namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第十七:忿怒品(《法句經》, Dhammapada, Kodhavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




忿怒品 Kodhavaggo

  • 221 Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya;
    Taṃ nāmarūpasmimasajjamānaṃ, akiñcanaṃ nānupatanti dukkhā.

    捨棄忿怒捨棄慢,應當克服一切結;
    不執名色無所有,痛苦不會降臨他。 [CFFn17-01]

  • 222 Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye [dhāraye (sī. syā. pī.)];
    Tamahaṃ sārathiṃ brūmi, rasmiggāho itaro jano.

    他抑制生起的忿怒,如制止疾行的馬車,
    我稱此人為調御者,其他人只是執韁人。

  • 223 Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;
    Jine kadariyaṃ dānena, saccenālikavādinaṃ.

    以無忿戰勝忿怒者,以善戰勝不善的人,
    以佈施戰勝吝嗇者,以真實戰勝妄語者。

  • 224 Saccaṃ bhaṇe na kujjheyya, dajjā appampi [dajjā’ppasmimpi (sī. pī.), dajjā appasmi (syā. ka.)] yācito;
    Etehi tīhi ṭhānehi, gacche devāna santike.

    說真話及不忿怒、物少仍施乞求者;
    透過這三件事情,他得以上生天界。

  • 225 Ahiṃsakā ye munayo [ahiṃsakāyā munayo (ka.)], niccaṃ kāyena saṃvutā;
    Te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare.

    牟尼不傷害他人,常防護自身行為,
    他們去到不死處,去到該處無憂愁。

  • 226 Sadā jāgaramānānaṃ, ahorattānusikkhinaṃ;
    Nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā.

    對於永遠保持心醒覺、日以續夜地訓練自己、
    決心要證悟涅槃的人,諸煩惱必定會被摧毀。

  • 227 Porāṇametaṃ atula, netaṃ ajjatanāmiva;
    Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;
    Mitabhāṇimpi nindanti, natthi loke anindito.
    自古如此阿都拉,不是今日才這樣,
    人們毀謗沉默者,人們毀謗多語者,
    也毀謗少語的人,世間無人不被謗。
  • 228 Na cāhu na ca bhavissati, na cetarahi vijjati;
    Ekantaṃ nindito poso, ekantaṃ vā pasaṃsito.
    過去未來都沒有,現在也是找不到,
    單只被毀謗的人,或只受稱讚的人。
  • 229 Yaṃ ce viññū pasaṃsanti, anuvicca suve suve;
    Acchiddavuttiṃ [acchinnavuttiṃ (ka.)] medhāviṃ, paññāsīlasamāhitaṃ.
    日復一日檢討後,智者們會稱讚他――
    生命無瑕且賢明、慧與戒兼備的人。
  • 230 Nikkhaṃ [nekkhaṃ (sī. syā. pī.)] jambonadasseva, ko taṃ ninditumarahati;
    Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito.
    對此猶如純金者,誰還會去毀謗他?
    眾天神都稱讚他,他也受梵天稱讚。

  • 231 Kāyappakopaṃ rakkheyya, kāyena saṃvuto siyā;
    Kāyaduccaritaṃ hitvā, kāyena sucaritaṃ care.
    防止身惡行,善克制己身;
    捨棄身惡行,培育身善行。
  • 232 Vacīpakopaṃ rakkheyya, vācāya saṃvuto siyā;
    Vacīduccaritaṃ hitvā, vācāya sucaritaṃ care.
    防止語惡行,善克制己語;
    捨棄語惡行,培育語善行。
  • 233 Manopakopaṃ rakkheyya, manasā saṃvuto siyā;
    Manoduccaritaṃ hitvā, manasā sucaritaṃ care.
    防止意惡行,善克制己意;
    捨棄意惡行,培育意善行。
  • 234 Kāyena saṃvutā dhīrā, atho vācāya saṃvutā;
    Manasā saṃvutā dhīrā, te ve suparisaṃvutā.
    賢者制御身,御語亦御意;
    賢者於自制,真能善圓滿。

Kodhavaggo sattarasamo niṭṭhito.

忿怒品第十七完畢


注釋:

[CFFn17-01]〔敬法法師註17-01〕 39 註釋:「 」(saṁyojanaṁ):欲貪結等十種結。因為沒有貪欲等而無所有(rāgādīnaṁ abhāvena akiñcanaṁ)。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )