namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第廿四:貪愛品(《法句經》, Dhammapada, Taṇhāvaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




貪愛品  Taṇhāvaggo

  • 334 Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;
    So plavatī [plavati (sī. pī.), palavetī (ka.), uplavati (?)] hurā huraṃ, phalamicchaṃva vanasmi vānaro.
    對於放逸過活的人,貪愛猶如蔓藤滋長。
    他一世又一世地跳,如林中想吃果之猴,
  • 335 Yaṃ esā sahate jammī, taṇhā loke visattikā;
    Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva [abhivaḍḍhaṃva (syā.), abhivaṭṭaṃva (pī.), abhivuḍḍhaṃva (ka.)] bīraṇaṃ.
    被世間執著的卑劣貪愛征服的人,
    其愁猶如大雨後的鬚芒草般增長。
  • 336 Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ;
    Sokā tamhā papatanti, udabinduva pokkharā.
    征服世間難克服的卑劣貪愛之人,
    其愁猶如水珠從荷葉上掉落消失。
  • 337 Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;
    Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ;
    Mā vo naḷaṃva sotova, māro bhañji punappunaṃ.
    我跟你們說這個:願來此集會的你們好運。
    把貪愛之根挖掉,如要芬香根者挖鬚芒草。
    別讓魔折磨你們,猶如洪水一再沖擊蘆葦。

  • 338 Yathāpi mūle anupaddave daḷhe, chinnopi rukkho punareva rūhati;
    Evampi taṇhānusaye anūhate, nibbattatī dukkhamidaṃ punappunaṃ.
    猶如根未受損而深固,被砍倒的樹還會生長,
    如是潛伏的貪愛未斷,此苦即會不斷地生起。
  • 339 Yassa chattiṃsati sotā, manāpasavanā bhusā;
    Māhā [vāhā (sī. syā. pī.)] vahanti duddiṭṭhiṃ, saṅkappā rāganissitā.
    擁有奔向欲境的三十六道強(愛)流之人,
    擁有邪見的人被欲思惟沖走。
  • 340 Savanti sabbadhi sotā, latā uppajja [ubbhijja (sī. syā. kaṃ. pī.)] tiṭṭhati;
    Tañca disvā lataṃ jātaṃ, mūlaṃ paññāya chindatha.
    (愛)流奔向一切方向;(愛)藤生出來後住立。
    見到該藤生起之後,你們應以慧斬其根。
  • 341 Saritāni sinehitāni ca, somanassāni bhavanti jantuno;
    Te sātasitā sukhesino, te ve jātijarūpagā narā.
    流向(欲樂)及被貪愛滋潤,於眾生生起愉悅。
    那些依著欲樂追求快樂的人,必須遭受生與老。
  • 342 Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito [bādhito (bahūsu)];
    Saṃyojanasaṅgasattakā, dukkhamupenti punappunaṃ cirāya.
    被渴愛領導的人,如落網野兔驚慌。
    被結與執著緊綁,需長期一再受苦。
  • 343 Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito;
    Tasmā tasiṇaṃ vinodaye, ākaṅkhanta [bhikkhū ākaṅkhī (sī.), bhikkhu ākaṅkhaṃ (syā.)] virāgamattano.
    被渴愛領導的人,如落網野兔驚慌。
    故想讓己離欲者,他應該去除渴愛。

  • 344 Yo nibbanatho vanādhimutto, vanamutto vanameva dhāvati;
    Taṃ puggalametha passatha, mutto bandhanameva dhāvati.

    捨離家林而樂於森林,解脫家林又跑回該林;
    你們來看看這個人吧,脫離後又跑回該束縛。

  • 345 Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca [dārūjaṃ babbajañca (sī. pī.)];
    Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.
  • 346 Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sithilaṃ duppamuñcaṃ;
    Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.

    由鐵、木與麻繩所造的束縛,賢者們不說它是堅固
    的束縛。對寶石、首飾(耳環)、兒女與妻子的渴望
    及樂於貪著,他們說這個才是堅固的束縛。它把人
    拖下(惡道),雖柔軟卻難以解除。賢者切斷它出家
    去,無欲無求斷除欲樂。

  • 347 Ye rāgarattānupatanti sotaṃ, sayaṃkataṃ makkaṭakova jālaṃ;
    Etampi chetvāna vajanti dhīrā, anapekkhino sabbadukkhaṃ pahāya.

    追隨欲樂者墮回欲流,如蜘蛛回自己結的網。
    賢者們切斷它後離去,無欲無求斷除一切苦。

  • 348 Muñca pure muñca pacchato, majjhe muñca bhavassa pāragū;
    Sabbattha vimuttamānaso, na punaṃ jātijaraṃ upehisi.

    放下過去放下未來、放下現在達到彼岸。
    心已經解脫了一切,你將不再經歷生老。

  • 349 Vitakkamathitassa jantuno, tibbarāgassa subhānupassino;
    Bhiyyo taṇhā pavaḍḍhati, esa kho daḷhaṃ [esa gāḷhaṃ (ka.)] karoti bandhanaṃ.
    對於被(惡)念激盪、渴愛很強、觀看淨美的人,
    其貪愛不斷增長。他的確把此束縛做得堅固。
  • 350 Vitakkūpasame ca [vitakkūpasameva (ka.)] yo rato, asubhaṃ bhāvayate sadā sato;
    Esa [eso (?)] kho byanti kāhiti, esa [eso (?)] checchati mārabandhanaṃ.
    樂於止息(惡)念、培育不淨、永遠正念的人,
    他的確能夠斷除它。此人將會斷除魔王的束縛。

  • 351 Niṭṭhaṅgato asantāsī, vītataṇho anaṅgaṇo;
    Acchindi bhavasallāni, antimoyaṃ samussayo.
    已達目的無畏懼、無貪愛無染的人,
    已切斷生命之刺,這是他最後一身。
  • 352 Vītataṇho anādāno, niruttipadakovido;
    Akkharānaṃ sannipātaṃ, jaññā pubbāparāni ca;
    Sa ve ‘‘antimasārīro, mahāpañño mahāpuriso’’ti vuccati.
    無貪愛且無執取、精通語法與詞句、
    知道文字的組合、與文字次第的人
    他的確可被稱為:最後身大慧大人。

  • 353 Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto;
    Sabbañjaho taṇhakkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ.

    已征服一切,我是一切知,
    對於一切法,完全沒執著,
    捨棄了一切,滅愛而解脫,
    我自己親證,應稱誰為師?

  • 354 Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti;
    Sabbaratiṃ dhammarati jināti, taṇhakkhayo sabbadukkhaṃ jināti.

    法施勝過一切施;法味勝過一切味;
    法樂勝過一切樂;愛毀戰勝一切苦。

  • 355 Hananti bhogā dummedhaṃ, no ca pāragavesino;
    Bhogataṇhāya dummedho, hanti aññeva attanaṃ.

    財富毀滅智慧低劣者,但毀不了尋求彼岸者。
    愚人因貪財毀滅自己,如毀他人般毀了自己。

  • 356 Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;
    Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.
    雜草損壞了田地;貪欲損壞了眾生。
    因此施予離貪者,必將獲得大果報。
  • 357 Tiṇadosāni khettāni, dosadosā ayaṃ pajā;
    Tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.
    雜草損壞了田地;瞋恨損壞了眾生。
    因此施予離瞋者,必將獲得大果報。
  • 358 Tiṇadosāni khettāni, mohadosā ayaṃ pajā;
    Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.
    雜草損壞了田地;愚痴損壞了眾生。
    因此施予離痴者,必將獲得大果報。
  • 359 (Tiṇadosāni khettāni, icchādosā ayaṃ pajā;
    Tasmā hi vigaticchesu, dinnaṃ hoti mahapphalaṃ.) [( ) videsapotthakesu natthi, aṭṭhakathāyampi na dissati]
    Tiṇadosāni khettāni, taṇhādosā ayaṃ pajā;
    Tasmā hi vītataṇhesu, dinnaṃ hoti mahapphalaṃ.
    雜草損壞了田地;欲望損壞了眾生。
    因此施予離欲者,必將獲得大果報。

Taṇhāvaggo catuvīsatimo niṭṭhito.

貪愛品第廿四完畢



巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )