namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第二十:道品(《法句經》, Dhammapada, Maggavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




道品  Maggavaggo

  • 273 Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;
    Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.
    諸道中八聖道最勝;諸諦中四聖諦最勝;
    於諸法中離欲最勝;二足中具眼者最勝。
  • 274 Eseva [esova (sī. pī.)] maggo natthañño, dassanassa visuddhiyā;
    Etañhi tumhe paṭipajjatha, mārassetaṃ pamohanaṃ.
    導向知見清淨的,是此道而非他道。
    你們應實踐此道,它能令魔王迷惑。
  • 275 Etañhi tumhe paṭipannā, dukkhassantaṃ karissatha;
    Akkhāto vo [akkhāto ve (sī. pī.)] mayā maggo, aññāya sallakantanaṃ [sallasanthanaṃ (sī. pī.), sallasatthanaṃ (syā.)].
    進入了這個道路,你們將能結束苦。
    親自以智切刺後,我對你們說此道。
  • 276 Tumhehi kiccamātappaṃ, akkhātāro tathāgatā;
    Paṭipannā pamokkhanti, jhāyino mārabandhanā.
    你們必須自己努力,諸如來只是宣說者。
    已入此道的禪修者,能解脫魔王的束縛。

  • 277 ‘‘Sabbe saṅkhārā aniccā’’ti, yadā paññāya passati;
    Atha nibbindati dukkhe, esa maggo visuddhiyā.

    諸行是無常,以慧 [CFFn20-01] 照見時,
    就會厭離苦。這是清淨道。

  • 278 ‘‘Sabbe saṅkhārā dukkhā’’ti, yadā paññāya passati;
    Atha nibbindati dukkhe, esa maggo visuddhiyā.

    諸行皆是苦,以慧照見時,
    就會厭離苦。這是清淨道。

  • 279 ‘‘Sabbe dhammā anattā’’ti, yadā paññāya passati;
    Atha nibbindati dukkhe, esa maggo visuddhiyā.

    諸法皆無我,以慧照見時,
    就會厭離苦。這是清淨道。

  • 280 Uṭṭhānakālamhi anuṭṭhahāno, yuvā balī ālasiyaṃ upeto;
    Saṃsannasaṅkappamano [asampannasaṅkappamano (ka.)] kusīto, paññāya maggaṃ alaso na vindati.

    懶人當勤時不努力,雖年輕力壯卻怠惰,
    意志薄弱及心散亂,無法以慧體證道智。

  • 281 Vācānurakkhī manasā susaṃvuto, kāyena ca nākusalaṃ kayirā [akusalaṃ na kayirā (sī. syā. kaṃ. pī.)];
    Ete tayo kammapathe visodhaye, ārādhaye maggamisippaveditaṃ.

    守護言語抑制心,亦不以身造不善;
    應清淨此三業道,贏獲賢者開顯道。

  • 282 Yogā ve jāyatī [jāyate (katthaci)] bhūri, ayogā bhūrisaṅkhayo;
    Etaṃ dvedhāpathaṃ ñatvā, bhavāya vibhavāya ca;
    Tathāttānaṃ niveseyya, yathā bhūri pavaḍḍhati.

    智慧生於禪修中,無禪修智慧退失;
    知曉了這兩種道:導向提昇與退失,
    應當自己就實踐,以便智慧得增長。

  • 283 Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;
    Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.
    砍掉欲林而非真樹;怖畏是從欲林生起。
    砍掉了欲林與欲叢,比丘們成為無欲林。
  • 284 Yāva hi vanatho na chijjati, aṇumattopi narassa nārisu;
    Paṭibaddhamanova [paṭibandhamanova (ka.)] tāva so, vaccho khīrapakova [khīrapānova (pī.)] mātari.
    只要男對女的情欲,還有些少沒有斷除,
    其心還是受到束縛,如飲奶小牛不離母。

  • 285 Ucchinda sinehamattano kumudaṃ sāradikaṃva [pāṇinā];
    Santimaggameva brūhaya, nibbānaṃ sugatena desitaṃ.

    且斷除自己的貪,如以手拔掉秋蓮。
    善逝已說示涅槃,且培育寂靜之道。

  • 286 Idha vassaṃ vasissāmi, idha hemantagimhisu;
    Iti bālo vicinteti, antarāyaṃ na bujjhati.

    雨季我將住於此,冬季夏季也在此:
    愚人就是這樣想,卻不覺察有危險(即將死亡)。

  • 287 Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;
    Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.

    寵愛孩子與家畜,其心執著於欲樂。
    死亡把他帶了走,如洪水沖走睡村。

  • 288 Na santi puttā tāṇāya, na pitā nāpi bandhavā;
    Antakenādhipannassa, natthi ñātīsu tāṇatā.
    沒有兒子能給予保護,父親與親戚們也不能,
    對於被終結者制伏者,於親族中找不到保護。
  • 289 Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;
    Nibbānagamanaṃ maggaṃ, khippameva visodhaye.
    明白此事的力量,持守戒律的智者
    應當迅速清理好 導向涅槃的道路。

Maggavaggo vīsatimo niṭṭhito.

道品第二十完畢


注釋:

[CFFn20-01]〔敬法法師註20-01〕 47 註:在此,慧是指觀智。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )