namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第十四:佛陀品(《法句經》, Dhammapada, Buddhavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




佛陀品 Buddhavaggo

  • 179 Yassa jitaṃ nāvajīyati, jitaṃ yassa [jitamassa (sī. syā. pī.), jitaṃ massa (ka.)] no yāti koci loke;
    Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.
    他的勝利不能被反勝,於世他勝的煩惱不能跟他。
    佛陀之境無邊又無道,你們能以何道引誘他?
  • 180 Yassa jālinī visattikā, taṇhā natthi kuhiñci netave;
    Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.
    他沒有羅網般糾纏的貪愛會帶引他去任何地方,
    佛陀之境無邊又無道,你們能以何道引誘他? [CFFn14-01]

  • 181 Ye jhānapasutā dhīrā, nekkhammūpasame ratā;
    Devāpi tesaṃ pihayanti, sambuddhānaṃ satīmataṃ.

    賢者熱衷於禪修,樂於出離之寂靜。
    對於具念自覺者,甚至諸神也喜愛。

  • 182 Kiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ;
    Kicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo.

    甚難獲得此人身,會死生命真難過,
    聽聞正法真是難,甚難會有佛出現。

  • 183 Sabbapāpassa akaraṇaṃ, kusalassa upasampadā [kusalassūpasampadā (syā.)];
    Sacittapariyodapanaṃ [sacittapariyodāpanaṃ (?)], etaṃ buddhāna sāsanaṃ.
    不造作一切惡,圓滿種種的善,
    清淨自己的心,這是諸佛所教。
  • 184 Khantī paramaṃ tapo titikkhā, nibbānaṃ [nibbāṇaṃ (ka. sī. pī.)] paramaṃ vadanti buddhā;
    Na hi pabbajito parūpaghātī, na [ayaṃ nakāro sī. syā. pī. pātthakesu na dissati] samaṇo hoti paraṃ viheṭhayanto.
    忍辱是最高的磨練,諸佛皆說涅槃至上。
    傷他人者非出家人,壓迫他人者非沙門。
  • 185 Anūpavādo anūpaghāto [anupavādo anupaghāto (syā. ka.)], pātimokkhe ca saṃvaro;
    Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;
    Adhicitte ca āyogo, etaṃ buddhāna sāsanaṃ.
    莫辱罵莫傷害、依護解脫克制、
    飲食當知節量、安住於寂靜處、
    及勤修增上心,這是諸佛所教。
    (護解脫pātimokkha 是比丘的兩百廿七條根本戒。)

  • 186 Na kahāpaṇavassena, titti kāmesu vijjati;
    Appassādā dukhā kāmā, iti viññāya paṇḍito.
  • 187 Api dibbesu kāmesu, ratiṃ so nādhigacchati;
    Taṇhakkhayarato hoti, sammāsambuddhasāvako.

    沒有金幣雨能滿足的貪欲。
    欲樂只有少許甜頭卻多苦。
    智者如此了知,他連天界的欲樂也不追求,
    圓滿自覺者的弟子只樂於愛盡毀。

  • 188 Bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca;
    Ārāmarukkhacetyāni, manussā bhayatajjitā.
    被怖畏驚嚇的人尋求許多歸依處:
    山、林、園、樹與塔。
  • 189 Netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ;
    Netaṃ saraṇamāgamma, sabbadukkhā pamuccati.
    此非平安歸依處,此非至上歸依處。
    歸依這個歸依處,不能解脫一切苦。
  • 190 Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;
    Cattāri ariyasaccāni, sammappaññāya passati.
    歸依佛與法與僧者,以正慧知見四聖諦:
  • 191 Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
    Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
    苦、苦的集起、超越苦與導向苦止息的八支聖道。
  • 192 Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;
    Etaṃ saraṇamāgamma, sabbadukkhā pamuccati.
    這是平安歸依處,這是至上歸依處。
    歸依這個歸依處,就能解脫一切苦。

  • 193 Dullabho purisājañño, na so sabbattha jāyati;
    Yattha so jāyati dhīro, taṃ kulaṃ sukhamedhati.

    至聖潔者甚難得,他不生於一切處。
    此賢者出生之地,其家必定得安樂。 [CFFn14-02]

  • 194 Sukho buddhānamuppādo, sukhā saddhammadesanā;
    Sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho.

    諸佛的出現是樂,正法的宣說是樂,
    僧伽的和合是樂,和合者之修行樂。

  • 195 Pūjārahe pūjayato, buddhe yadi va sāvake;
    Papañcasamatikkante, tiṇṇasokapariddave.
    他頂禮應頂禮的人,無論是佛陀或弟子:
    已經超越虛妄的人、已越渡了愁悲的人;
  • 196 Te tādise pūjayato, nibbute akutobhaye;
    Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenaci.
    他向這樣的人頂禮:寂靜各方皆無畏者,
    他從中獲得的功德,無人能計量有多少。

Buddhavaggo cuddasamo niṭṭhito.

佛陀品第十四完畢


注釋:

[CFFn14-01]〔敬法法師註14-02〕 31 註釋:「 無邊之境 」(anantagocaraṁ):能取無邊所緣的一切知智(sabbaññutaññāṇa)之境是無限的。「以何道」(kena padena):對於還有貪欲等道其中一道的人,你們能以道來引誘他。但是佛陀連一道也沒有了,你們能以何道來引誘無道之佛?
[CFFn14-02]〔敬法法師註14-02〕 32 註:於此,至聖潔者與賢者是指佛陀。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )