namo tassa bhagavato arahato sammāsambuddhassa

皈敬世尊、阿羅漢、正等正覺者


《法句經》偈頌對照表--梵文《法句經》10. Śraddhāvarga 信品


蘇錦坤 製表

梵文《法句經》 10. Śraddhāvarga
梵文《法句經》〈10 信品〉16頌 [0] 《法句經》(T210)〈4 篤信品〉18頌 《出曜經》(T212)〈11 信品〉15頌 《法集要頌經》(T213)〈10 正信品〉19頌 巴利《法句經》
信心、慚心、持戒、布施,這些法為善人所讚譽,他們稱此為天道,以此(法)他前往天界。(1) [10-1] 信慚戒意財,是法雅士譽,斯道明智說,如是昇天世。(1) 信慚戒意財,是法雅士譽,斯道明智說,如是昇天世。 (1) 信慚戒布施,上士譽此法,斯道明智說,得生於天界。 (1) ——————
吝嗇的人真的不能生天,那些愚癡的人不會讚嘆布施,然而具足信心的人會隨喜別人的布施,他在後世有快樂。(2) [10-2] 愚不修天行,亦不譽布施,信施助善者,從是到彼安。(2) 愚不修天行,亦不譽布施,信施助善者,從是到彼安。(2) 愚不修天行,亦不讚布施,正直隨喜施,彼得後世樂。(2) 不布施者無法生天界,愚者不讚嘆布施,智者樂於布施,布施令他在來世得到快樂。(177)
信心是人最殊勝的財富,善所行的法能帶來快樂,諦是諸味中最甘甜的,慧命是所有命中最殊勝的。(3) [10-3] 信者真人長,念法所住安,近者意得上,智壽壽中賢。(3) 信者真人長,念法所住安,實者意得上,智壽壽中賢。 (3) 信者真人長,念法所安住,實者應得上,智壽中中賢。 (3) ——————
深信阿羅漢的法,此法能得到涅槃,樂於聽聞能得到智慧,處處得通達。(4) [10-4] 士有信行,為聖所譽,樂無為者,一切縛解。 (6) 信財乃得道,自致法滅度,善聞從得慧,一切縛得解。(4) 信財乃得道,自致法滅度,善聞從慧得,得脫一切縛。 (6) ——————
以信渡瀑流,不放逸越海,以勤捨離苦,以慧得清淨。(5) [10-5] —————— —————— —————— ——————
樂於涅槃的苾芻,以信為伴侶,以慧統理,能斷除三有結。(6) [10-6] —————— —————— —————— ——————
若有信與戒,不殺自制與調伏,離過具足慧,此色說為善。(7) [10-7]
謂能捨惡,根原已斷,慧而無恚,是謂端政。〈27奉持品〉(8)
T210-04-007 信之與戒,慧意能行,健夫度恚,從是脫淵。(7)

有能斷是者,永拔其根本,智者除諸穢,乃名為善色。〈30雙要品〉(10)
T212-11-005 信之與戒,慧意能行,健夫度恚,從是脫淵。(5)

有能斷是者,永拔其根本。智者除諸穢,乃名為善色。〈29 廣衍品〉(10)
T213-10-007 信之與戒法,慧意則能行,健夫度恚怒,從是得脫淵。(7)

如果一個人破壞、從根摧毀、連根拔起這個(「嫉妒、慳貪、詐騙」),他這位無瑕疵的智者,被稱為是「可尊敬的人」。(263)
有信戒成就,惠施已離貪,前往任何處,處處被供養。(8) [10-8]
信使戒誠,亦受智慧,在在能行,處處見養。〈4 篤信品〉(8)
T210-29-013 有信則戒成,從戒多致寶,亦從得諧偶,在所見供養。〈29 廣衍品〉(13)

信使戒成,亦壽智慧,在在能行,處處見養。(6) 信使戒成就,亦獲壽及慧,在在則能行,處處見供養。(8) 正信、具戒而有名聲財富的人在各個國土處處受到歡迎,無論去到何處,他都被人敬重。(303)
若智者於此,得信與智慧,是財為最勝,他財則為劣。(9) [10-9] 比方世利,慧信為明,是財上寶,家產非常。 (9) 此方世利,慧信為智,是財上寶,家產非常。 (8) 此方出世利,慧信為智母,是財出世寶,家產則非常。 (10) ——————
欲見諸聖者,樂聽聞正法,能捨慳垢心,此實說為信。(10) [10-10] 欲見諸真,樂聽講法,能捨慳垢,此之為信。(10) 欲見諸真,樂聽講法,能捨慳垢,此之謂信。 (9) 欲見諸真者,樂聽聞法教,能捨慳垢心,此乃為上信。 (11) ——————
梵文《法句經》 10. Śraddhāvarga
梵文《法句經》〈10 信品〉16頌 [0] 《法句經》(T210)〈4 篤信品〉18頌 《出曜經》(T212)〈11 信品〉15頌 《法集要頌經》(T213)〈10 正信品〉19頌 巴利《法句經》
信能取資糧,其福賊難奪,能禁止竊盜,能得沙門樂。已見沙門至,智者心歡喜。(11) [10-11] 信能度河,其福難奪,能禁止盜,野沙門樂。 (11) 信能渡河,其福難奪,能禁止盜,野沙門樂。(10) 信能渡有河,其福難侵奪,能禁止竊盜,閑靜沙門樂。 (12) ——————
有人隨其信或隨其財力而布施,此中,若於他人所得的飲食,內心懊惱,此人於晝夜中,不獲三摩地。(12) [10-12] 若信布施,欲揚名譽,會人虛飾,非入淨定。〈26 塵垢品〉 (13) 若人懷憂,貪他衣食,彼人晝夜,不得定意。(12) 若人懷懊惱,貪他人衣食,彼人晝夜寐,不獲三摩地。(14) 布施者依自己的信心和喜好而行布施,如此,對別人的飲食(比自己所得到的好)感到不滿足的人,不管是白天或晚上,他都無法得定。(249)
若人已斷貪,如截多羅樹,彼人則晝夜,能獲三摩地。(13) [10-13] 一切斷欲,截意根原,晝夜守一,必入定意。〈26 塵垢品〉(14) 若人能斷,盡其根原,彼人晝夜,而獲其定。(13) 若人能斷貪,如截多羅樹,彼人則晝夜,及獲三摩地。(15) 能夠從根破壞、摧毀、斷除這種思維的人,他會在(接下來的)白天或晚上得定。(250)
莫與無信者交往,如無水的湖泊,如果於其中挖掘,將得到有污泥味道的水。(14) [10-14] 無信不習,好剝正言,如拙取水,掘泉揚泥。 (12) 無信不習,好剝正言,如拙取水,掘泉揚泥。 (14) 無信不修行,好剝正言說,如拙取清泉,掘泉揚其泥。 (16) ——————
然應與有信與有智的人交往,如湖泊有豐沛的水,其水清澈,寂靜,冷而無濁。(15) [10-15] 賢夫習智,樂仰清流,如善取水,思令不擾。(13) 賢夫習智,樂仰清流,如善取水,思冷不擾。(15) 智者習信行,樂仰清淨流,如善取泉水,思冷不擾濁。 (17) ——————
對於所喜的人事物,不應染著,因為,在此中人會敗壞,捨離不淨信之後,應親近淨信。(16) [10-16] 信不染他,唯賢與人,可好則學,非好則遠。(14) 信不染他,唯賢與仁,非好則遠,可好則學。(16)
信智不染他,惟智與賢仁,非好則遠之,可好則近學。 (18)
T213-10-019 樂信與不樂,寂默自應思,遠離無信者,信仁應行之。(19)

——————



蘇錦坤 Ken Su, 獨立佛學研究者 ,藏經閣外掃葉人, 台語與佛典 部落格格主



備註:

[0](1, 2)

Sanskrit verses are cited from: Bibliotheca Polyglotta, Faculty of Humanities, University of Oslo, https://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=71

梵文漢譯取材自: 猶如蚊子飲大海水 (https://yathasukha.blogspot.com/) 2021年1月4日 星期一 udānavargo https://yathasukha.blogspot.com/2021/01/udanavargo.html (張貼者:新花長舊枝 15:21)

[10-1]
(梵) śraddhātha hrī śīlam athāpi dānaṃ dharmā ime satpuruṣapraśastāḥ |
etaṃ hi mārgaṃ divyaṃ vadanti etenāsau gacchati devalokam ||

信、慚、戒、布施,此法善士譽,稱此為天道,以此往天界。

[10-2]
(梵) na vai kadaryā devalokaṃ vrajanti bālā hi te na praśaṃsanti dānam |
śrāddhas tu dānaṃ hy anumodamāno ’py evaṃ hy asau bhavati sukhī paratra ||

吝者不生天,愚不讚布施,誠信隨喜施,彼得後世樂。

[10-3]
(梵) śraddhā hi vittaṃ puruṣasya śreṣṭhaṃ dharmaḥ sucīrṇaḥ sukhaṃ ādadhāti |
satyaṃ hi vai svādutamaṃ rasānāṃ prajñājīvī jīvināṃ śreṣṭha uktaḥ ||

信為人勝財,行法予安樂,諦為味中甜,智命命中上。

[10-4]
(梵) śraddhā dhano hy arhatāṃ dharmaṃ nirvāṇaprāptaye |
śuśrūṣur labhate prajñāṃ tatra tatra vicakṣaṇaḥ |


信財羅漢法,能導致涅槃,樂聞能得智,處處得通達。

[10-5]
(梵) śraddhayā tarati hy ogham apramādena cārṇavam |
vīryeṇa tyajate duḥkhaṃ prajñayā pariśudhyate ||

以信渡瀑流,不放逸越海,以勤捨離苦,以慧得清淨。

[10-6]
(梵) śraddhā dvitīyā puruṣasya bhavati prajñā cainaṃ praśāsati |
nirvāṇābhirato bhikṣuś chinatti bhavabandhanam ||

以信為伴侶,以慧統理此,樂涅槃苾芻,能斷三有結。

[10-7]
(梵) yasya śraddhā ca śīlaṃ caivāhiṃsā saṃyamo damaḥ |
sa vāntadoṣo medhāvī sādhu rūpo nirucyate ||

若有信與戒,不殺自制與調伏,離過具足慧,此色說為善。

[10-8]
(梵) śrāddhaḥ śīlena sampannas tyāgavān vītamatsaraḥ |
vrajate yatra yatraiva tatra tatraiva pūjyate ||

有信戒成就,惠施已離貪,前往任何處,處處被供養。

[10-9]
(梵) yo jīvaloke labhate śraddhāṃ prajñāṃ ca paṇḍitaḥ |
tadd hi tasya dhanaṃ śreṣṭhaṃ hīnam asyetarad dhanam ||

若智者於此,得信與智慧,是財為最勝,他財則為劣。

[10-10]
(梵) āryāṇāṃ darśanaḥ kāmaḥ saddharmaśravaṇe rataḥ |
vinītamātsaryamalaḥ sa vai śrāddho nirucyate ||

欲見諸聖者,樂聽聞正法,能捨慳垢心,此實說為信。

[10-11]
(梵) śrāddho gṛhṇāti pātheyaṃ puṇyaṃ coraiḥ sudurharam |
coraṃ harantaṃ vārayati harantaḥ śramaṇāḥ priyāḥ |
śramaṇān āgatān dṛṣṭvā abhinandanti paṇḍitāḥ ||

信能取資糧,其福賊難奪,能禁止竊盜,能得沙門樂。已見沙門至,智者心歡喜。

[10-12]
(梵) dadanty eke yathā śraddhā yathā vibhavato janāḥ |
tatra yo durmanā bhavati pareṣāṃ pānabhojane |
nāsau divā ca rātrau ca samādhim adhigacchati ||

有人隨信施,有人隨財施,若於他飲食,內心懷懊惱,此人於晝夜中,不獲三摩地。

[10-13]
(梵) yasya tv ete samucchinnās tālamastakavaddhatāḥ |
sa vai divā ca rātrau ca samādhim adhigacchati ||

若人已斷貪,如截多羅樹,彼人則晝夜,能獲三摩地。

[10-14]
(梵) vītaśraddhaṃ na seveta hradaṃ yadvadd hi nirjalam |
sacet khanel labhet tatra vāri kardamagandhikam ||

莫近無信者,如無水湖泊,若於中挖掘,得污泥味水。

[10-15]
(梵) śrāddhaṃ prājñaṃ tu seveta hradaṃ yadvaj jalārthikaḥ |
acchodakaṃ viprasannaṃ śītatoyam anāvilam ||

應近信與智,如湖水豐沛,水清澈寂靜,水冷而無濁。

[10-16]
(梵) nānuraktā iti rajyeta hy atra vai dīryate janaḥ |
aprasannāṃ varjayitvā prasannān upasevate ||

不應著所喜,於此人敗壞,已捨不淨信,應親近淨信。


巴利文經典最突出的特點,同時也是缺乏同情心的讀者最感厭倦的特點,就是單字、語句和整段文節的重複。這一部分是文法或至少是文體所產生的結果。 …,…,…,

…,…,…, 這種文句冗長的特性,另外還有一個原因,那就是在長時期中三藏經典只以口授相傳。 …,…,…,

…,…,…, 巴利文經典令人生厭的機械性的重覆敘述,也可能一部分是由於僧伽羅人(Sinhalese)不願遺失外國傳教師傳授給他們的聖語 …,…,…,

…,…,…, 重覆敘述不僅是說教記錄的特點,而且也是說教本身的特點。我們持有的版本,無疑地是把一段自由說教壓縮成為編有號碼的段落和重覆敘述的產品。佛陀所說的話一定比這些生硬的表格更為活潑柔軟得多。

(節錄自: 巴利系佛教史綱 第六章 聖典 二 摘錄 )