namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》3. Tṛṣṇāvarga 貪品


蘇錦坤 製表

梵文《法句經》 3. Tṛṣṇāvarga
梵文《法句經》〈3. Tṛṣṇāvarga 貪品〉18頌 [0] 《法句經》(T210)〈32 愛欲品〉32頌 《出曜經》(T212)〈3 愛品〉19頌 《法集要頌經》(T213)〈3 貪品〉20頌 巴利《法句經》
SKRT-03-001 為尋思所折磨的人,其貪甚猛利,但隨觀於清淨,這種人僅會增長更多的愛,他確實令繫縛更堅固。(1) [3-1] T210-32-018 心念放逸者,見婬以為淨,恩愛意盛增,從是造獄牢。(18) T212-03-001 夫人無止觀,多欲觀清淨,愛此便得除,如此消滅結。(1) T213-03-001 極貪善顯現,有情懷疑慮,若復增貪意自作堅固縛。(1) PLSu-24-349 思想混亂者、有強烈欲貪與想望喜樂者的貪愛大量地增長,這樣的人讓他的繫縛更為牢固。(349)
SKRT-03-002 然而若喜於息滅尋,修習不淨,恆時正念,那麼將能棄捨此愛,且能敗壞繫縛。(2) [3-2] T210-32-019 覺意滅婬者,常念欲不淨,從是出邪獄,能斷老死患。(19) T212-03-002 若有樂止觀,專意念不淨,倍增生愛著,縛結遂固深。(2) T213-03-002 離貪善觀察,疑慮得消除,棄捨彼貪愛,堅固縛自壞。(2) PLSu-24-350 致力於思想寂靜、修習不淨、總是具念者,這樣的人將滅盡貪愛,他將斬斷魔羅的繫縛。(350)
SKRT-03-003 因為欲而被投入黑暗與網中,被愛所覆蓋,放逸的有情被繫縛,如魚入魚網口,他們逼近於老死,如飲乳的犢牛追逐母牛一般。(3) [3-3] T210-32-020 以欲網自蔽,以愛蓋自覆,自恣縛於獄,如魚入笱口,為老死所伺,若犢求母乳。(20) T212-03-003 以欲網自蔽,以愛蓋自覆,自恣縛於獄,如魚入笱口,為老死所伺,若犢求母乳。(3) T213-03-003 以欲網自弊,以愛蓋自覆,愚情自恣縛,如魚入釣手,死命恒來逼,如犢逐愛母。(3) ——————
SKRT-03-004 對於行放逸的人而言,貪愛增長如藤蔓,他一而再地輪迴,如森林中猴希求果實。(4) [3-4] T210-32-001 心放在婬行,欲愛增枝條,分布生熾盛,超躍貪果猴。(1) T212-03-004 意如放逸者,猶如摩樓樹,在在處處遊,如猨遊求菓。(4) T213-03-004 貪著放逸者,如猿逢果樹,貪意甚堅牢,趣而還復趣。(4) PLSu-24-334 放逸的人增長貪欲,就像蔓藤滋長,他從此世到他世不停地漂流,猶如森林裡尋求果實的猴子。(334)
SKRT-03-005 若人因流向欲、潤澤於欲而有喜樂,染著於所得樂,且尋求未得樂,彼人隨行於生老。(5) [3-5] T210-32-012 夫從愛潤澤,思想為滋蔓,愛欲深無底,老死是用增。(12) T212-03-005 夫從愛潤澤,思想為滋蔓,愛欲深無底,老死是用增。(5) T213-03-005 夫貪愛潤澤,思想為滋蔓。貪欲深無底,老死是用增。(5) PLSu-24-341 世人的喜樂為流動而充滿慾望的,那些繫著於歡樂、追逐幸福快樂的人們,是屬於生老死輪迴的。(341)
SKRT-03-006 為貪愛所擺布的人,猶如在網中的兔四處奔馳,卻無法脫離,為十結與七取所繫的人,一再地長夜趣向苦。(6) [3-6] —————— T212-03-006 眾生愛纏裹,猶兔在於罝,為結使所纏,數數受苦惱。(6) —————— PLSu-24-342 順從於渴愛的人像被繫縛的兔子到處爬行,被結與執著繫縛的人,他在被繫縛時,一再地趨近苦。(342)
SKRT-03-007 有情為愛所執,心染著於有、無有,因為與結魔相連結緣故,彼人無有安穩,彼趣老與死,因為諸結實難超越。(7) [3-7] —————— T212-03-007 眾生為愛使,染著三有中,方便求解脫,須權乃得出。(7) —————— ——————
SKRT-03-008 然而,於此世已捨離貪愛,於有、無有的愛已離,離有愛的無欲苾芻能入寂滅。(8) [3-8] —————— T212-03-008 若能滅彼愛,三有無復愛,比丘已離愛,寂滅歸泥洹。(8) —————— ——————
SKRT-03-009 若於此世界,容忍卑下且極難捨棄的貪愛,他的憂苦會增長,如毘羅得雨水。(9) [3-9] T210-32-002 以為愛忍苦,貪欲著世間,憂患日夜長,莚如蔓草生。(2) T212-03-009 以為愛忍苦,貪欲著世間,憂患日夜長,莚如蔓草生。(9) T213-03-011 貪意如良田,遇風雨增長,若遠離貪愛煩惱不能侵。(11) PLSu-24-335 在此世間被這卑劣的欲貪與渴愛征服的人,他的憂患日夜增長,猶如雨後的毘羅那(bīraṇa)草。(335)
SKRT-03-010 若於此世界,能捨棄卑下且極難捨棄的愛,他的憂苦不會增長,如水滴蓮上。(10) [3-10] T210-32-003 人為恩愛惑,不能捨情欲,如是憂愛多,潺潺盈于池。(3) T212-03-010 人為恩愛惑,不能捨情欲,如是憂愛多,潺潺盈于池。(10) T213-03-012 若遠離貪愛,煩惱不能侵,貪欲若薄劣,如水滴蓮上。(12) PLSu-24-336 在此世間能克服這卑劣的、難以克服的貪欲者,憂患從他身上墜落,像水珠從睡蓮墜落一樣。(336)
梵文《法句經》 3. Tṛṣṇāvarga
梵文《法句經》〈3. Tṛṣṇāvarga 貪品〉18頌 [0] 《法句經》(T210)〈32 愛欲品〉32頌 《出曜經》(T212)〈3 愛品〉19頌 《法集要頌經》(T213)〈3 貪品〉20頌 巴利《法句經》
SKRT-03-011 隨來聚集於此的人,我對你們說此賢善之事:應開掘出愛及根,猶如希求香根者,掘出須芒草一樣。已掘出愛根的人,無憂從何有怖畏?(11) [3-11] T210-32-007 為道行者,不與欲會,先誅愛本,無所植根,勿如刈葦,令心復生。(7)
T212-03-013 為道行者,不與俗會,先誅愛本,無所殖根,勿如刈葦,令心復生。(13)
T212-03-011 諸賢我今說,眾會咸共聽。共拔愛根本,如擇取細辛,已拔愛根本,無憂何有懼?(11)

—————— PLSu-24-337 我來告訴大家,祝福到此(聽法)的諸位。你們必需拔除貪欲的根本,如需求烏施羅根的人拔出毘羅那草一樣,不要讓魔羅一再破壞你們,猶如洪水一再摧毀蘆葦。(337)
SKRT-03-012 長期地樂於以愛為伴的人,屢屢輪迴,屢屢入胎,在輪迴中來來去去,以此存有成為其他存有而相續。(12) [3-12] T210-32-006 有愛以有死,為致親屬多,涉憂之長塗,愛苦常墮厄。(6) T212-03-012 有愛以有死,為致親屬多,涉憂之長塗,愛苦常墮厄。(12) T213-03-016 貪性初為種,愛性受胞胎。有情戀不息,往來難出離。(16) ——————
SKRT-03-013 然而,於此世已捨離貪愛,於有、無有的愛已離,他不再輪迴,因為他沒有愛。(13) [3-13] T210-32-029 無欲無有畏,恬惔無憂患,欲除使結解,是為長出淵。(29) T212-03-014 無欲無所畏,恬惔無憂患,欲除使結解,是為長出淵。(14) —————— ——————
SKRT-03-014 天與人及希求天的人,為愛所縛而住。你們應渡過此染著,剎那不可捨離不放逸。短暫的時間過後,入於地獄者憂愁。(14) [3-14] —————— T212-03-015 諸天及人民,依愛而住止,愛往眾結隨,時流亦不停,時過復生憂,入獄乃自覺。(15) T213-03-017 諸天及人民,依愛而止住,愛往眾結隨,剎那亦不停,時過復生憂,入獄方自覺。(17) ——————
SKRT-03-015 如流水處處染著的愛真的是輪迴的因,於此世,愛如網常覆蓋瘡癰。完全地除滅枝蔓般的飢渴後,能屢屢捨離此苦。(15) [3-15] —————— T212-03-016 緣愛流不住,陰根欲網覆,枝葉增飢渴,愛苦數數增。(16) T213-03-018 緣流愛不住,欲網覆瘡根,枝蔓增飢渴,數數增苦受。(18) ——————
SKRT-03-016 譬如因謂根未斷,縱使樹已斷,會常常再生起。同樣的,因隨眠未除,愛數數增長苦。(16) [3-16] T210-32-008 如樹根深固,雖截猶復生,愛意不盡除,輒當還受苦。(8) T212-03-017 伐樹不盡根,雖伐猶復生;伐愛不盡本,數數復生苦。(17) T213-03-013 伐樹不伐根,雖伐猶增長。拔貪不盡根,雖伐還復生。(13) PLSu-24-338 同樣地,像強壯的根未被破壞時,樹木即使被砍斷也會再生長,「貪欲隨使」未被摧毀時,這苦仍然會一次又一次再生。(338)
SKRT-03-017 譬如自造堅牢箭,大力地使用此箭真的能殺自己,同樣的,於內心中所生起的藤蔓愛,會導引有情朝向死亡。(17) [3-17] —————— T212-03-018 猶如自造箭,還自傷其身;內箭亦如是,愛箭傷眾生。(18) T213-03-019 譬如自造箭,還自傷其體,內箭亦如是,愛箭傷有情。(19) ——————
SKRT-03-018 已知:此愛的過患及愛能引生苦,已離愛、無取、正念的苾芻能出離此世界。(18) [3-18] —————— T212-03-019 能覺知是者,愛苦共生有,無欲無有想,比丘專念度。(19) T213-03-020 能覺知是者,愛苦共生有,無欲無有想,苾芻真度世。(20) ——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[3-1]
(梵) vitarkapramathitasya jantunas tīvrarāgasya śubhānudarśinaḥ /
bhūyas tṛṣṇā pravardhate gāḍhaṃ hy eṣa karoti bandhanam //

人為尋所折磨,猛利貪隨觀淨,增長更多的愛,彼實令縛堅固。

[3-2]
(梵) vitarkavyupaśame tu yo rato hy aśubhaṃ bhāvayate sadā smṛtaḥ /
tṛṣṇā hy eṣā prahāsyate sa tu khalu pūtikaroti bandhanam //

若喜於滅尋,修不淨恆念,能棄捨此愛,且敗壞繫縛。

[3-3]
(梵) kāmāndhajālaprakṣiptās tṛṣṇayācchāditāḥ prajāḥ /
pramattā bandhane baddhā matsyavat kupināmukhe /
jarāmaraṇam āyānti vatsaḥ kṣīrapaka iva mātaram //

有情因欲投入闇網中,為愛所覆蓋,放逸的有情被繫縛,如魚入魚網口,逼近老死,如飲乳的犢牛追逐母牛。

[3-4]
(梵) manujasya pramattacāriṇas tṛṣṇā vardhati māluveva hi /
sa hi saṃsarate punaḥ punaḥ phalam icchann iva vānaro vane //

行於放逸者,貪增長如蔓,彼屢屢輪迴,如林猴求果。

[3-5]
(梵) saritāni vai snehitāni vai saumanasyāni bhavanti jantunaḥ /
ye sātasitāḥ sukhaiṣiṇas te vai jātijaropagā narāḥ //

流向潤澤欲,眾生有喜樂,若著樂求樂,彼隨行生老。

[3-6]
(梵) tṛṣṇābhir upaskṛtāḥ prajāḥ paridhāvanti śaśā 'va vāgurām /
saṃyojanaiḥ saṅgasaktā duḥkham yānti punaḥ punaś cirarātram //

愛所擺布者,奔如網中兔,結取所繫縛,長夜趣向苦。

[3-7]
(梵) tṛṣṇayā grathitāḥ satvā raktacittā bhavābhave /
te yogayuktamāreṇa hy ayogakṣemiṇo janāḥ /
jarāmaraṇam āyānti yogā hi duratikramāḥ //

愛所執有情,心著有無有,結魔相連結,彼人無安穩,彼趣老與死,諸結實難越。

[3-8]
(梵) yas tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave /
tṛṣṇayā vibhavad bhikṣur anicchuḥ parinirvṛtaḥ //

於此已捨愛,離有、無有愛,離有愛無欲,苾芻入寂滅。

[3-9]
(梵) ya etāṃ sahate grāmyāṃ tṛṣṇāṃ loke sudustyajām /
śokās tasya pravardhante hy avavṛṣṭā bīraṇā yathā //

若於此世界,忍卑難棄愛,彼憂會增長,如毘羅得雨。

[3-10]
(梵) yas tv etām tyajate grāmyāṃ tṛṣṇāṃ loke sudustyajām /
śokās tasya nivartante udabindur iva puṣkarāt //

若於此世界,捨卑難棄愛,彼憂不增長,如水滴蓮上。

[3-11]
(梵) tad vai vadāmi bhadraṃ vo yāvantaḥ sthasamāgatāḥ /
tṛṣṇāṃ samūlaṃ khanatośīrārthīva bīraṇām /
tṛṣṇāyāḥ khātamūlāyā nāsti śokaḥ kuto bhayam //

隨聚集於此,為汝說賢善:應掘愛及根,如求香根者,掘出須芒草。愛根已掘出,無憂從何怖?

[3-12]
(梵) tṛṣṇā dvitīyaḥ puruṣo dīrgham adhvānam āśayā /
punaḥ punaḥ saṃsarate garbham eti punaḥ punaḥ /
itthaṃ bhāvānyathī bhāvaḥ saṃsāre tv āgatiṃ gatim //

以愛為良伴,長世此意樂,屢屢地輪迴,屢屢地入胎,此有為他有,輪迴中往來。
[3-13]
(梵) tāṃ tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave /
nāsau punaḥ saṃsarate tṛṣṇā hy asya na vidyate //

於此已捨愛,離有、無有愛,彼不再輪迴,彼愛實無有。

[3-14]
(梵) yayā devā manuṣyāś ca sitās tiṣṭhanti hārthikāḥ /
tarataitāṃ viṣaktikāṃ kṣaṇo vo mā hy upatyagāt /
kṣaṇātītā hi śocante narakeṣu samarpitāḥ //

天人及求天者,愛所縛而住,應渡此染著,剎那不捨離。剎那過去矣,入獄方生憂。
[3-15]
(梵) tṛṣṇā hi hetuḥ saritā viṣaktikā gaṇḍasya nityaṃ visṛteha jālinī /
latāṃ pipāsām apanīya sarvaśo nivartate duḥkham idaṃ punaḥ punaḥ //

愛流染著因,愛網常覆瘡,除滅枝蔓渴,屢屢捨離苦。

[3-16]
(梵) yathā api mūlair anupadrutaiḥ sadā chinno api vṛkṣaḥ punar eva jāyate /
evaṃ hi tṛṣṇā anuśayair anuddhṛtair nirvartate duḥkham idaṃ punaḥ punaḥ//

如樹根未斷,雖砍猶再生,如是眠未除,愛數增長苦。

[3-17]
(梵) yathāpi śalyo dṛḍham ātmanā kṛtas tam eva hanyād balasā tv adhiṣṭhitaḥ /
tathā tv ihādhyātma samutthitā latās tṛṣṇā vadhāyopanayanti prāṇinām//

如自造牢箭,用力能殺己,如是內蔓愛,能令有情亡。

[3-18]
(梵) etad ādīnavaṃ jñātvā tṛṣṇā duḥkhasya saṃbhavam /
vītatṛṣṇo hy anādānaḥ smṛto bhikṣuḥ parivrajet //

已知此過患,及愛能生苦,離愛、無取、念,苾芻能出離。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )