namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》2. kāmavargo 欲品


蘇錦坤 製表

梵文《法句經》 2. kāmavargo
梵文《法句經》〈2 欲品〉20頌 [0] 《法句經》(T210)〈32 愛欲品〉32頌 《出曜經》(T212)〈2 欲品〉24頌 《法集要頌經》(T213)〈2愛欲品〉21頌 巴利《法句經》
SKRT-02-001 慾!我知你的根本,慾!你從分別生,我將不分別汝,因此,對我而言,你將無有。(1) [2-1] T210-32-030 欲我知汝本,意以思想生,我不思想汝,則汝而不有。(30) T212-02-001 欲我知汝本,意以思想生,我不思想汝,則汝而不有。(1) T213-02-001 慾我知汝根,意以思想生,我不思惟汝,則汝慾不有。(1) ——————
SKRT-02-002 從慾生憂愁,從慾生怖畏,已解脫慾者無憂,從何有怖畏?(2) [2-2] T210-24-006 貪欲生憂,貪欲生畏;解無貪欲,何憂何畏?〈24 好喜品〉(6) T212-02-002 愛欲生憂,愛欲生畏,無所愛欲,何憂何畏?(2) T213-02-002 因慾生煩惱,因慾生怖畏,離慾得解脫,無怖無煩惱。(2) PLSu-16-215 從五欲生憂愁,從五欲生恐懼,對已解脫者而言,從五欲產生的憂愁不存在,恐怖要從何處來?(215)
SKRT-02-003 從愛生憂愁,從愛生怖畏,已解脫愛者無憂,從何有怖畏?(3) [2-3] T210-24-005好樂生憂,好樂生畏,無所好樂,何憂何畏?〈24 好喜品〉(5) T212-02-003好樂生憂,好樂生畏,無所好樂,何憂何畏?(3) T213-02-003從愛生煩惱,從愛生怖畏,離愛得解脫,無怖無煩惱。(3) PLSu-16-214從歡樂生憂愁,從歡樂生恐懼,對已解脫者而言,從歡樂產生的憂愁不存在,恐怖要從何處來?(214)
SKRT-02-004 果實先甜後苦,所喜亦如斯,愛慾燒愚者,如火炬不捨棄,最後會燒到手。(4) [2-4] —————— T212-02-005 菓先甜後苦,婬怒亦如斯,後受苦痛報,經歷無數劫。(5) T213-02-004 菓先甜後苦,愛慾亦如斯,後受地獄苦,燒煮無數劫。(4) ——————
SKRT-02-005 諸聖者曾說:鐵或木或繩索,此非堅固的繫縛,心染著、智遲鈍的人,關注於子女,此縛最堅固。(5) [2-5] T210-32-014 雖獄有鉤鍱,慧人不謂牢,愚見妻子息,染著愛甚牢。(14) T212-02-007 堅材鐵銅錫,此牢不為固,好染著彼色,此牢最為固。(7) T213-02-005 愚迷貪愛慾,戀著於妻子,為愛染纏縛,堅固難出離。(5) PLSu-24-345 智者說:那樣以鐵、木、繩索製成的監獄(腳鐐手銬)不算牢固,對寶石(財富)的強烈喜愛與對妻、子的欲求才是(真正牢固的監獄、腳鐐手銬)。(345)
SKRT-02-006 諸聖者曾說:此對子女的貪著縛實堅固,周遍極堅固難解脫,已斷此縛之後,對於什麼都無所期待的人捨棄諸欲的樂,出家。(6) [2-6] T210-32-015 慧說愛為獄,深固難得出,是故當斷棄,不視欲能安。(15) T212-02-008 縛中牢固者,流室緩難解,能斷此為要,不觀斷欲愛。(8) —————— PLSu-24-346 智者說:這個繫縛、監獄是牢固、沉重、寬鬆而難以脫逃的,已經斬斷了這些繫縛、捨斷了感官欲樂,無欲求者出家遊方乞食。(346)
SKRT-02-007 在世上,那些妙境不是欲,人的分別貪才是欲,妙境本來就安住於世間,於此中,智者調伏欲。(7) [2-7] —————— T212-02-009 世容眾妙色,此不名為欲,世欲久存世,唯賢能覺知。(9) T213-02-008 世間貪欲人,種種非思惟,若能調伏者,是名真離欲。(8) ——————
SKRT-02-008 我說:在人間,諸欲不是常,雖是無常,有欲者於中被縛,然而捨滅此欲之後,不再受有,不入死神域。(8) [2-8] —————— T212-02-010 人間欲無常,內欲縛是常,此滅不受有,餘趣不受生。(10) T213-02-009 若人恒貪欲,處縛難解脫,唯慧能分別,煩惱斷不生。(9)  
SKRT-02-009 具有離漏的人,對涅槃已生起強烈的希求,由於心意是無染污的,所以心不繫縛於諸慾,可稱為上流者。(9) [2-9] T210-24-008 欲態不出,思正乃語,心無貪愛,必截流渡。〈24 好喜品〉(8) T212-02-011 欲生無漏行,意願常充滿,於欲心不縛,上流一究竟。(11) —————— PLSu-16-218 願求涅槃法的人,心將擴充、遍滿的人,心意不再傾向感官欲樂的人,他可以被稱作是逆流而上的人。
SKRT-02-010 猶如巧匠除去銀器中污垢,同樣的,智者依照次序,少分少分,剎那剎那淨除自己的污垢。(10) [2-10] T210-26-003 慧人以漸,安徐精進,洗除心垢,如工鍊金。〈26 塵垢品〉(3) T212-02-012 智者不越次,漸漸以微微,巧匠漸刈垢,淨除諸穢污。(12) —————— PLSu-18-239 智者應隨時(剎那剎那)少量少量地(清理)清除自己的垢穢,如同銀匠(依順序地去除銀的雜質)。(239)
梵文《法句經》 2. kāmavargo
梵文《法句經》〈2 欲品〉20頌 [0] 《法句經》(T210)〈32 愛欲品〉32頌 《出曜經》(T212)〈2 欲品〉24頌 《法集要頌經》(T213)〈2愛欲品〉21頌 巴利《法句經》
SKRT-02-011 猶如車匠切割好皮革,可完成鞋子,任何能捨諸欲的人,他能成就快樂。(11) [2-11] —————— T212-02-013 猶如車巧匠,善能修治樸,隨欲能滅欲,後必受永康。(13) —————— ——————
SKRT-02-012 如果希求一切樂,就應當捨棄一切愛欲,能捨一切欲的人,真的能成就究竟樂。(12) [2-12] —————— T212-02-014 欲受一切樂,當捨諸愛欲,已捨諸愛欲,永受無窮樂。(14) T213-02-014 苾芻慎欲樂,放逸多憂愁,若離於愛欲,正念受快樂。(14) ——————
SKRT-02-013 只要跟隨著諸欲,心是得不到滿足,如果以智慧已得滿足,已善得滿足的人,他們真的能觀見諸欲的息滅。(13) [2-13] —————— T212-02-015 不念欲有厭,豈能修禪定?變悔尋行本,智慧療乃止。(15) —————— ——————
SKRT-02-014 以智慧能得勝滿足,不是以欲滿足,以智慧得到滿足的人,貪愛不能自在。(14) [2-14] —————— T212-02-016 智慧厭足者,不復觀欲愛,人以智慧厭,不隨愛蹤跡。(16) T213-02-016 寂靜智慧足,能長無漏道,貪愛若不足,非法受中夭。(16) ——————
SKRT-02-015 啊!貪著於諸欲,放逸樂於非法的人,縱使生命逐漸減少的時候,他們依然見不到命將盡的危險。(15) [2-15] T210-01-016 嗜欲自恣,非法是增,不見聞變,壽命無常。〈1無常品〉(16) [2-15-a] T212-02-017 人貪著愛欲,習於非法行,不觀死命至,謂命為久長。(17) —————— ——————
SKRT-02-016 錢財會傷害愚者,但是不會傷害尋求自渡彼岸者,愚者因為貪愛錢財的緣故,害己亦害人。(16) [2-16] T210-32-025 愚以貪自縛,不求度彼岸,貪為財愛故,害人亦自害。(25) T212-02-018 愚以貪自縛,不求度彼岸,貪為財愛故,害人亦自害。(18) T213-02-018 愚以貪自縛,不求度彼岸,貪財為愛欲,害人亦自縛。(18) PLSu-24-355 財富能傷害愚人,但不能傷害求度彼岸的人,愚人以財富及貪愛而自害害人。(355)
SKRT-02-017 因為欲的緣故,縱使下金幣雨,人真的不會滿足。智者已知:諸欲的快樂很少,痛苦卻很多。(17) [2-17] T210-33-003 天雨七寶,欲猶無厭,樂少苦多,覺者為賢。〈33 利養品〉(3) T212-02-021 天雨七寶,欲猶無厭,樂少苦多,覺者為賢。(21) T213-21-019 世容眾妙欲,此欲最味少,若比天上樂,迦哩灑跛拏。(19) PLSu-14-186 即使從天降下Kahāpaṇa (古印度錢幣)雨,也無法滿足貪欲,智者了解貪欲樂少苦多。(186)
SKRT-02-018 縱使對於諸天欲,他也找不到喜樂,諸佛聲聞弟子眾,常樂於愛盡。(18) [2-18] T210-33-004 雖有天欲,慧捨無貪,樂離恩愛,為佛弟子。〈33 利養品〉(4) T212-02-022 雖有天欲,慧捨無貪,樂離恩愛,為佛弟子。(22) —————— PLSu-14-187 即使處於天上的欲樂,他也不會覺得快樂;等正覺弟子專致於滅盡貪愛。(187)
SKRT-02-019 縱使擁有等同於雪山的整座金山的財富,此人依然感到不夠。已知此道理,應該作正確的事。(19) [2-19] —————— T212-02-023 眾山盡為金,猶如鐵圍山,此猶無厭足,正覺盡能知。(23) T213-02-020 眾山盡為金,猶如鐵圍山,此猶無厭足,正覺盡能知。(20) ——————
SKRT-02-020 如果知道欲是苦因的人,如何會樂於欲呢?已知:在這個世界上,執著確實是箭。智者應為調伏彼欲而學。(20) [2-20] —————— T212-02-024 不觀苦原本,愛生焉能別?解知世愛刺,進意修學戒。(24) T213-02-021 世間苦果報,皆因於貪欲,智者善調伏,應依此中學。(21) ——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[2-1]
(梵) kāma jānāmi te mūlaṃ saṃkalpāt kāma jāyase /
na tvāṃ saṃkalpayiṣyāmi tato me na bhaviṣyasi //

慾!我知汝根本,慾!汝從分別生;我不分別汝,則我將無有。

[2-2]
(梵) kāmebhyo jāyate śokaḥ kāmebhyo jāyate bhayam /
kāmebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam //

從慾生憂,從慾生畏,離慾者無憂,從何有怖畏?

[2-3]
(梵) ratibhyo jāyate śoko ratibhyo jāyate bhayam /
ratibhhyo vipramuktānāṃ na asti śokaḥ kuto bhayam //

從愛生憂,從愛生畏,離愛者無憂,從何有怖畏?

[2-4]
(梵) madhurāgrā vipāke tu kaṭukā hy abhinanditāḥ /
kāmā dahanti vai bālān ulkā iva amuñcataḥ karam //

果先甜後苦,所喜亦如斯,愛慾燒愚者,如火炬不捨棄,最後會燒到手。

[2-5]
(梵) na tad dṛḍhaṃ bandhanam āhur āryā yad āyasaṃ dāravaṃ balbajaṃ vā /
saṃraktacittasya hi mandabuddheḥ putreṣu dāreṣu ca yā avekṣā //

諸聖者曾說:鐵木或繩索,此縛非堅固,染心鈍慧者,關注於子女。(此縛最堅固。)

[2-6]
(梵) etad dṛḍhaṃ bandhanam āhur āryāḥ samantataḥ susthiraṃ duṣpramokṣam /
etad api chittvā tu parivrajanti hy anapekṣiṇaḥ kāmasukhaṃ prahāya //

諸聖者曾說:此縛實堅固,周遍極堅固難解脫,已斷此縛之後,無期待者捨欲樂,出家。

[2-7]
(梵) na te kāmā yāni citrāṇi loke saṃkalparāgaḥ puruṣasya kāmaḥ /
tiṣṭhanti citrāṇi tathaiva loke athātra dhīrā vinayanti cchandam //

世諸妙境非真欲,真欲謂人分別貪,妙境如本住世間,智者於中調伏欲。

[2-8]
(梵) na santi nityā manujeṣu kāmāḥ santi tv anityāḥ kāmino yatra baddhāḥ /
tāṃs tu prahāya hy apunar bhavāya hy anāgataṃ mṛtyudheyam vadāmi //

我說:在人間,諸欲不是常,雖是無常,有欲者於中被縛,然而捨滅此之後,不再受有,不入死神域。

[2-9]
(梵) chandajāto hy avasrāvī manasānāvilo bhavet /
kāmeṣu tv apratibaddhacitta ūrdhvasroto nirucyate //

離漏欲已生,以意是無染,於欲心不縛,稱為上流者。

[2-10]
(梵) anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe /
karmāro rajatasyaiva nirdhamen malam ātmanaḥ //

猶如巧匠除去銀器中污垢,同樣的,智者依照次序,少分少分,剎那剎那淨除自己的污垢。

[2-11]
(梵) rathakāra iva carmaṇaḥ parikartann upānaham /
yad yaj jahāti kāmānāṃ tat tat sampadyate sukham //

猶如車匠切割好皮革,可完成鞋子,任何能捨欲者,彼能成就快樂。

[2-12]
(梵) sarvaṃ cet sukham iccheta sarvakāmān parityajet /
sarvakāmaparityāgī hy atyantaṃ sukham edhate //

若希求一切樂,當捨一切愛欲,能捨一切欲者,能成就究竟樂。

[2-13]
(梵) yāvat kāmān anusaran na tṛptiṃ manaso 'dhyagāt /
tato nivṛttiṃ pratipaśyamānās te vai tṛptāḥ prajñayā ye sutṛptāḥ //

乃至跟隨欲,心不得滿足,若以智滿足,已善得滿足,彼實觀見滅。

[2-14]
(梵) śreyasī prajñayā tṛptir na hi kāmair vitṛpyate /
prajñayā puruṣaṃ tṛptam tṛṣṇā na kurute vaśam //

智慧能得勝滿足,欲不能得滿足,智慧滿足人,愛不能掌控他。

[2-15]
(梵) gṛddhā hi kāmeṣu narāḥ pramattā hy adharme bata te ratāḥ /
antarāyaṃ na te paśyanty alpake jīvite sati /

人貪著於欲,放逸樂非法,當命減少時,彼不見危險。

[2-15-a]

晝夜慢惰,老不止婬,有財不施,不受佛言,有此四蔽,為自侵欺。(18)

《法句經》校勘與標點 / 2013年11月27日 星期三 / 〈1 無常品〉 / http://yifert210.blogspot.com/2013/11/1.html

[2-16]
(梵) durmedhasaṃ hanti bhogo na tv ihātmagaveṣiṇam /
durmedhā bhogatṛṣṇābhir hanty ātmānam atho parān //

財富害愚者,不害求我者,愚為財愛害,害己亦害人。

[2-17]
(梵) na karṣāpaṇavarṣeṇa tṛptiḥ kāmair hi vidyate /
alpāsvādasukhāḥ kāmā iti vijñāya paṇḍitaḥ //

縱使下錢雨,因欲無滿足,諸欲少味樂,智者已知此。

[2-18]
(梵) api divyeṣu kāmeṣu sa ratiṃ nādhigacchati /
tṛṣṇākṣayarato bhavati buddhānāṃ śrāvakaḥ sadā //

縱使於天欲,彼不得喜樂,諸佛弟子眾 ,常樂於愛盡。

[2-19]
(梵) parvato 'pi suvarṇasya samo himavatā bhavet /
vittaṃ taṃ nālam ekasyaitaj jñātvā samaṃ caret //

雖金山等同雪山,此財猶不足,已知此應正行。

[2-20]
(梵) duḥkhaṃ hi yo vedayato nidānaṃ kāmeṣu jantu sa kathaṃ rameta /
upadhiṃ hi loke śalyam iti matvā tasyaiva dhīro vinayāya śikṣet //

若知欲為苦因者,如何會樂於欲呢?已知執著為世箭,智者應調伏彼而學。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )