namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第十:刑罰品(《法句經》, Dhammapada, Daṇḍavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




刑罰品  Daṇḍavaggo

  • 129 Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;
    Attānaṃ upamaṃ katvā, na haneyya na ghātaye.

    一切眾生對刑罰顫抖,一切眾生都害怕死亡。
    推己及人後,人們不應親自或唆使他人殺生。

  • 130 Sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ;
    Attānaṃ upamaṃ katvā, na haneyya na ghātaye.

    一切眾生對刑罰顫抖,生命對一切眾生都可愛。
    推己及人後,人們不應親自或唆使他人殺生。

  • 131 Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;
    Attano sukhamesāno, pecca so na labhate sukhaṃ.
    對喜歡樂的眾生,若人以棍杖傷害,
    來為自己求快樂,來世他不得安樂。
  • 132 Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;
    Attano sukhamesāno, pecca so labhate sukhaṃ.
    對喜歡樂的眾生,若人不以杖傷害,
    來為自己求快樂,來世他得到安樂。

  • 133 Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ [paṭivadeyyuṃ taṃ (ka.)];
    Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ [phuseyyuṃ taṃ (ka.)].
    莫向任何人說粗惡語,受到辱罵者將會反駁。
    憤怒之言的確是痛苦,換來的只是你被痛打。(接)
  • 134 Sace neresi attānaṃ, kaṃso upahato yathā;
    Esa pattosi nibbānaṃ, sārambho te na vijjati.
    若你能保持自己沉默,像破裂之鼓不再聲響,
    你就已經證悟了涅槃。於你再也找不到憤怒。

  • 135 Yathā daṇḍena gopālo, gāvo pājeti gocaraṃ;
    Evaṃ jarā ca maccu ca, āyuṃ pājenti pāṇinaṃ.

    猶如牧牛人以棍棒驅趕牛群去牧場,
    如是老與死也在驅逐著眾生的壽命。

  • 136 Atha pāpāni kammāni, karaṃ bālo na bujjhati;
    Sehi kammehi dummedho, aggidaḍḍhova tappati.

    造做惡業的時候,愚人不知其為惡,
    愚人因己業受苦,猶如被烈火焚燒。

  • 137 Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;
    Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.
    若人以棍棒傷害無害、不應受到傷害的人,
    他會很快就遭受到十種事情之一:
  • 138 Vedanaṃ pharusaṃ jāniṃ, sarīrassa ca bhedanaṃ [sarīrassa pabhedanaṃ (syā.)];
    Garukaṃ vāpi ābādhaṃ, cittakkhepañca [cittakkhepaṃ va (sī. syā. pī.)] pāpuṇe.
  • 139 Rājato vā upasaggaṃ [upassaggaṃ (sī. pī.)], abbhakkhānañca [abbhakkhānaṃ va (sī. pī.)] dāruṇaṃ;
    Parikkhayañca [parikkhayaṃ va (sī. syā. pī.)] ñātīnaṃ, bhogānañca [bhogānaṃ va (sī. syā. pī.)] pabhaṅguraṃ [pabhaṅgunaṃ (ka.)].
  • 140 Atha vāssa agārāni, aggi ḍahati [ḍayhati (ka.)] pāvako;
    Kāyassa bhedā duppañño, nirayaṃ sopapajjati [so upapajjati (sī. syā.)].

    138 他會遭受劇痛,或身體傷殘,或重病,或心失常,
    139 或遇王難,或被嚴重誣陷,或親人被滅,或破財,
    140 或其家被火燒毀。身體毀壞後,愚人將墮入地獄。

  • 141 Na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā;
    Rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkhaṃ.

    不是裸行,不是結髮,不是以泥塗身,不是睡在露
    天之下,不是以灰塵塗身,也不是蹲著勤修能夠清
    淨還未破除疑惑的人。

  • 142 Alaṅkato cepi samaṃ careyya, santo danto niyato brahmacārī;
    Sabbesu bhūtesu nidhāya daṇḍaṃ, so brāhmaṇo so samaṇo sa bhikkhu.

    雖然莊嚴其身,若他平靜過活、
    寧靜且已調服、確定及行梵行、
    對於一切眾生,已放下了傷害,
    他就是婆羅門,是沙門是比丘。

  • 143 Hirīnisedho puriso, koci lokasmi vijjati;
    Yo niddaṃ [nindaṃ (sī. pī.) saṃ. ni. 1.18] apabodheti [apabodhati (sī. syā. pī.)], asso bhadro kasāmiva.
    於世間很難找到,會羞於為惡的人,
    他避免令人指責,如良馬避免鞭打。
  • 144 Asso yathā bhadro kasāniviṭṭho, ātāpino saṃvegino bhavātha;
    Saddhāya sīlena ca vīriyena ca, samādhinā dhammavinicchayena ca;
    Sampannavijjācaraṇā patissatā, jahissatha [pahassatha (sī. syā. pī.)] dukkhamidaṃ anappakaṃ.
    如良馬受到鞭策,你應勤奮及悚懼。
    以信以戒及精進,以定以及抉擇法、
    具足明行與正念,解脫這無量之苦。

  • 145 Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;
    Dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā.

    治水者疏導水流,矢師們矯正箭矢,
    木匠們修飾木材,善行者調服自己。

Daṇḍavaggo dasamo niṭṭhito.

懲罰品第十完畢



巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )