namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第十六:喜愛品(《法句經》, Dhammapada, Piyavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




喜愛品 Piyavaggo

  • 209 Ayoge yuñjamattānaṃ, yogasmiñca ayojayaṃ;
    Atthaṃ hitvā piyaggāhī, pihetattānuyoginaṃ.
    自己致力於不該做的,卻沒有致力於該做的;
    放棄修行追求欲樂者,將羨慕能自己奮鬥者。
  • 210 Mā piyehi samāgañchi, appiyehi kudācanaṃ;
    Piyānaṃ adassanaṃ dukkhaṃ, appiyānañca dassanaṃ.
    莫與喜愛者相處,莫與厭惡者相處;
    不見喜愛者是苦,見厭惡者也是苦。
  • 211 Tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako;
    Ganthā tesaṃ na vijjanti, yesaṃ natthi piyāppiyaṃ.
    因此不應有喜愛,與喜愛者別離苦;
    無喜愛無不喜者,他們沒有諸束縛。

  • 212 Piyato jāyatī soko, piyato jāyatī [jāyate (ka.)] bhayaṃ;
    Piyato vippamuttassa, natthi soko kuto bhayaṃ.

    由喜愛引生憂愁,由喜愛引生恐懼。
    對於解脫喜愛者,既無憂哪來恐懼?

  • 213 Pemato jāyatī soko, pemato jāyatī bhayaṃ;
    Pemato vippamuttassa, natthi soko kuto bhayaṃ.

    由親愛引生憂愁,由親愛引生恐懼。
    對於解脫親愛者,既無憂哪來恐懼?

  • 214 Ratiyā jāyatī soko, ratiyā jāyatī bhayaṃ;
    Ratiyā vippamuttassa, natthi soko kuto bhayaṃ.

    由喜樂引生憂愁,由喜樂引生恐懼。
    對於解脫喜樂者,既無憂哪來恐懼?

  • 215 Kāmato jāyatī soko, kāmato jāyatī bhayaṃ;
    Kāmato vippamuttassa, natthi soko kuto bhayaṃ.

    由欲樂引生憂愁,由欲樂引生恐懼。
    對於解脫欲樂者,既無憂哪來恐懼?

  • 216 Taṇhāya jāyatī [jāyate (ka.)] soko, taṇhāya jāyatī bhayaṃ;
    Taṇhāya vippamuttassa, natthi soko kuto bhayaṃ.

    由貪愛引生憂愁,由貪愛引生恐懼。
    對於解脫貪愛者,既無憂哪來恐懼?

  • 217 Sīladassanasampannaṃ , dhammaṭṭhaṃ saccavedinaṃ;
    Attano kamma kubbānaṃ, taṃ jano kurute piyaṃ.

    具足戒行與智見、住於法及悟真諦、 [CFFn16-01]
    實行自己的任務,此人受眾人喜愛。

  • 218 Chandajāto anakkhāte, manasā ca phuṭo siyā;
    Kāmesu ca appaṭibaddhacitto [appaṭibandhacitto (ka.)], uddhaṃsototi vuccati.

    對超言說生起欲,其心盈滿了(三果), [CFFn16-02]
    心不受欲樂束縛,他被稱為上流人。

  • 219 Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;
    Ñātimittā suhajjā ca, abhinandanti āgataṃ.
    如長久在異鄉之人,從遠方平安歸來時,
    親友及願他幸福者,愉快地歡迎他歸來。
  • 220 Tatheva katapuññampi, asmā lokā paraṃ gataṃ;
    Puññāni paṭigaṇhanti, piyaṃ ñātīva āgataṃ.
    造了福的人也一樣,從這世去到他世時,
    諸福業會來迎接他,如親戚迎接親人回。

Piyavaggo soḷasamo niṭṭhito.

喜愛品第十六完畢


注釋:

[CFFn16-01]〔敬法法師註16-01〕 37 註釋: 住於法 (dhammaṭṭhaṁ):住立於九種出世間法。
[CFFn16-02]〔敬法法師註16-02〕 38 註釋: 超言說 (anakkhāte):涅槃。 上流人 :阿那含聖者。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )