namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


第四:花品(《法句經》, Dhammapada, Pupphavaggo, 白話文版, 敬法 比丘 譯, 第二修訂版 2015)




花品 Pupphavaggo

  • 44 Ko imaṃ [komaṃ (ka.)] pathaviṃ vicessati [vijessati (sī. syā. pī.)], yamalokañca imaṃ sadevakaṃ;
    Ko dhammapadaṃ sudesitaṃ, kusalo pupphamiva pacessati [pupphamivappacessati (ka.)].
    誰能審查此大地、閻魔界與人天界? [CFFn04-01]
    誰能如善巧花匠,了知善說的真理?
  • 45 Sekho pathaviṃ vicessati, yamalokañca imaṃ sadevakaṃ;
    Sekho dhammapadaṃ sudesitaṃ, kusalo pupphamiva pacessati.
    有學者審查大地、閻魔界與人天界。 [CFFn04-02]
    有學者如巧花匠,了知善說的真理。

  • 46 Pheṇūpamaṃ kāyamimaṃ viditvā,
    marīcidhammaṃ abhisambudhāno;
    Chetvāna mārassa papupphakāni [sapupphakāni (ṭīkā)],
    adassanaṃ maccurājassa gacche.

    了知此身猶如水泡,覺知它如海市蜃樓,
    他切斷魔王之花箭,達到死王不見之處。 [CFFn04-03]

  • 47 Pupphāni heva pacinantaṃ, byāsattamanasaṃ [byāsattamānasaṃ (ka.)] naraṃ;
    Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.

    採(欲樂之)花的人,其心執著於欲樂,
    死亡把他帶了走,如洪水沖走睡村。

  • 48 Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;
    Atittaññeva kāmesu, antako kurute vasaṃ.

    採(欲樂之)花的人,其心執著於欲樂,
    貪欲無法得滿足,終結者掌控制權。

  • 49 Yathāpi bhamaro pupphaṃ, vaṇṇagandhamaheṭhayaṃ [vaṇṇagandhamapoṭhayaṃ (ka.)];
    Paleti rasamādāya, evaṃ gāme munī care.

    猶如蜜蜂不損花,亦不損傷其色香,
    只取其蜜後飛走;牟尼如是行於村。

  • 50 Na paresaṃ vilomāni, na paresaṃ katākataṃ;
    Attanova avekkheyya, katāni akatāni ca.

    不應觀察他人過,他人已做與未做;
    應該省察自己的:已做未做的事情。

  • 51 Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;
    Evaṃ subhāsitā vācā, aphalā hoti akubbato.
    猶如美麗卻不香的花朵,
    如是不實踐之善語無果。
  • 52 Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ [sagandhakaṃ (sī. syā. kaṃ. pī.)];
    Evaṃ subhāsitā vācā, saphalā hoti kubbato [sakubbato (sī. pī.), pakubbato (sī. aṭṭha.), sukubbato (syā. kaṃ.)].
    猶如既美麗又香的花朵,
    如是實踐之善語有結果。

  • 53 Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;
    Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahuṃ.

    猶如可從群花製造許多花飾,
    已生會死的人應做許多善事。

  • 54 Na pupphagandho paṭivātameti, na candanaṃ tagaramallikā [tagaramallikā (sī. syā. kaṃ. pī.)];
    Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati.
    花香不能逆風吹送,檀香、多伽羅及茉莉都不能;
    智者之香逆風吹送,善士之香能吹送至一切方向。
  • 55 Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;
    Etesaṃ gandhajātānaṃ, sīlagandho anuttaro.
    檀香、多伽羅、蓮花及茉莉之香,
    於那些香當中,戒德之香乃無上。

  • 56 Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ [yāyaṃ tagaracandanī (sī. syā. kaṃ. pī.)];
    Yo ca sīlavataṃ gandho, vāti devesu uttamo.

    多伽羅與檀木香,此香微小不足道;
    具戒者之香最勝,向上飄送至天界。

  • 57 Tesaṃ sampannasīlānaṃ, appamādavihārinaṃ;
    Sammadaññā vimuttānaṃ, māro maggaṃ na vindati.

    對於戒行已具足、安穩住於不放逸、
    透過正智解脫者,魔找不到其行道。 [CFFn04-04]

  • 58 Yathā saṅkāraṭhānasmiṃ [saṅkāradhānasmiṃ (sī. syā. kaṃ. pī.)], ujjhitasmiṃ mahāpathe;
    Padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.
    猶如丟棄於大道的垃圾堆裡,
    也能生長著清香悅意的蓮花;
  • 59 Evaṃ saṅkārabhūtesu, andhabhūte [andhībhūte (ka.)] puthujjane;
    Atirocati paññāya, sammāsambuddhasāvako.
    在無用的眾生裡,也能出現佛弟子,
    他以智慧來照耀,超越盲目的凡夫。

Pupphavaggo catuttho niṭṭhito.

花品第四完畢


注釋:

[CFFn04-01]〔敬法法師註04-01〕 12 註:於此,大地是指此身,閻魔界是指四惡道。
[CFFn04-02]〔敬法法師註04-02〕 13 有學者是證悟須陀洹道到阿羅漢道的聖人。
[CFFn04-03]〔敬法法師註04-03〕 14 註:魔王之花箭是指煩惱輪轉、業輪轉與果報輪轉。
[CFFn04-04]〔敬法法師註04-04〕 15 註:阿羅漢已不會再生,魔王盡了全力也找不到阿羅漢死後去了哪裡。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )