namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第十一:老品(《法句經》, Dhammapada, Jarāvaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




老品 Jarāvaggo

  • 146 Ko nu hāso [kinnu hāso (ka.)] kimānando, niccaṃ pajjalite sati;
    Andhakārena onaddhā, padīpaṃ na gavesatha.

    (世間)常常在燃燒,為何笑為何高興?
    當被黑暗覆蔽時,為何不尋求明燈?

  • 147 Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
    Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

    看這裝飾美麗的身體,一堆瘡痍一堆組成物,
    多病與受到諸多思念,於它沒什麼恆常存在。

  • 148 Parijiṇṇamidaṃ rūpaṃ, roganīḷaṃ [roganiḍḍhaṃ (sī. pī.), roganiddhaṃ (syā.)] pabhaṅguraṃ;
    Bhijjati pūtisandeho, maraṇantañhi jīvitaṃ.

    此身已徹底衰老,是一巢病並毀壞。
    這堆不淨分解時,生命結束於死亡。

  • 149 Yānimāni apatthāni [yānimāni apatthāni (sī. syā. pī.), yānimāni’paviddhāni (?)], alābūneva [alāpūneva (sī. syā. pī.)] sārade;
    Kāpotakāni aṭṭhīni, tāni disvāna kā rati.

    這些白骨像秋天丟棄的葫蘆,
    見到它們又有什麼可喜的呢?

  • 150 Aṭṭhīnaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ;
    Yattha jarā ca maccu ca, māno makkho ca ohito.

    此城以骨建,以血肉包裝;
    其中藏老死、我慢與藐視。

  • 151 Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti;
    Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

    莊嚴的王車亦終須損壞,人體也一樣會變得衰老,
    然而善人之法不會老化,眾善人的確會互相說示。 [CFFn11-01]

  • 152 Appassutāyaṃ puriso, balibaddhova [balivaddova (sī. syā. pī.)] jīrati;
    Maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.

    這個少聞之人,如公牛般長大,
    他的肌肉增長,其智慧不增長。

  • 153 Anekajātisaṃsāraṃ , sandhāvissaṃ anibbisaṃ;
    Gahakāraṃ [gahakārakaṃ (sī. syā. pī.)] gavesanto, dukkhā jāti punappunaṃ.
    在生死輪迴當中,我尋找了許多世
    卻找不到造屋者,一再投生的確苦。
  • 154 Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;
    Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;
    Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā.
    造屋者你已被見!你已不能再造屋。
    你所有的椽已斷,你的橫梁已粉碎。
    我心已證無為法,已經達到愛盡毀。 [CFFn11-02]

    26 註:屋子是身體;造屋者是貪愛;無為是涅槃;愛滅
    盡即已證得阿羅漢果。

  • 155 Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ;
    Jiṇṇakoñcāva jhāyanti, khīṇamaccheva pallale.
    少壯時不修梵行,也沒有賺取財富;
    他們像衰老的鷺,在無魚的池等死。
  • 156 Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ;
    Senti cāpātikhīṇāva, purāṇāni anutthunaṃ.

    少壯時不修梵行,也沒有賺取財富;
    猶如破弓躺在地,悲嘆種種的過去。

Jarāvaggo ekādasamo niṭṭhito.

老品第十一完畢


注釋:

[CFFn11-01]〔敬法法師註11-01〕 25 註:善人之法是指九出世間法。
[CFFn11-02]〔敬法法師註11-02〕 26 註:屋子是身體;造屋者是貪愛;無為是涅槃;愛滅盡即已證得阿羅漢果。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )