namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第廿二:地獄品(《法句經》, Dhammapada, Nirayavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




地獄品  Nirayavaggo

  • 306 Abhūtavādī nirayaṃ upeti, yo vāpi [yo cāpi (sī. pī. ka.)] katvā na karomi cāha [na karomīti cāha (syā.)];
    Ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.

    說妄語的人墮入地獄,做後說「我沒做」者亦同。
    他們倆都是造惡業者,來世去到同樣的地方。

  • 307 Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;
    Pāpā pāpehi kammehi, nirayaṃ te upapajjare.

    許多身穿袈裟的人,性格惡劣且不克制,
    他們因自己的惡業,造惡者死後墮地獄。

  • 308 Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;
    Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato.

    去吞下火紅的鐵球,燒得像烈火的鐵球,
    好過壞戒無自制者,食用人們所供之食。

  • 309 Cattāri ṭhānāni naro pamatto, āpajjati paradārūpasevī;
    Apuññalābhaṃ na nikāmaseyyaṃ, nindaṃ tatīyaṃ nirayaṃ catutthaṃ.
    與他人之妻通姦者、放逸的人得此四事:
    得惡業及睡不安眠、三受譴責四墮地獄。
  • 310 Apuññalābho ca gatī ca pāpikā, bhītassa bhītāya ratī ca thokikā;
    Rājā ca daṇḍaṃ garukaṃ paṇeti, tasmā naro paradāraṃ na seve.
    這有惡業又會墮入惡趣,受驚男女之歡樂很短暫,
    而且國王又會判重刑罰,故男人不應通奸他人妻。

  • 311 Kuso yathā duggahito, hatthamevānukantati;
    Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhati.
    猶如沒握好的古沙草會割傷手,
    胡亂的出家生活拖該人入地獄。
  • 312 Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;
    Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.
    散漫的行為、腐敗的修行、
    可疑的梵行,皆無大果報。
  • 313 Kayirā ce kayirāthenaṃ [kayirā naṃ (ka.)], daḷhamenaṃ parakkame;
    Sithilo hi paribbājo, bhiyyo ākirate rajaṃ.
    應做之事應當做,應當堅定地做它,
    散漫的出家生活,激起更多的塵埃(煩惱)。

  • 314 Akataṃ dukkaṭaṃ seyyo, pacchā tappati dukkaṭaṃ;
    Katañca sukataṃ seyyo, yaṃ katvā nānutappati.

    沒造惡業比較好,惡業過後折磨人。
    造了善業比較好,做了善事不需悔。

  • 315 Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;
    Evaṃ gopetha attānaṃ, khaṇo vo [khaṇo ve (sī. pī. ka.)] mā upaccagā;
    Khaṇātītā hi socanti, nirayamhi samappitā.

    猶如邊界之城市,內外都需要防護,
    你們應如此護己,莫要捨棄此機會,
    錯失了機會的人,到地獄時就悲痛。

  • 316 Alajjitāye lajjanti, lajjitāye na lajjare;
    Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
    羞恥於無需恥,應恥的不羞恥,
    持邪見的有情,將會墮入惡趣。
  • 317 Abhaye bhayadassino, bhaye cābhayadassino;
    Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
    視無險為有險、視危險為無險、
    持邪見的有情,將會墮入惡趣。

  • 318 Avajje vajjamatino, vajje cāvajjadassino;
    Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
    思無過為有過,視有過為無過,
    持邪見的有情,將會墮入惡趣。
  • 319 Vajjañca vajjato ñatvā, avajjañca avajjato;
    Sammādiṭṭhisamādānā, sattā gacchanti suggatiṃ.
    知有過為有過,知無過為無過,
    持正見的有情,將投生到善趣。

Nirayavaggo dvāvīsatimo niṭṭhito.

地獄品第廿二完畢



巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )