偈頌選讀


  • 皈敬偈 (總禮文)

    Namo tassa bhagavato arahato sammāsaṃbuddhassa (歸敬 彼 世尊 阿羅訶 正遍覺者!)

  • 三歸依文

    buddhaṃ saraṇaṃ gacchāmi 我歸依佛

    dhammaṃ saraṇaṃ gacchāmi 我歸依法

    saṅghaṃ saraṇaṃ gacchāmi 我歸依僧

  • 超世偈 (Dhammapada 354)

    sabbadānaṃ dhammadānaṃ jināti 眾施經施勝

    sabbarasaṃ dhammaraso jināti 眾味道味勝

    sabbaratiṃ dhammarati jināti 眾樂法樂勝

    taṇhakkhayo sabbadukkhaṃ jināti 愛盡勝眾苦

  • 通誡偈 (Dhammapada 183)

    sabbapāpassa akaraṇaṃ 諸惡莫作

    kusalassa upasampadā 眾善奉行

    sacittapariyodapanaṃ 自淨其意

    etaṃ buddhāna sāsanaṃ 是諸佛教

  • 緣起法頌 (Vinaya-piṭaka, Mahāvagga, I. 40. (5))

    atha kho āyasmā Assaji 爾時,具壽阿說示
    Sāriputtassa paribbājakassa 為梵志舍利弗
    imaṃ dhammapariyāyaṃ abhāsi: 說此法門:

    ye dhammā hetuppabhavā 諸法從緣起

    tesaṃ hetuṃ tathāgato āha 如來說此因

    tesañ ca yo nirodho 彼法因緣盡

    evaṃvādi mahāsamaṇo 是大沙門說

  • 三相 (tīṇi lakkhaṇāni)

    • Aniccalakkhaṇa (Dhammapada 277)

      sabbe saṅkhārā aniccā ti 「一切行無常」,

      yadā paññāya passati 以慧觀照時,

      atha nibbindati dukkhe 得厭離於苦.

      esa maggo visuddhiyā 此乃清淨道.

    • Dukkhalakkhaṇa (Dhammapada 278)

      sabbe saṅkhārā dukkhā ti 「一切行是苦」,

      yadā paññā passati 以慧觀照時,

      atha nibbindati dukkhe 得厭離於苦.

      esa maggo visuddhiyā 此乃清淨道.

    • Anattalakkhana (Dhammapada 279)

      sabbe dhammā anattā ti 「一切法無我」,

      yadā paññāya passati 以慧觀照時,

      atha nibbindati dukkhe 得厭離於苦.

      esa maggo visuddhiyā 此乃清淨道.

  • 無常偈 (Mahāparinibbānasuttanta)

    Parinibbute Bhagavati saha parinibbānā 世尊入於涅槃時,
    Sakko devānam indo 眾神之主釋提桓因
    imaṃ gāthaṃ abhāsi: 說此偈曰:

    'Aniccā vata saṅkhārā, 「諸行無常,

    uppā-vaya-dhammino; 是生滅法;

    Uppajjitvā nirujjhanti, 生滅滅已,

    tesaṃ vūpasamo sukho' ti. 寂滅為樂.」

  • Ajjeva kiccamātappaṁ, ko jaññā maraṇaṁ suve;
    Na hi no saṅgaraṁ tena, mahāsenena maccunā.
    Evaṁ vihāriṁ ātāpiṁ, ahorattamatanditaṁ;
    Taṁ ve bhaddekarattoti, santo ācikkhate munī’’ti.

    勿追念過去,莫盼望未來;過去已過去,未來尚未至;

    現在所生法,當處即觀照,了知、修習彼,不動又不摇。

    熱忱今日事,誰知明日死?不遇死大軍,此事绝無有!

    如此熱誠住,日夜不懈怠,此一夜賢善,寂静牟尼説。

    (M.iii,p.187.)《中部‧131經》

  • Atha kho bhagavā bhikkhū āmantesi- ‘‘handa dāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethā’’ti. Ayaṁ tathāgatassa pacchimā vācā.

    當時,世尊告訴比丘們:「諸比丘,我現在告訴你們:諸行是滅法,當不放逸地努力!」這是如來最後的話。

    (D.ii,p.156.)《長部‧大般涅槃經》

  • Appamādena bhikkhave, sampādetha, dullabho
    buddhuppādo lokasmiṁ, dullabho manussattapaṭilābho,
    dullabhā khaṇasampatti, dullabhā pabbajjā, dullabhaṁ
    saddhammassavanan, dullabho sappurisa saṁsevo.
    Ārabhatha nikkamatha, yuñjatha buddhasāsane;
    Dhunātha maccuno senaṁ, naḷāgāraṁva kuñjaro.
    Yo imasmiṁ dhammavinaye, appamatto vihassati;
    Pahāya jātisaṁsāraṁ, dukkhassantaṁ karissati.

    諸比丘,當不放逸地努力!

    諸佛出世難,獲得人身難,(諸根)圓具難,

    出家(修行)難,聽聞正法難,親近善士難。

    於佛教發勤、策勵與努力!如象摧蘆舍,遣除死魔軍。

    若於此法律,住於不放逸,他將作苦邊,斷生死輪迴。

    (DA.i,p.45; S.i,pp.156-7.)


參考: