皆懼死,莫不畏杖痛,恕己可為譬,勿殺勿行杖。〈18 刀杖品〉(1) T212-06-016 一切皆懼死,莫不畏杖痛,恕己可為譬,勿殺勿行杖。(16) T213-05-017 一切皆懼死,莫不畏刀杖,恕己可為喻,勿殺勿行杖。(17)
PLSu-10-129 每個人都在刀杖處罰前顫抖,每個人都畏懼死亡,設身處地而想,不應傷害他人也不應殺害他人。
PLSu-10-130 每個人都在刀杖處罰前顫抖,每個人都愛惜性命,設身處地而想,不應傷害他人也不應殺害他人。

SKRT-05-020 譬如久住異鄉的人,從遠方安全地歸來,知識、親、友歡迎其歸來。(20) [5-20] T210-24-009 譬人久行,從遠吉還,親厚普安,歸來喜歡。(9) T212-06-017 譬人久行,從遠吉還,親厚並安,歸來喜歡。(17) T213-05-018 譬如久行人,從遠吉却還,親厚亦安和,歸來懷慶悅。(18) PLSu-16-219 譬如有人離家時日久遠,從遠地而平安返家,親朋好友為他而慶樂。(219)
梵文《法句經》 5. Priyavarga
梵文《法句經》〈5 愛品〉27頌 [0] 《法句經》(T210)〈24 好喜品〉12頌 《出曜經》(T212)〈6 念品〉24頌 《法集要頌經》(T213)〈5 愛樂品〉25頌 巴利《法句經》
SKRT-05-021 同樣的,已作福的人,從此世界往彼世界,所作福迎接此人,如迎接喜愛親友的歸來。(21) [5-21] T210-24-010 好行福者,從此到彼,自受福祚,如親來喜。(10) T212-06-018 好行福者,從此到彼,自受福祚,如親來喜。(18) T213-05-019 好福行善者,從此達於彼,自受多福祚,如親厚來喜。(19) PLSu-16-220 如此,福德也迎接這位從此世間去到另一世間的造福者,如同親戚歡迎他們的至親好友歸來。(220)
SKRT-05-022 因此,為了未來,你應積聚福業,於他世界中,福業能令有情安住。(22) [5-22] —————— —————— —————— ——————
SKRT-05-023 諸天稱讚福,若能行正行,此世不被譴責,死後,於天堂享受快樂。(23) [5-23] —————— —————— —————— ——————
SKRT-05-024 依法而住,戒具足,有慚,說真實語,令自己達到寂靜涅槃的人,彼為世人所喜愛。(24) [5-24] T210-24-007 貪法戒成,至誠知慚,行身近道,為眾所愛。 T212-06-021 樂法戒成就,誠信樂而習,能自勅身者,為人所愛敬。 T213-05-022 樂法戒成就,成信樂而習,能誡自身者,為人所愛敬。 PLSu-16-217 眾人敬愛具戒與正見、住於正法、知真諦、盡己職責的人。
SKRT-05-025 為人所喜愛,且造作己義,現世被稱讚,後生於善趣。 (25)[5-25]_ —————— T212-06-022 為人所愛敬,皆由己所造,現世得稱譽,後生於天上。(22) T213-05-023 人所敬故,皆由己所造,現世得名譽,後生於天上。(23) ——————
SKRT-05-026 教授與教誡,制止非法行,不善者不喜歡此人,然善者喜愛此人。(26) [5-26] T210-24-011 起從聖教,禁制不善,近道見愛,離道莫親。(11) T212-06-023 教習使稟受,制止非法行,善者之所念,惡者當遠離。(23) T213-05-024 教習使稟受,制止非法行,善者之所念,惡者當遠離。(24) PLSu-06-077 他應譴責、勸阻、禁制自己卑劣無禮(的行為),(如此,)他是善人所喜愛的,他是惡人所不喜愛的。(77)
SKRT-05-027 善與不善者,死後皆不同,不善墮地獄,善者生天上。 (27) [5-27] —————— T212-06-024 善與不善者,此二俱不別,不善生地獄,善者生天上。(24) T213-05-025 善與不善者,此二詎不別?善者生天上,不善墮地獄。(25) ——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2, 3)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[5-1]
(梵) priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam /
priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam //

從喜生憂愁,從喜生怖畏,已解脫喜者,無憂何怖畏?

[5-2]
(梵) priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam /
priyāṇām anyathībhāvād unmādam api gacchati //

從喜生憂愁,從喜生怖畏,因喜變異故,遂成為狂亂。

[5-3]
(梵) śokā hi ye vai paridevitaṃ ca duḥkhaṃ ca lokasya hi naikarūpam /
priyaṃ pratītyeha tad asti sarvaṃ priye 'sati syān na kathaṃcid etat //

世上憂與惱,苦類實無數,依喜生諸苦,無喜彼亦無。

[5-4]
(梵) tasmād dhi te sukhitā vītaśokā yeṣāṃ priyaṃ nāsti kathaṃcid eva /
tasmād aśokaṃ padam eṣamāṇaḥ priyaṃ na kurvīta hi jīvaloke //

故彼樂、無憂,若無任何喜,故尋無憂境,於世不生喜。

[5-5]
(梵) mā priyaiḥ saṃgamo jātu mā ca syād apriyaiḥ sadā /
priyāṇām adarśanaṃ duḥkham apriyāṇāṃ ca darśanam //

莫與喜愛會,莫與不喜會,不見喜是苦,見不喜是苦。

[5-6]
(梵) priyāṇāṃ ca vinābhāvād apriyāṇāṃ ca saṃgamāt /
tīvra utpadyate śoko jīryante yena mānavāḥ //

與喜愛別離,與不喜相聚,強烈憂生起,以此人衰敗。

[5-7]
(梵) priyaṃ mṛtaṃ kālagataṃ jñātayaḥ sahitāḥ sthitāḥ /
śocanti dīrgham adhvānaṃ duḥkho hi priyasaṃgamaḥ //
(priya-vigamaḥ?)

喜愛就後世,朋友多親眷,長夜憂愁恨,喜離為甚苦。

[5-8]
(梵) tasmāt priyaṃ na kurvīta priyabhāvo hi pāpakaḥ /
granthās teṣāṃ na vidyante yeṣāṃ nāsti priyāpriyam //

是故不生喜,喜性實是惡,若無喜不喜,彼則無繫縛。

[5-9]
(梵) ayoge yujya cātmānaṃ yoge cāyujya sarvadā /
arthaṃ hitvā priyagrāhī spṛhayaty arthayogine //

己事不應事,不事應作事,捨利執喜者,慕利益相應。

[5-10]
(梵) priyarūpasātagrathitā devakāyāḥ pṛthak sthitāḥ /
āghādinaḥ paridyūnā mṛtyu rājavaśaṃ gatāḥ //

喜色樂所繫,諸天身異住,苦等又悲傷,落入死王所。

[5-11]
(梵) ye vai divā ca rātrau caiva apramattāḥ priyaṃ jahati nityam /
te vai khananti tv aghamūlaṃ mṛtyur āmiṣaṃ durativartyam //

日夜不放逸,恆常捨棄喜,彼能掘惡根,難越死神餌。

[5-12]
(梵) asādhu sādhurūpeṇa priyarūpeṇa cāpriyam /
duḥkhaṃ sukhasya rūpeṇa pramattān abhimardati //

不善以善色,不喜以喜色,苦以樂的色,摧毀放逸者。

[5-13]
(梵) ātmānaṃ cet priyaṃ vidyān na enaṃ pāpena yojayet /
na hy etat sulabhaṃ bhavati sukhaṃ duṣkṛtakāriṇā //

若知喜自己,不應修習惡,作惡行得樂,此實不易得。

[5-14]
(梵) ātmānaṃ cet priyaṃ vidyān na enaṃ pāpena yojayet /
etadd hi sulabhaṃ bhavati sukhaṃ sukṛtakāriṇā //

若知喜自己,不應修習惡,作善行得樂,此實極易得。

[5-15]
(梵) ātmānaṃ cet priyaṃ vidyād rakṣed enaṃ surakṣitam /
yathā pratyantanagaraṃ gambhīraparikhaṃ dṛḍham /
trayāṇām anyatamaṃ yāmaṃ pratijāgreta paṇḍitaḥ //

若知喜自己,應護善所護,如防護邊城,令深塹牢固。智者三時中,隨一應警覺。

[5-16]
(梵) ātmānaṃ cet priyaṃ vidyād gopayet taṃ sugopitam /
yathā pratyantanagaraṃ guptam antarbahiḥ sthiram //

若知喜自己,應藏善所藏,如防護邊城,內外悉牢固。

[5-17]
(梵) evaṃ gopayatātmānaṃ kṣaṇo vo mā hy upatyagāt /
kṣaṇātītā hi śocante narakeṣu samarpitāḥ //

如是藏自己,剎那莫捨離,時過實生憂,墮於地獄中。

[5-18]
(梵) sarvā diśas tv anuparigamya cetasā naivādhyagāt priyataram ātmanaḥ kvacit /
evaṃ priyaḥ pṛthag ātmā pareṣāṃ tasmān na hiṃsyāt param ātmakāraṇam //

心遍於諸方,何處喜過己,如是各喜己,喜己不殺他。

[5-19]
(梵) sarve daṇḍasya bibhyanti sarveṣāṃ jīvitaṃ priyam /
ātmānam upamāṃ kṛtvā na eva hanyān na ghātayet //

一切畏刀杖,一切皆喜命,以自度他情,勿殺勿令殺。

[5-20]
(梵) cirapravāsinaṃ yadvad dūrataḥ svastināgatam /
jñātayaḥ suhṛdo mitrāś cābhinandanti āgatam //

如久住異鄉,遠方安歸來,知識與親友,歡迎其歸來。

[5-21]
(梵) kṛtapuṇyaṃ tathā martyam asmāṃl lokāt paraṃ gatam /
puṇyāny evābhinandanti priyaṃ jñātim ivāgatam //

如是已作福,此世往彼世,諸福迎接彼,如迎親歸來。

[5-22]
(梵) tasmāt kuruta puṇyānāṃ nicayaṃ sāmparāyikam /
puṇyāni paraloke hi pratiṣṭhā prāṇināṃ hi sā //

是故汝應作,積聚當來福,於他世界中,福令有情住。

[5-23]
(梵) puṇyaṃ devāḥ praśaṃsanti samacaryāṃ ca yaś caret /
iha cānindito bhavati pretya svarge ca modate //

諸天稱讚福,若能行正行,此世不受譴,死後天受樂。

[5-24]
(梵) dharmasthaṃ śīlasampannaṃ hrīmantaṃ satyavādinam /
ātmanaḥ kārakaṃ santaṃ taṃ janaḥ kurute priyam //

住法戒具足,有慚說諦語,令自寂靜者,世人喜愛彼。

[5-25]
(梵) pareṣāṃ ca priyo bhavati hy ātmārthaṃ kriyate 'pi ca /
dṛṣṭe ca dharme prāśaṃsyaḥ sāmparāye ca sadgatiḥ //

為人所喜愛,且造作己義,現世被稱讚,後生於善趣。

[5-26]
(梵) avavadetānuśāsīta cāsabhyāc ca nivārayet |
asatāṃ na priyo bhavati satāṃ bhavati tu priyaḥ ||

教授與教誡,制止非法行,不善者不喜,然善者喜此。

[5-27]
(梵) asantaś caiva santaś ca nānā yānti tv itaś cyutāḥ |
asanto narakaṃ yānti santaḥ svargaparāyaṇāḥ ||

善與不善者,死後皆不同,不善墮地獄,善者生天上。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )